Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| māṃḍavya uvāca |
grahīṣyāmi suraśreṣṭhā varaṃ yuṣmatsamudravam |
paraṃ me nirṇayaṃ caikaṃ dharmarājaḥ pracakṣatu || 1 ||
[Analyze grammar]

sarveṣāṃ prāṇināṃ loke kṛtaṃ karma śubhāśubham |
upatiṣṭhati nānyatra satyametatsurottamāḥ || 2 ||
[Analyze grammar]

mayāpyatra pare cāpi kiṃ kṛtaṃ pātakaṃ ca yat |
īdṛśīṃ vedanāṃ prāpto na ca mṛtyuṃ kathacana || 3 ||
[Analyze grammar]

dharmarāja uvāca |
anyadehe tvayā vipra bālabhāvena vartatā |
śūlāgreṇa sutīkṣṇena kāye viddho bakaḥ kṣitau || 4 ||
[Analyze grammar]

nānyatkṛtamapi svalpaṃ pātakaṃ kiṃcideva hi |
etasmātkāraṇādeṣā vyathā saṃsevitā dvija || 5 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā bhṛśaṃ krodhasamanvitaḥ |
tatastaṃ prāha māṃḍavyo dharmarājaṃ puraḥ sthitam || 6 ||
[Analyze grammar]

asya svalpāparādhasya yasmādbhūyānvinigrahaḥ |
kṛtastvayā sudurbuddhe tasmācchāpaṃ gṛhāṇa me || 7 ||
[Analyze grammar]

tvaṃ prāpya mānuṣaṃ dehaṃ śūdrayonau vyavasthitaḥ |
jātikṣayakṛtaṃ duḥkhaṃ prabhūtaṃ sevayiṣyasi || 8 ||
[Analyze grammar]

tathā kṛtā mayaiṣādya vyavasthā sarvadehinām |
aṣṭamādvatsarādūrdhyaṃ karmaṇā garhitena ca |
pragrahīṣyati vai jaṃtuḥ puruṣo yoṣideva vā || 9 ||
[Analyze grammar]

evamuktvā sa māṃḍavyo dharmarājaṃ tataḥ param |
prasthito roṣanirmukto vāṃchitāśāṃ prati dvijāḥ || 10 ||
[Analyze grammar]

atha taṃ prasthitaṃ dṛṣṭvā procuḥ sarve divaukasaḥ |
dharmarājakṛte vyagrāḥ śrutvā śāpaṃ tathāvidham || 11 ||
[Analyze grammar]

devā ūcuḥ |
bhagavanpāpasaktasya dharmarājasya kevalam |
na tvamarhasi śāpena śūdraṃ kartuṃ kathaṃcana || 12 ||
[Analyze grammar]

prasādaṃ kuru tasmāttvamasya dharmapaterdvija |
asmākaṃ vacanātsadyaḥ prārthayasva tathā varam || 13 ||
[Analyze grammar]

māṃḍavya uvāca |
nānyathā jāyate vāṇī yā mayoktā surottamāḥ |
avaśyaṃ dharmarājo'yaṃ śūdrayonau prayāsyati || 14 ||
[Analyze grammar]

paraṃ naivāsya saṃtānaṃ tasyāṃ yonau bhaviṣyati |
saṃprāpsyati ca bhūyo'pi dharmarājatvamuttamam || 15 ||
[Analyze grammar]

ārādhayatu cāvyagraḥ kṣetre'traiva trilocanam |
prasādāttasya devasya śīghraṃ mṛtyumavāpsyati || 16 ||
[Analyze grammar]

tathā deyo varo mahyaṃ bhavadbhiryadi svargapāḥ |
tadeṣā śūlikā'smākaṃ sparśādbhūyātsudharmadā || 17 ||
[Analyze grammar]

devā ūcuḥ |
enāṃ yaḥ prātarutthāya sparśayiṣyati śūlikām |
pātakātsa vimukto vā iha loke bhaviṣyati || 18 ||
[Analyze grammar]

evamuktvā muniṃ taṃ te devāḥ śakrapurogamāḥ |
tatastāṃ sādaraṃ prāhuḥ saha bhartrā pativratām || 19 ||
[Analyze grammar]

tvamapi prārthayābhīṣṭamasmatto varavarṇini |
yatte citte sthitaṃ nityaṃ nādeyaṃ vidyate'tra naḥ || 20 ||
[Analyze grammar]

pativratovāca |
yeyaṃ mayākṛtā gartā sthāne'tra tridaśeśvarāḥ |
mannāmnā khyātimāyātu dīrghiketi jagattraye || 21 ||
[Analyze grammar]

devā ūcuḥ |
adyaprabhṛti loke'tra gartteyaṃ tava śobhane |
dīrghiketi suvikhyātā bhaviṣyati jagattraye || 22 ||
[Analyze grammar]

ye'syāṃ snānaṃ kariṣyaṃti prātarutthāya mānavāḥ |
sarvapāpavinirmuktāste bhaviṣyaṃti tatkṣaṇāt || 23 ||
[Analyze grammar]

kanyārāśigate sūrye saṃprāpte paṃcamīdine |
ye'tra snānaṃ kariṣyaṃti śraddhayā sahitā narāḥ || 24 ||
[Analyze grammar]

aputrāste bhaviṣyaṃti saputrā vaṃśavardhanāḥ |
evamuktvā'tha tāṃ devā jagmuḥ svargaṃ dvijottamāḥ || 25 ||
[Analyze grammar]

pativratāpi tenaiva saha kāṃtena sundarī |
sevayāmāsa kalyāṇī smarasaukhyamanuttamam || 26 ||
[Analyze grammar]

parvateṣu suramyeṣu nadīnāṃ pulineṣu ca |
udyāneṣu vicitreṣu vaneṣūpavaneṣu ca || 27 ||
[Analyze grammar]

tato vayasi saṃprāpte paścime kālaparyayāt |
tadevātmīyasattīrthaṃ sevayāmāsa sādaram || 28 ||
[Analyze grammar]

tato dehaṃ parityaktvā svakāṃtaṃ vīkṣya taṃ mṛtam |
tatra toye jagāmātha brahmalokaṃ pativratā || 29 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ dīrghikākhyānamuttamam |
yasya saṃśravaṇādeva naraḥ pāpātpramucyate || 30 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṃḍe hāṭakeśvara kṣetramāhātmye dīrghikotpattimāhātmyavarṇanaṃnāma ṣaṭtriṃśaduttaraśatatamo'dhyāyaḥ || 136 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 136

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: