Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyāpi ca tatrāsti dīrghikākhyā suśobhanā |
sarasī lokavikhyātā sarvapātakanāśanī || 1 ||
[Analyze grammar]

yasyāṃ snāto naraḥ samyagbhāskarasyodayaṃ prati |
jyeṣṭhaśuklacaturdaśyāṃ mucyate sarvapātakaiḥ || 2 ||
[Analyze grammar]

āsītpūrvaṃ dvijo vīraśarmanāmātiviśrutaḥ |
vedavidyāvratasnāto vardhamāne purottame || 3 ||
[Analyze grammar]

tasya kanyā samutpannā kadācillakṣaṇāccyutā |
atidīrghā pramāṇena janahāsyavivarddhinī || 4 ||
[Analyze grammar]

tataḥ sā yauvanaṃ prāptā tadrūpāpi kumārikā |
na kaścidvarayāmāsa śāstravākyamanusmaran || 5 ||
[Analyze grammar]

atisaṃkṣiptakeśā yā atidīrghātivāmanā |
udvāhayati yaḥ kanyāṃ puruṣaḥ kāmamohitaḥ || 6 ||
[Analyze grammar]

ṣaṇmāsābhyaṃtare mṛtyuṃ sa prāpnoti naro dhruvam |
etasmātkāraṇātsarve tāṃ tyajaṃti kumārikām || 7 ||
[Analyze grammar]

puruṣā atidīrghatvayuktāṃ vīkṣya samaṃtataḥ |
tato vairāgyamāpannā tapastepe'tidāruṇam || 8 ||
[Analyze grammar]

cāṃdrāyaṇāni kṛcchrāṇi tayā cīrṇānyanekaśaḥ |
pārākāṇi yathoktāni tathā sāṃtapanāni ca || 9 ||
[Analyze grammar]

vrataṃ yadvidyate kiṃcinniyamaḥ saṃyamastathā |
anyaccāpi śubhaṃ kṛtyaṃ tatsarvaṃ ca tayā kṛtam || 10 ||
[Analyze grammar]

evaṃ tasyā vratasthāyā jarā samyagupasthitā |
tathāpi tejaso vṛddhirvavṛdhe tapasā kṛtā || 11 ||
[Analyze grammar]

sā ca nityaṃ mahendrasya sabhāṃ yātyatikautukāt |
devarṣīṇāṃ mataṃ śrotuṃ devatānāṃ viśeṣataḥ || 12 ||
[Analyze grammar]

yadā sā svāsanaṃ tyaktvā prayāti svagṛhonmukhī |
tadaivābhyukṣaṇaṃ cakrustatra śakrasya kiṃkarāḥ || 13 ||
[Analyze grammar]

tathānyadivase dṛṣṭaṃ kriyamāṇaṃ tayā hi tat |
abhyukṣaṇaṃ svakīye ca āsane dvijasattamāḥ || 14 ||
[Analyze grammar]

tataḥ kopaparītāṃgī dīrghikā sā kumārikā |
triśākhāṃ bhṛkuṭīṃ kṛtvā tataḥ prāha puraṃdaram || 15 ||
[Analyze grammar]

kiṃ doṣaṃ vīkṣya me śakra prokṣitaṃ cāsanaṃ tvayā |
paradvā rakṛtaṃ doṣaṃ kiṃ mayaitatkṛtaṃ kvacit || 16 ||
[Analyze grammar]

tasmānme pātakaṃ brūhi no cecchāpaṃ sudāruṇam |
tvayi dāsyāmyasaṃdigdhaṃ satye nātmānamālabhe || 17 ||
[Analyze grammar]

indra uvāca |
na te dīrghe'stidoṣotra kaścidekaṃ vinā śubhe |
tenātha kriyate caitadāsanasyābhiṣecanam || 18 ||
[Analyze grammar]

tvaṃ kumāryapi saṃprāptā ṛtukālaṃ vigarhitā |
tena doṣaṃ tvamāpannā nānyadastīha kāraṇam || 19 ||
[Analyze grammar]

tasmādadyāpi tvāṃ kaścidudvāhayati tāpasaḥ |
tvaṃ taṃ varaya bharttāraṃ yena gacchasi medhyatām || 20 ||
[Analyze grammar]

tataśca lajjayā yuktā sā tadā dīrghakanyakā |
gatvā bhūmitale tūrṇaṃ vardhamāne purottame || 21 ||
[Analyze grammar]

tataḥ phūtkartumārabdhā catvareṣu trikeṣu ca |
ucchritya dakṣiṇaṃ pāṇiṃ bhramamāṇā itastataḥ || 22 ||
[Analyze grammar]

yadi kaściddvijo jātyā karoti mama sāṃpratam |
pāṇigrāhaṃ tapo'rddhasya śreyo yacchāmi tasya ca || 23 ||
[Analyze grammar]

evaṃ tāṃ pravijalpantīṃ śrutvā lokā divāniśam |
unmattāmiti manvānā hāsyaṃ cakruḥ parasparam || 24 ||
[Analyze grammar]

tataḥ katipayāhasya prakurvaṃtī ca dīrghikā |
kuṣṭhavyādhigṛhītena brāhmaṇena pariśrutā || 25 ||
[Analyze grammar]

tataḥ provāca mandaṃ sa samāhūya suduḥkhitām || 26 ||
[Analyze grammar]

ahaṃ tvāmudvahāmyadya kṛtvā pāṇigrahaṃ tava |
yadi madvacanaṃ sarvaṃ sarvadaivānutiṣṭhasi || 27 ||
[Analyze grammar]

kumārikovāca |
kariṣyāmi na saṃdehastava vākyaṃ dvijādhipa |
kuru pāṇigrahaṃ me'dya vidhidṛṣṭena karmaṇā || 28 ||
[Analyze grammar]

sūta uvāca |
tatastasyāḥ kumāryāḥ sa pāṇiṃ jagrāha dakṣiṇam |
gṛhyoktena vidhānena devāgnigurusaṃnidhau || 29 ||
[Analyze grammar]

atha sā prāha bhūyo'pi vivāhakṛtamaṃgalā |
ādeśaṃ dehi me nātha yaṃ karomi tavādhunā || 30 ||
[Analyze grammar]

patiruvāca |
aṣṭaṣaṣṭiṣu tīrtheṣu snātumicchāmi sundari |
sāhāyyena tvadīyena yadi śaknoṣi tatkuru || 31 ||
[Analyze grammar]

bāḍhamityeva sā procya tatastūrṇaṃ pativratā |
tatpramāṇaṃ dṛḍhaṃ kṛtvā ramyaṃ vaṃśakuṭīrakam || 32 ||
[Analyze grammar]

mṛdu tūlasamāyuktaṃ tataḥ prāha nijaṃ patim |
kṛtāṃjalipuṭā bhūtvā prahṛṣṭenāntarātmanā || 33 ||
[Analyze grammar]

etattava kṛte ramyaṃ kṛtaṃ vaṃśakuṭīrakam |
mama nāthāruhāśu tvaṃ yena kṛtvātha mūrdhani |
nayāmi sarvatīrtheṣu kṣetreṣu suśubheṣu ca || 34 ||
[Analyze grammar]

tataḥ kuṣṭhī prahṛṣṭātmā śanairutthāya bhūtalāt |
tayā coddhṛtadehaḥ sansupto vaṃśakuṭīrake || 35 ||
[Analyze grammar]

tatastaṃ mastake kṛtvā sarvatīrthe yathāsukham |
sarvakṣetreṣu babhrāma snāpayantī nijaṃ patim || 36 ||
[Analyze grammar]

yathā yathā sa cakre'tha snānaṃ tīrtheṣu kuṣṭhabhāk |
tathātathāsya gātreṣu tejo vṛddhiṃ pragacchati || 37 ||
[Analyze grammar]

tataḥ krameṇa sā sādhvī bhramamāṇā mahītale |
hāṭakeśvaraje kṣetre saṃprāptā rajanī mukhe || 38 ||
[Analyze grammar]

klāntā vaiklavyamāpannā bhārākrāntā pativratā |
nidrāndhā niśvasantī ca praskhalantī padepade || 39 ||
[Analyze grammar]

atha tatra pradeśe tu māṇḍavyo munipuṃgavaḥ |
śūlāropitagātrastu saṃtiṣṭhati suduḥkhitaḥ || 40 ||
[Analyze grammar]

atha sā taṃ samāsādya śūlaṃ rātrau pativratā |
nijagātreṇa bhārārttā gacchamānā mahāsatī || 41 ||
[Analyze grammar]

tayā saṃcālitaḥ so'tha māṃḍavyo munipuṃgavaḥ |
parāṃ pīḍāṃ samāsādya tataḥ prāha suduḥkhitaḥ || 42 ||
[Analyze grammar]

kenedaṃ pāpmanā śalyaṃ mamāṃtaḥ paricālitam |
yenāhaṃ duḥkhayukto'pi bhūyo duḥkhāspadīkṛtaḥ || 43 ||
[Analyze grammar]

dīrghikovāca |
na mayā tvaṃ mahābhāga nidropahatayā dṛśā |
dṛṣṭastena parispṛṣṭo hyaspṛśyaḥ pāpakṛttamaḥ || 44 ||
[Analyze grammar]

na tvayā sadṛśaścānyaḥ pāpātmāsti dharātale |
śirasyudbhūtaśūlo'pi yo mṛtyuṃ nādhigacchati || 45 ||
[Analyze grammar]

ahaṃ pativratā mūḍha vahāmi śirasā dhṛtam |
tīrthayātrākṛte kāṃtaṃ vikalāṃgaṃ suvallabham || 46 ||
[Analyze grammar]

kasmāttasyāstiraskāraṃ mama yacchasi niṣṭhuram |
ajñātāṃ mūḍhabuddhiḥ sanviśeṣānmānuṣodbhavām || 47 ||
[Analyze grammar]

māṇḍavya uvāca |
ahaṃ yādṛktvayā proktastādṛgeva na saṃśayaḥ |
pāpātmā mūḍhabuddhiśca aspṛśyaḥ sarvadehinām || 48 ||
[Analyze grammar]

yadi prātastavāyaṃ ca bharttā jīvati niṣṭhure |
yena me janitā pīḍā prāṇāṃtakaraṇī dṛḍhā || 49 ||
[Analyze grammar]

tasmādeṣa tavābhīṣṭaḥ spṛṣṭaḥ sūryasya raśmibhiḥ |
mayā śaptaḥ parityāgaṃ jīvitasya kariṣyati || 50 ||
[Analyze grammar]

dīrghikovāca |
yadyevaṃ maraṇaṃ patyuḥ prabhāte saṃbhaviṣyati |
madīyasya tataḥ prātarnodgamiṣyati bhāskaraḥ || 51 ||
[Analyze grammar]

evamuktvā tataḥ sātha niṣasāda dharātale |
bhūmau tadbhartṛsaṃyuktaṃ muktvā vaṃśakuṭīrakam || 52 ||
[Analyze grammar]

atha tāṃ prāha kuṣṭhī sa pipāsā saṃpravartate |
tasmāttoyaṃ samānehi pānārthamatiśītalam || 53 ||
[Analyze grammar]

tathaiva sā samākarṇya bharturādeśamutsukā |
itastataśca babhrāma jalārthaṃ na prapaśyati |
na ca niryāti dūraṃ sā tyaktvāraṇye tathāvidham || 54 ||
[Analyze grammar]

bhartāraṃ śvāpadotthaṃ ca bhayaṃ hṛdi vitanvatī |
upaviśya tato bhūmau spṛṣṭvā pādau patestadā |
provāca dīrghikā vākyaṃ tāravākyena duḥkhitā || 55 ||
[Analyze grammar]

pativratā tvamācīrṇaṃ yadi samyaṅmayā sphuṭam |
tena satyena bhūpṛṣṭhānnirgacchatu jalaṃ śubham || 56 ||
[Analyze grammar]

evamuktvā jaghānātha pādāghātena medinīm |
kāntabhaktiṃ puraskṛtya tasya jīvitavāṃchayā || 57 ||
[Analyze grammar]

etasminnantare toyaṃ pādāghātādanantataram |
niṣkrāṃtaṃ nirmalaṃ svādu māṇḍavyasya ca paśyataḥ || 58 ||
[Analyze grammar]

tatastaṃ snāpayāmāsa tasmiṃstoye śramāturam |
apāyayattataḥ paścātsvayaṃ snātvā papau jalam || 59 ||
[Analyze grammar]

etasminnaṃtare sūryaḥ pativratakṛtādbhayāt |
nābhyudeti samutpannastataḥ kālātyayo mahān || 60 ||
[Analyze grammar]

atha rātriṃ samālokya dīrghāṃ ye kāmukā janāḥ |
te sarve tuṣṭimāpannāstathā ca kula striyaḥ || 61 ||
[Analyze grammar]

kauśikā rākṣasāścāpi corā jārāśca ye narāḥ |
te sarve procuḥ saṃhṛṣṭāḥ samāliṃgya parasparam || 62 ||
[Analyze grammar]

adyāsmākaṃ vidhistuṣṭo bhagavānmanmathastathā |
yena dīrghā kṛtā rātrirnāśaṃ nītaśca bhāskaraḥ || 63 ||
[Analyze grammar]

ye punarbrāhmaṇāḥ śāṃtā yajñakarmasamudyatāḥ |
te sarve duḥkhamāpannāḥ sūryodayavinākṛtāḥ || 64 ||
[Analyze grammar]

na kaścidyajanaṃ cakre yājanaṃ na ca saddvijaḥ |
na śrāddhaṃ na ca saṃkalpaṃ na svādhyāyaṃ kathaṃcana || 65 ||
[Analyze grammar]

na snānaṃ na ca dānaṃ ca lokayātrāṃ viśeṣataḥ |
vyavahāraṃ na kṛtyaṃ ca kiṃciddharmasamudbhavam || 66 ||
[Analyze grammar]

etasminnantare devāḥ sarve śakrapurogamāḥ |
paraṃ dauḥsthyaṃ samāpannā yajñabhāgavivarjitāḥ || 67 ||
[Analyze grammar]

tato bhāskaramāsādya ūcurduḥkhasamanvitāḥ |
kasmānnodgamanaṃ deva prakaroṣi divākara || 68 ||
[Analyze grammar]

etattvayā vinā sarvaṃ jagadvyākulatāṃ gatam || 69 ||
[Analyze grammar]

tasmāllokahitārthāya tvamudgaccha yathāpurā |
agniṣṭomādikā yajñā vartaṃte yena bhūtale || 70 ||
[Analyze grammar]

sūrya uvāca ||
pativratāsamādeśāttyaktaścābhyudayo mayā |
tasmādgatvā surāḥ sarve tāṃ vadaṃtu kṛte mama || 71 ||
[Analyze grammar]

yena tadvākyamāsādya pravarttāmi yathāsukham |
anyathā māṃ śapetkruddhā nūnaṃ sā hi pativratā || 72 ||
[Analyze grammar]

evaṃ sā tapasā yuktā protkṛṣṭaṃ hi surottamāḥ |
pativratātvamādhatte tathānyadaparaṃ mahat || 73 ||
[Analyze grammar]

kastasyā vacanaṃ śaktaḥ kartumevamato'nyathā |
etasmātkāraṇādbhīto nodgacchāmi kathaṃcana || 74 ||
[Analyze grammar]

na tatkratusahasreṇa yajaṃtaḥ prāpnuyuḥ phalam |
pativratātvamāpannā yatstrī viṃdati kevalam || 79 ||
[Analyze grammar]

tataste vibudhāḥ sarve gatvā tatkṣetramuttamam |
procustāṃ dīrghikāṃ vākyairmṛdubhiḥ purataḥ sthitāḥ || 76 ||
[Analyze grammar]

tvayā pativrate sūryo yanniṣiddho na tatkṛtam |
śubhaṃ yato hatāḥ sarvā bhūtale śobhanāḥ kriyāḥ || 77 ||
[Analyze grammar]

tasmādudgacchatu prājñe tvadvākyāttīkṣṇadīdhitiḥ |
yajñakriyā viśeṣeṇa yena vartaṃti bhūtale || 78 ||
[Analyze grammar]

pativratovāca |
ayaṃ ca me patiḥ sadyaḥ prāṇebhyo'pi ca yaḥ priyaḥ |
so'bhyeti nidhanaṃ devāḥ prodgate ravimaṃḍale || 79 ||
[Analyze grammar]

śaptaścānena duṣṭena māṃḍavyena supāpmanā |
kāryaṃ vināpi nirdiṣṭastadbrūyāṃ bhāskaraṃ katham || 80 ||
[Analyze grammar]

udayārthaṃ na me yajñaiḥ kāryaṃ kiṃcinna cāparaiḥ |
śrāddhadānādikaiḥ kṛtyaiḥ saṃjātairdaryitaṃ vinā || 81 ||
[Analyze grammar]

sūta uvāca |
tataste vibudhāḥ sarve samālokya parasparam |
cirakālaṃ suduḥkhārtāstāmūcurvinayānvitāḥ || 82 ||
[Analyze grammar]

udgacchatu ravirbhadre tavāyaṃ dayitaḥ patiḥ |
prayātu nidhanaṃ sadyo bhūyādeṣa munīśvaraḥ || 83 ||
[Analyze grammar]

punarjīvāpayiṣyāmo vayamenamapi drutam |
mṛtyumārgamanuprāptaṃ tvatkṛte pativatsale || 84 ||
[Analyze grammar]

pañcaviṃśativarṣīyaṃ kāmadevamivāparam |
tvaṃ drakṣyasi sudīptāṃgaṃ sarvalakṣaṇalakṣitam || 85 ||
[Analyze grammar]

bhūtvā paṃcadaśābdīyā padmapatrāyatekṣaṇā |
martyaloke sukhaṃ samyaktvecchayā sādhayiṣyasi || 86 ||
[Analyze grammar]

eṣo'pi muniśārdūlo vipāpmā sāṃprataṃ śubhe |
śūlavedhena nirmuktaḥ sukhabhāgī bhavatklama || 87 ||
[Analyze grammar]

sūta uvāca |
bāḍhamityeva ca prokte tayā sa dvijasattamāḥ |
udgato bhagavānsūryastatkṣaṇādeva vegataḥ || 88 ||
[Analyze grammar]

tataḥ sūryāṃśusaṃspṛṣṭaḥ sa mṛtaśca sukuṣṭhabhāk |
vibudhānāṃ karaiḥ spṛṣṭaḥ punareva samutthitaḥ || 89 ||
[Analyze grammar]

paṃcaviṃśativarṣīyaḥ kāmadeva ivāparaḥ |
saṃsmaranpūrvikāṃ jātiṃ sarvā harṣa samanvitaḥ || 90 ||
[Analyze grammar]

dīrghikāpi parispṛṣṭā svayaṃ devena śaṃbhunā |
saṃjātā yauvanopetā divyalakṣaṇalakṣitā || 91 ||
[Analyze grammar]

padmapatrekṣaṇā ramyā candrabimbasamānanā |
madhye kṣāmā sugaurāṃgī pīnonnatapayodharā || 92 ||
[Analyze grammar]

tatastaṃ muniśārdūlaṃ śūlāgrādavatārya ca |
procuśca vibudhaśreṣṭhāḥ sādaraṃ harṣasaṃyutāḥ || 93 ||
[Analyze grammar]

etatsatyaṃ kṛtaṃ vākyaṃ mune tava yathoditam |
mṛto'pi brāhmaṇaḥ kuṣṭhī saṃspṛṣṭo raviraśmibhiḥ || 94 ||
[Analyze grammar]

punarutthāpito'smābhiḥ kṛtaśca taruṇaḥ punaḥ |
anayā bhāryayā sārdhaṃ tasmāttvaṃ svāśramaṃ vraja || 95 ||
[Analyze grammar]

nāsmākaṃ darśanaṃ vyarthaṃ kathaṃcidapi jāyate |
tasmātprārthaya yaccitte tava nityaṃ samāśritam || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 135

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: