Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
sā gatvā tridivaṃ paścātsahasrākṣaṃ surairyutam |
provāca bhagavandiṣṭyā kṣobhito'sau mahāmuniḥ || 1 ||
[Analyze grammar]

tapastasya hataṃ kṛtsnaṃ yatkṛcchreṇa samācitam |
tathā nistejasatvaṃ ca nītastvaṃ sukhabhāgbhava || 2 ||
[Analyze grammar]

evamuktvā'tha sā raṃbhā śaṃsitā nikhilaiḥ suraiḥ |
amogharetasastasya dadhre garbhaṃ nijodare || 3 ||
[Analyze grammar]

jābālirapi kṛtvā ca paścāttāpamanekadhā |
bhūyastu tapasi sthitvā sthitastatraiva cāśrame || 4 ||
[Analyze grammar]

tatastu daśame māsi saṃprāpte suṣuve śubhām |
kanyāṃ sarojapatrākṣīṃ divyalakṣaṇalakṣitām || 5 ||
[Analyze grammar]

atha tāṃ mānuṣodbhūtāṃ matvā tasyaiva cāśramam |
gatvā mumoca pratyakṣaṃ tasyarṣeścedamabravīt || 6 ||
[Analyze grammar]

tava vīryasamudbhūtāmenāṃ majjaṭharoṣitām |
kanyakāṃ muniśārdūla tasmātpālaya sāṃpratam || 7 ||
[Analyze grammar]

na svarge vidyate vāso mānuṣāṇāṃ kathaṃcana |
etasmātkāraṇāttubhyaṃ mayā brahmansamarpitā || 8 ||
[Analyze grammar]

evamuktvā yayau raṃbhā satvaraṃ tridaśālayam |
jābālirapi tāṃ dṛṣṭvā kanyakāṃ snehamāviśat || 9 ||
[Analyze grammar]

tatastāṃ kanyakāṃ kṛtvā suṣṭhu gupte latāgṛhe |
rasairmiṣṭaphalodbhūtaiḥ pupoṣa ca divāniśam || 10 ||
[Analyze grammar]

sāpi kanyā parāṃ vṛddhiṃ śanairyāti dinedine |
śuklapakṣaṃ samāsādya yathā candrakalā divi || 11 ||
[Analyze grammar]

yathāyathātha sā yāti vṛddhiṃ kamalalocanā |
tathātathāsya susneho jābālerapyavardhata || 12 ||
[Analyze grammar]

sā śiśutve mṛgaiḥ sārddhaṃ pakṣibhiśca suśobhanā |
krīḍāṃ cakre suviśrabdhairvardhayaṃtī munermudam || 13 ||
[Analyze grammar]

tato bālyaṃ parityaktvā valkalāvṛtagātrikā |
tasyarṣeḥ sarvakṛtyeṣu sāhāyyaṃ prakaroti ca || 14 ||
[Analyze grammar]

samitkuśādi yatkiṃcitphalapuṣpasamanvitam |
vanāttadānayāmāsa tasya prītimavardhayat || 15 ||
[Analyze grammar]

tataḥ katipayāhasya phalārthaṃ sā mṛgekṣaṇā |
nidāghasamaye dūraṃ svāśramātprajagāma ha || 16 ||
[Analyze grammar]

etasminnaṃtare tatra vimānavaramāśritaḥ |
prāptaścitrāṃgadonāma gandharvastridivaukasām || 17 ||
[Analyze grammar]

tena sā vijane bālā pūrṇacandranibhānanā |
dṛṣṭā cāṃdramasī lekhā patiteva dharātale || 18 ||
[Analyze grammar]

tataḥ kāmaparītāṃgaḥ sovatīrya dharātalam |
vimānānmadhurairvākyaistāmuvāca kṛtāṃjaliḥ || 19 ||
[Analyze grammar]

kā tvaṃ kamalagarbhābhā nirjane'tha mahāvane |
bhramasyekākinī bāle vanamadhye sulocane || 20 ||
[Analyze grammar]

kanyovāca |
ahaṃ phalavatīnāma jābālerduhitā mune |
phalapuṣpārthamāyātā tadarthamiha kānane || 21 ||
[Analyze grammar]

citrāṃgada uvāca |
kumārabrahmacārī sa śrūyate munisattamaḥ |
tatkathaṃ tasya vāmoru tvaṃ jātā bhāryayā vinā || 22 ||
[Analyze grammar]

kanyovāca |
satyametanmahābhāga nāsti dāraparigrahaḥ |
tasyarṣeḥ kiṃ tu saṃjātā yathā tanme'vadhāraya || 23 ||
[Analyze grammar]

raṃbhā nāmāpsarāstena purā dṛṣṭā surāṃganā |
tataḥ kāmaparītena sevitā ca yathāsukham || 24 ||
[Analyze grammar]

tatastadudarājjātā devaloke mahattare |
tayāpi ceha tasyarṣerbhūya eva niyojitā || 25 ||
[Analyze grammar]

evaṃ sa me pitā jāto jābālirmunisattamaḥ |
poṣitā'haṃ tatastena nānāphalasamudravaiḥ || 26 ||
[Analyze grammar]

tataḥ phalavatī nāma kṛtaṃ tena mahātmanā |
mamānurūpametaddhi yanmāṃ tvaṃ paripṛcchasi || 27 ||
[Analyze grammar]

citrāṃgada uvāca |
tava rūpaṃ samālokya kāmasyāhaṃ vaśaṃ gataḥ |
tasmādbhajasva māṃ bhīru no cedyāsyāmi saṃkṣayam || 28 ||
[Analyze grammar]

ahaṃ citrāṃgadonāma gandharvastridivaukasām |
tīrthayātrākṛte prāptaḥ kṣetre'smiñchraddhayā'nvitaḥ || 29 ||
[Analyze grammar]

kanyovāca |
kumāradharmiṇī cāhamadyāpi vaśagā pituḥ |
kāmadharmaṃ na jānāmi citrāṃgada kathaṃcana || 30 ||
[Analyze grammar]

tasmātprārthaya me tātaṃ sa māṃ tubhyaṃ pradāsyati |
anurūpāya yogyāya taruṇāya manasvinīm || 31 ||
[Analyze grammar]

mamāpi rucitaṃ citte tava vākyamidaṃ śubham |
dhanyāhaṃ yadi te kaṇṭhamāliṃgāmi yathecchayā || 32 ||
[Analyze grammar]

citrāṃgada uvāca |
na śaknomi mahābhāge tāvatkālaṃ pratīkṣitum |
māṃ dahatyeṣa gātrotthaḥ sumahānkāmapāvakaḥ || 33 ||
[Analyze grammar]

tasmātkuru prasādaṃ me ratidānena śobhane |
ko jānāti hi taccittaṃ kīdṛgrūpaṃ bhaviṣyati || 34 ||
[Analyze grammar]

kanyovāca |
evaṃ te vartamānasya mama tātaḥ prakopataḥ |
dahiṣyati na saṃdehaḥ śāpaṃ dattvā sudāruṇam || 35 ||
[Analyze grammar]

citrāṃgada uvāca |
tava tātaḥ sa kālena māṃ dahiṣyati mānade |
kāmānalaḥ punaḥ sadya eṣa bhasma kariṣyati || 36 ||
[Analyze grammar]

evamuktvā'tha tāṃ bālāṃ vepamānāṃ trapāvatīm |
gṛhītvā dakṣiṇe pāṇau praviveśa surālayam || 37 ||
[Analyze grammar]

tatra tāṃ ramayāmāsa tadā kāmaprapīḍitaḥ |
tatkālajātarāgāṃdhāṃ nirlajjatvamupāgatām || 38 ||
[Analyze grammar]

evaṃ tasyāḥ samaṃ tena sthitāyā divaso gataḥ |
nimeṣavanmuniśreṣṭhāstataścāstaṃ gato raviḥ || 39 ||
[Analyze grammar]

etasminnaṃtare vipro jābālirduḥkha saṃyutaḥ |
anāyātāṃ sutāṃ jñātvā paribabhrāma sarvataḥ || 40 ||
[Analyze grammar]

aho sā duhitā mahyaṃ kimu vyālaiḥ prabhakṣitā |
vṛkṣaṃ kaṃcitsamārūḍhā patitā dharaṇī tale || 41 ||
[Analyze grammar]

kiṃ vā jalāśayaṃ kaṃcitprāpya gādhamajānatī |
nimagnā tatra sā bālā saṃpraviṣṭā jalārthinī || 42 ||
[Analyze grammar]

evaṃ sa pralapanvipro babhrāma gahane vane |
kuśakaṇṭakaviddhāṃgaḥ kṣutpipāsāsamākulaḥ || 43 ||
[Analyze grammar]

yaṃyaṃ śṛṇoti śabdaṃ sa mṛgapakṣisamudbhavam |
rajanyāṃ tatra niryāti matvā phalavatīṃ ca tām || 44 ||
[Analyze grammar]

atha kramātsamāyāto haraharmyaṃ sa sanmuniḥ |
yatra citrāṃgadopetā sā saṃtiṣṭhati kanyakā || 45 ||
[Analyze grammar]

niḥśaṃkā jalpamānā ca rāgavākyānyanekaśaḥ |
anarhāṇi kumārīṇāṃ brahmajānāṃ viśeṣataḥ || 46 ||
[Analyze grammar]

tataḥ sa suciraṃ śrutvā dūrastho vismayānvitaḥ |
kumāryāśceṣṭitaṃ dṛṣṭvā kopasaṃraktalocanaḥ || 47 ||
[Analyze grammar]

atha dudrāva vegena gṛhya kāṣṭhasamuccayam |
dvābhyāmeva vināśāya bhartsamāno muhurmuhuḥ || 48 ||
[Analyze grammar]

dhigdhikpāpasamācāre kaumāryaṃ dūṣitaṃ tvayā |
lāṃchanaṃ ca samānītaṃ mama lokatraye'pi ca || 49 ||
[Analyze grammar]

nitarāṃ patimāsādya karmaṇānena cādhame |
tasmādanena pāpena yuktāṃ tvāṃ nāśayāmyaham || 50 ||
[Analyze grammar]

evamuktvā prahāraṃ sa yāvatkṣipati sanmuniḥ |
tāvaccitrāṃgado naṣṭo vyomamārgeṇa satvaram || 51 ||
[Analyze grammar]

vivastrā sāpi tatraiva khinnāṃgī kāmasevayā |
na śaśāka kvacidgaṃtuṃ samutthāya tataḥ kṣitau || 52 ||
[Analyze grammar]

tataḥ kāṣṭhaprahāroghairhatvā tāṃ patitāṃ kṣitau |
mṛtāmiti parijñāya sa krodhaparivāritaḥ || 53 ||
[Analyze grammar]

tataścitrāṃgadasyāpi dadau śāpaṃ sudāruṇam |
sa dṛṣṭvā'kāśamārgeṇa gacchamānaṃ bhayāturam || 54 ||
[Analyze grammar]

ya eṣa kanyakāṃ mahyaṃ dharṣayitvā samutpatet |
sa patatvacirātpāpaśchinnapakṣa ivāṃḍajaḥ || 55 ||
[Analyze grammar]

kuṣṭhavyādhisamāyuktaścalituṃ naiva ca kṣamaḥ |
etasminnantare bhūmau sa papāta nabhastalāt || 56 ||
[Analyze grammar]

kuṣṭhavyādhisamāyuktaḥ sa ca citrāṃgado yuvā |
tatastaṃ sa muniḥ prāha kāṣṭhodyatakaraḥ krudhā || 57 ||
[Analyze grammar]

kastvaṃ pāpasamācāra yena me dharṣitā balāt |
kumārī tannayāmyeṣa tvāmadya yama śāsanam || 58 ||
[Analyze grammar]

citrāṃgada uvāca |
ahaṃ citrāṃgadonāma gandharvastridivaukasām |
tīrthayātrāprasaṃgena kṣetre'sminsamupāgataḥ || 59 ||
[Analyze grammar]

tatastu kanyakāṃ dṛṣṭvā kāmadevavaśaṃ gataḥ || 60 ||
[Analyze grammar]

tataḥ sevitavānatra latāharmye janacyute |
tasmātkuru kṣamāṃ mahyaṃ dīnasya praṇatasya ca || 61 ||
[Analyze grammar]

yathā vyādherbhavennāśo yathā syādgagane gatiḥ |
bhūyo'pi tvatprasādena svalpaḥ kopo hi sādhuṣu || 62 ||
[Analyze grammar]

jābāliruvāca |
īdṛgrūpadharastvaṃ hi mama vākyādbhaviṣyasi |
eṣāpi matsutā pāpā vastrahīnā sadedṛśī || 63 ||
[Analyze grammar]

bhaviṣyati na saṃdeho jīvayiṣyati cetkvacit |
yadyeṣā dhāsyati kvāpi vastraṃ gātre nije kvacit || 64 ||
[Analyze grammar]

tannūnaṃ ca śiro'pyasyāḥ phaliṣyati na saṃśayaḥ |
evamuktvā vikopaśca sa jagāma nijāśramam || 65 ||
[Analyze grammar]

citrāṃgado'pi tatraiva tayā sārdhaṃ tathā sthitaḥ |
kasyacittvatha kālasya tatra kṣetre samāyayau || 66 ||
[Analyze grammar]

caitraśuklacaturdaśyāṃ bhagavāñchaśiśekharaḥ |
gantuṃ citreśvare pīṭhe gaṇai raudraiḥ samāvṛtaḥ |
yoginībhiḥ pracaṇḍābhiḥ sārdhaṃ prāpte niśāmukhe || 67 ||
[Analyze grammar]

atha prāpte niśārdhe tu yoginyastāḥ sudāruṇāḥ |
mahāmāṃsaṃ mahāmāṃsamityūcurbhakṣaṇāya vai || 68 ||
[Analyze grammar]

nṛtyamānāḥ purastasya devadevasya śūlinaḥ |
saspardhā gaṇamukhyaistairnartamānaiḥ samaṃtataḥ || 69 ||
[Analyze grammar]

yastatra samaye tāsāṃ mahāmāṃsaṃ prayacchati |
maṃtrapūtaṃ sa saṃsiddhiṃ samavāpnoti vāṃchitām || 70 ||
[Analyze grammar]

madyaṃ māṃsaṃ tathā cānyannaivedyaṃ vā phalādikam |
tasya siddhiḥ samādiṣṭā yathā svahṛdaye sthitā || 71 ||
[Analyze grammar]

etasminnaṃtare kanyā sā jābālisamudbhavā |
sa ca citrāṃgadastatra gatvā provāca sādaram || 72 ||
[Analyze grammar]

asmadīyamidaṃ māṃsaṃ yoginyo harṣasaṃyutāḥ |
bhakṣayantu yathāsaukhyaṃ svayameva prakalpitam || 73 ||
[Analyze grammar]

atha taṃ puruṣaṃ dṛṣṭvā kuṣṭhavyādhisamāvṛtam |
vivastrāṃ kanyakāṃ tāṃ ca sarvāstā vismayānvitāḥ || 74 ||
[Analyze grammar]

te ca sarve gaṇā raudrāḥ sa ca devastrilocanaḥ |
papraccha kautukāviṣṭastatra citrāṃgadaṃ prabhuḥ || 75 ||
[Analyze grammar]

kastvaṃ dhairyasamāyukto mahatsattve vyavasthitaḥ |
yaḥ prayacchasi jīvaṃ tvaṃ kīṭasyāpi suvallabham || 76 ||
[Analyze grammar]

keyaṃ ca vasanaiṃrhīnā tvayā sārdhaṃ gatavyathā |
prayacchati nijaṃ dehaṃ yaddeyaṃ naiva kasyacit || 77 ||
[Analyze grammar]

sūta uvāca |
tataḥ sa kathayāmāsa sarvamātmaviceṣṭitam |
yathā kanyāsamaṃ saṃgaḥ kṛtaḥ śāpaśca sanmuneḥ || 78 ||
[Analyze grammar]

tataścitrāṃgadaṃ dṛṣṭvā sa gandharvaṃ divaukasām |
tathārūpaṃ kṛpāviṣṭastataḥ provāca śaṃkaraḥ || 79 ||
[Analyze grammar]

mama saṃdarśanaṃ prāpya na mṛtyurjāyate kvacit |
na vṛthā darśanaṃ caitattasmātprārthaya sādaram || 80 ||
[Analyze grammar]

citrāṃgada uvāca || |
vyādhinā'haṃ sunirviṇṇastena devātra cāgataḥ |
yena vyādhikṣayo bhāvī dehanāśena śaṃkara || 81 ||
[Analyze grammar]

tasmātkuru kṣayaṃ vyādheryadi yacchasi me varam |
khecaratvaṃ punardehi yena svargaṃ vrajāmyaham || 82 ||
[Analyze grammar]

śrīśaṃkara uvāca |
tvaṃ sthāpayātra malliṃgaṃ pīṭhe gandharvasattama |
tataścārādhaya prītyā yāvadvarṣamupasthitam || 83 ||
[Analyze grammar]

yathāyathā supūjāṃ tvaṃ malliṃgasya kariṣyasi |
dinedine tathā vyādhestava nāśo bhaviṣyati || 84 ||
[Analyze grammar]

tatastu khe gatiṃ prāpya punaḥ svargaṃ prayāsyasi |
matprasādānna sandehaḥ satyametanmayoditam || 85 ||
[Analyze grammar]

eṣāpi kanyakā yasmātpraviṣṭā pīṭhamadhyataḥ |
tasmātphalavatīnāma yoginī sambhaviṣyati || 86 ||
[Analyze grammar]

anenaiva tu rūpeṇa nagnatvena vyavasthitā |
mukhyāmavāpsyate pūjāṃ vāṃchitaṃ ca pradāsyati |
pūjakānāṃ sthitaṃ citte śatasaṃkhyaguṇaṃ tadā || 87 ||
[Analyze grammar]

etāṃ saṃpūjayenmartyaḥ pīṭhametattataḥ param |
pūjayiṣyati tasyeṣṭā siddhirevaṃ bhaviṣyati || 88 ||
[Analyze grammar]

evamuktvā tataḥ sā'tha harṣeṇa mahatā'nvitā |
yoginīvṛṃdamadhyasthā nṛtyaṃ cakre tataḥ param || 89 ||
[Analyze grammar]

evaṃ babhūva sā tatra yoginī ca varāṃganā |
tathā cakre paraṃ nṛtyaṃ yathā tuṣṭo maheśvaraḥ || 90 ||
[Analyze grammar]

tataḥ provāca tāṃ hṛṣṭaḥ sarvayoginisaṃnidhau |
anena tava nṛtyena gītena ca viśeṣataḥ || 91 ||
[Analyze grammar]

parituṣṭosmi te vatse tasmācchṛṇu vaco mama |
niśīthe'dya dine prāpte yaste pūjāṃ kariṣyati || 92 ||
[Analyze grammar]

surā māṃsānnasatkārairmaṃtrairāgamasaṃbhavaiḥ |
sa bhaviṣyati tatkālaṃ śāpānugrahaśaktimān || 93 ||
[Analyze grammar]

baṃdhanaṃ mohanaṃ cāpi śatroruccāṭanaṃ tathā |
kariṣyati na sandeho vaśīkaraṇameva ca || 94 ||
[Analyze grammar]

trikoṇaṃ kuṇḍamāsthāya diśāṃ pālānprapūjayet |
kṣetrapālaṃ ca sarvāstā devatā gamanodbhavāḥ || 95 ||
[Analyze grammar]

tathā catvarapūjāṃ ca prakṛtvā vidhipūrvakam |
paścāttvāṃ pūjayitvā ca homaṃ yaśca kariṣyati || 96 ||
[Analyze grammar]

śatruvāmapadotthena spṛṣṭena rajasā'thavā |
guggulena sahasrāṃtaṃ staṃbhanaṃ ca kariṣyati || 97 ||
[Analyze grammar]

yaśca śatruṃ hṛdi sthāpya śatrūdvartanasaṃbhavam |
malaṃ dhātrīphalaiḥ sārdhaṃ mohanaṃ sa kariṣyati || 98 ||
[Analyze grammar]

yaḥ śatroḥ snānajaṃ toyaṃ gṛhītvā cātha kardamam |
śivanirmālyasaṃyuktaṃ juhvayiṣyati pāvake || 99 ||
[Analyze grammar]

tavāgre sa naro nūnaṃ śatrumuccāṭayiṣyati |
eṣopi tava saṃgena tava citrāṃgadaḥ priyaḥ |
saṃprāpsyati ca satpūjāmanuṣaṃgāttvadudbhavāt || 100 ||
[Analyze grammar]

phalavatyuvāca |
yadi deva prasanno me tathānyamapi sadvaram || 101 ||
[Analyze grammar]

hṛdisthaṃ dehi me saukhyaṃ yena saṃjāyate'khilam |
pitā mamaiṣa jābālirnirmukto vasanaiḥ sadā || 102 ||
[Analyze grammar]

ahaṃ yathā tathātraiva saṃtiṣṭhatu divāniśam |
yena saṃtāpamāyāti paśyanmama virodhinīm || 103 ||
[Analyze grammar]

krīḍāṃ brāhmaṇavaṃśasya madyamāṃsasamudbhavām |
madyagandhaṃ samāghrāti māṃsaṃ paśyati saṃskṛtam |
māṃ svacchaṃdaratāṃ nityaṃ duḥkhaṃ yāti dinedine || 104 ||
[Analyze grammar]

śrībhagavānuvāca |
evaṃ bhaviṣyati proktaṃ saṃjātaṃ cādhunā śubhe |
ahaṃ yāsyāmi kailāsaṃ tvaṃ tiṣṭhātra yathoditā || 105 ||
[Analyze grammar]

sūta uvāca |
evaṃ sa bhagavānproktvā gataścādarśanaṃ haraḥ |
yoginyaścaiva tāḥ sarvāḥ svesve sthāne vyavasthitāḥ || 106 ||
[Analyze grammar]

citrāṃgadopi tatraiva kṛtvā prāsādamuttamam |
liṃgaṃ saṃsthāpayāmāsa devadevasya śūlinaḥ || 107 ||
[Analyze grammar]

tataścārādhayāmāsa divārātramataṃdritaḥ || 108 ||
[Analyze grammar]

tataḥ saṃvatsarasyāṃte vyādhimuktaḥ surūpadhṛk |
vimānavaramārūḍho jagāma tridaśālayam |
so'pi jābālināmātha vivastra samapadyata || 109 ||
[Analyze grammar]

janahāsyakaro loke sthitastatraiva sarvadā |
paśyamāno vikārāṃstānduḥkhitaḥ svasutodbhavān || 110 ||
[Analyze grammar]

tataśca garhayāmāsa strīṇāṃ janma mahāmuniḥ |
tasminpīṭhe samāsādya duḥkhena mahatā'nvitaḥ || 111 ||
[Analyze grammar]

aho pāpātmanāṃ puṃsāṃ saṃbhaviṣyaṃti yoṣitaḥ |
yāsāmīdṛksamācāro dvijavaṃśodbhavāsvapi || 112 ||
[Analyze grammar]

sakṛdeva mayā saṃgaḥ kṛto nāryā samanvitaḥ |
ājanmamaraṇaṃ yāvatpāpaṃ prāptaṃ yathedṛśam || 113 ||
[Analyze grammar]

ye punastāsu saṃsaktāḥ sadaiva puruṣādhamāḥ |
kā teṣāṃ jāyate loke gatirvedmi na ciṃtayan || 114 ||
[Analyze grammar]

evaṃ tasya bruvāṇasya yoginyastāḥ krudhānvitāḥ |
tamūcurbrāhmaṇaṃ tatra ghṛṇayā parivāritam || 115 ||
[Analyze grammar]

yoginya ūcuḥ |
mā niṃdāṃ kuru mūḍhātmaṃstvaṃ strīṇāṃ yogamāśritaḥ |
etaccarācaraṃ viśvaṃ strībhiḥ saṃdhāryate yataḥ || 116 ||
[Analyze grammar]

yābhiḥ saṃjanitaḥ śeṣaḥ kūrmaśca tadanaṃtaram |
yābhyāṃ saṃdhāryate pṛthvī yasyāṃ viśvaṃ pratiṣṭhitam || 117 ||
[Analyze grammar]

dhanyeyaṃ te sutā mūḍha yā prāptā yogamuttamam |
prāptā ca paramaṃ sthānaṃ stokairevātra vāsaraiḥ || 118 ||
[Analyze grammar]

tvaṃ punarmūrkhatāṃ prāptaśchāṃdasaṃ mārgamāsthitaḥ |
avidyayā samāyuktaḥ saṃsāre'tra bhramiṣyasi || 119 ||
[Analyze grammar]

muniruvāca |
striyo niṃdyatamāḥ sarvāḥ sarvāvasthāsu duḥkhadāḥ |
ihaloke pare caiva tābhyaḥ saukhyaṃ na labhyate || 120 ||
[Analyze grammar]

yadarthaṃ nihataḥ śumbho niśumbhaśca mahāsuraḥ |
rāvaṇo daṇḍabhūpaśca tathānye'pi sahasraśaḥ || 121 ||
[Analyze grammar]

prāpya tādṛgdvijaṃ kāṃtaṃ gautamaṃ strīsvabhāvataḥ |
ahilyā śakramāsādya cakame śīlavarjitā || 122 ||
[Analyze grammar]

kanyovāca |
yacca niṃdasi mūḍhātmansaṃti niṃdyāśca yoṣitaḥ |
tadvadasva mayā sārdhaṃ yena tvāṃ bodhayāmyaham || 123 ||
[Analyze grammar]

na te'sti hṛdaye buddhirna lajjā na dayā mune |
kimaṃtyajo'pi tatkarma kurute yattvayā kṛtam || 124 ||
[Analyze grammar]

ahaṃ tāvatprahāreṇa tvayā vyāpāditā'dhama |
strīhatyodbhavapāpasya na cintā vidhṛtā hṛdi || 125 ||
[Analyze grammar]

viśeṣeṇa sutāyāśca kopāviṣṭena cetasā |
gacchaṃti pātakānyatra prāyaścittaiḥ pṛthagvidhaiḥ || 126 ||
[Analyze grammar]

strīvadhotthaṃ punaryāti yadi tattvaṃ prakīrtaya |
etanme na ca duḥkhaṃ syādyaddhatāsmi dvijādhama || 127 ||
[Analyze grammar]

yacchaptā nagnasadbhāvaṃ nītā tatpātakaṃ ca te |
kalpāṃte'pi sudurbuddhe na saṃyāsyati kutracit || 128 ||
[Analyze grammar]

tasmādbhuṃkṣva suduḥkhārtaḥ sthito'traiva mayā saha |
na bhūyo niṃdasi prāyo na ca vyāpādayiṣyasi || 129 ||
[Analyze grammar]

aniṃdyā yoṣitaḥ sarvā naitā duṣyaṃti karhicit |
māsimāsi rajo hyāsāṃ duṣkṛtānyapakarṣati || 130 ||
[Analyze grammar]

muni ruvāca |
striyaḥ pāpasamācārā naitāḥ śudhyaṃti karhicit |
parakāṃte ratiryāsāmaṃtyajatvaṃ prayacchati || 131 ||
[Analyze grammar]

kanyovāca |
mā maivaṃ vada mūḍhātmannamedhyā iti yoṣitaḥ |
atra ślokaḥ purā gīto manunā taṃ nibodha me || 132 ||
[Analyze grammar]

brāhmaṇāḥ pādato medhyā gāvo medhyāstu pṛṣṭhataḥ |
ajāśvā mukhato medhyā striyo medhyāśca sarvataḥ || 133 ||
[Analyze grammar]

muniruvāca |
brāhmaṇāḥ sarvato medhyā gāvo medhyāśca sarvataḥ |
ajāśvā mukhato medhyā na medhyāśca striyaḥ kvacit || 134 ||
[Analyze grammar]

kanyovāca |
tasya ciṃtāmaṇirhaste tasya kalpadrumo gṛhe |
kuberaḥ kiṃkarastasya yasya syātkāminī gṛhe || 135 ||
[Analyze grammar]

muniruvāca |
tasyāpado'khilā duḥkhaṃ duḥkhaṃ tasyākhilaṃ gṛhe |
narakaḥ sarvatastasya yasya syātkāminīgṛhe || 136 ||
[Analyze grammar]

kanyovāca |
yāni kānyatra saukhyāni bhogasthānāni yāni ca |
dharmārthakāmajātāni tāni strībhyo bhavaṃti hi || 137 ||
[Analyze grammar]

muniruvāca |
yāni kāni suduḥkhāni kleśāni yāni dehinām ||
yāni kaṣṭānyaniṣṭāni strībhyastāni bhavaṃti ca || 138 ||
[Analyze grammar]

kanyovāca |
dharmārthakāmamokṣānstrī caturo'pi catasṛbhiḥ |
vahnipradakṣiṇābhistānvivāhe'pi pradarśayet || 139 ||
[Analyze grammar]

muniruvāca |
saṃsārabhramaṇaṃ nārī prathame'pi samāgame |
vahnipradakṣiṇānyāyavyājenaiva pradarśayet || 140 ||
[Analyze grammar]

kanyovāca |
ke nāma na virajyaṃti jñānāḍhyā api mānavāḥ |
karṇāṃtalagnanetrāṃtāṃ dṛṣṭvā pīna payodharām || 141 ||
[Analyze grammar]

muniruvāca |
ke nāma na vinaśyaṃti mūḍhajñānā nitaṃbinīm |
ramyabuddhyopasarpaṃti ye jvālāḥ śalabhā iva || 142 ||
[Analyze grammar]

kanyovāca |
nirmukhau ca kaṭhorau ca proddhatau ca manoramau |
strīstanau sevate dhanyo madhumāṃse viśeṣataḥ || 143 ||
[Analyze grammar]

muniruvāca |
ābhoginau maṃḍalinau tatkṣaṇānmuktakaṃcukau |
varamāśīviṣau spṛṣṭau na tu patnyāḥ payodharau || 144 ||
[Analyze grammar]

kanyovāca |
na cāsāṃ racanāmātraṃ kevalaṃ ramyamaṃgibhiḥ |
pariṣvaṃgo'pi rāmāṇāṃ saukhyāya pulakāya ca || 145 ||
[Analyze grammar]

muniruvāca |
na cāsāṃ racanāmātraṃ ramyaṃ syātpāpadaṃ dṛśaḥ |
vapuḥ spṛṣṭaṃ vināśāya strīṇāṃ pretya narakāya ca || 146 ||
[Analyze grammar]

kanyovāca |
ko nāma na sukhī loke ko nāma sukṛtī na ca |
spṛhaṇīyatamaḥ ko na strījano yasya rajyate || 147 ||
[Analyze grammar]

muniruvāca |
ko na muktiṃ vrajettatra ko na śasyataro bhavet |
ko na syātkṣemasaṃyuktaḥ strījane yo na rajyate || 148 ||
[Analyze grammar]

kanyovāca |
saṃsārāṃtaḥ prasuptasya kīṭasyāpi prarocate |
strīśarīraṃ narasyātra kiṃ punarna vivekinaḥ || 149 ||
[Analyze grammar]

muniruvāca |
amedhyajā tasya yathā tathā tadrocanaṃ kṛmeḥ |
tathā saṃsārasūtasya strīśarīraṃ ca kāminaḥ || 150 ||
[Analyze grammar]

kanyovāca |
saukhyasthānaṃ nṛṇāṃ kiṃcidvedhasā 'nyadapaśyatā |
śāśvataṃ ciṃtayitvātha strīratnamidamāhṛtam || 151 ||
[Analyze grammar]

muniruvāca |
baṃdhanaṃ jagataḥ kiṃcidvedhasā'nyadapaśyatā |
strīrūpeṇa tataḥ kopi pāśo'yaṃ strīmayaḥ kṛtaḥ || 152 ||
[Analyze grammar]

sūta uvāca |
evaṃ sa muniśārdūlastayātīva samāgame |
niruttarīkṛto yāvattataḥ prāha nijāṃ sutām || 153 ||
[Analyze grammar]

muniruvāca |
tvayā saha na saṃvādo mayā kāryo'dhunā kvacit |
yā tvaṃ bālāpi māmevaṃ niṣedhayasi sarvataḥ || 154 ||
[Analyze grammar]

tasmāddhanyataraṃ manye ahamātmānamadya vai |
yasya me tvaṃ sutā īdṛgīdṛkchāstravicakṣaṇā || 155 ||
[Analyze grammar]

tasmānna me mahābhāge kopaḥ svalpo'pi vidyate |
tasmādyathecchayā krīḍāṃ kuru yoginimadhyagā || 156 ||
[Analyze grammar]

tataḥ sā lajjitā dṛṣṭvā pitaraṃ snehavatsalam |
praṇipatya punaḥprāha yoginīmadhyasaṃsthitā || 157 ||
[Analyze grammar]

ajñānādyadi vā jñānāttvaṃ niṣiddho mayā prabho |
kṣaṃtavyaṃ sakalaṃ me'dya vālikāyā viśeṣataḥ || 158 ||
[Analyze grammar]

atra pīṭhe samāgatya prathamaṃ te dvijottamāḥ |
pūjāṃ sarve kariṣyaṃti mānavā bhaktitatparāḥ |
paścācca sarvapīṭhasya yāsyaṃti ca parāṃ gatim || 159 ||
[Analyze grammar]

evaṃ sā tatra saṃjātā jābālimunisaṃbhavā |
jābāliśca muniśreṣṭhastathā citrāṃgadeśvaraḥ || 160 ||
[Analyze grammar]

trayāṇāmapi yasteṣāṃ pūjāṃ martyaḥ samācaret |
divasedivase tatra sa siddhiṃ samavāpnuyāt || 161 ||
[Analyze grammar]

nāsādhyaṃ vidyate kiṃcittāvadatra dharātale |
pūjyate bhūmipālādyairbhogāndivyāṃstathā labhet || 162 ||
[Analyze grammar]

tasmātsarvaprayatnena sa muniḥ sā ca kanyakā |
pūjanīyā viśeṣeṇa sa devo'tha maheśvaraḥ || 163 ||
[Analyze grammar]

etadvaḥ sarvamākhyātamākhyānaṃ sarvakāmadam |
paṭhatāṃ śṛṇvatāṃ caiva ihaloke paratra ca || 164 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 144

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: