Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
bhaṭṭikākhyā purā proktā yā tvayā sūtanandana |
kasmāttasyāḥ śarīrāntāddaṃṣṭrā nāgasamudbhavāḥ || 1 ||
[Analyze grammar]

viśīrṇāḥ kiṃ prabhāvaśca tapasaḥ sūtanandana |
kiṃ vā maṃtraprabhāvaśca etannaḥ kautukaṃ param || 2 ||
[Analyze grammar]

yanmānuṣaśarīre'pi viśīrṇāstā viṣolbaṇāḥ |
nāgānāṃ tu viśeṣeṇa tasmātsarvaṃ prakīrtaya || 3 ||
[Analyze grammar]

|sūta uvāca |
sā purā brāhmaṇī bālye vartamānā piturgṛhe |
vaidhavyena samāyuktā jātā karmavipākataḥ || 4 ||
[Analyze grammar]

tato bālye'pi śuśrāva śāstrāṇi vividhāni ca |
devayātrāṃ pracakre'tha tīrthe snāti samāhitā || 5 ||
[Analyze grammar]

tatra kedāradevaṃ ca gatvā nityaṃ samāhitā |
prātarutthāya gītaṃ ca bhaktyā cakre tadagrataḥ || 6 ||
[Analyze grammar]

tatastadgītalaulyena pātālātsamupetya ca |
takṣako vāsukiścaiva dvija rūpadharāvubhau || 7 ||
[Analyze grammar]

sā'pi tatra mahadgītaṃ tānaiḥ sarvairalaṃkṛtam |
mūrcchanābhiḥ samopetaṃ saptasvaravirājitam || 8 ||
[Analyze grammar]

yatibhiśca tathā grāmairvarṇagrāmaiḥ pṛtha gvidhaiḥ |
tataṃ ca vitataṃ caiva ghanaṃ suṣirameva ca || 9 ||
[Analyze grammar]

tālakālakriyāmānavardhamānādikaṃ ca yat |
avidagdhāpi sā teṣāṃ gītāṃgānāṃ dvijāṃganā |
kevalaṃ kaṃṭhasaṃśuddhyā tābhyāṃ toṣaṃ samādadhe || 10 ||
[Analyze grammar]

tatastadgītalobhena sarve tatpuravāsinaḥ |
prātarutthāya kedāraṃ samāgacchaṃti kautukāt || |
kasya cittvatha kālasya nāgau tau svapuraṃ prati |
ninyurbalātsamudyamya sarvalokasya paśyataḥ || 12 ||
[Analyze grammar]

nāgarūpaṃ samādhāya raudraṃ janavibhīṣaṇam |
bhogāgryeṇa ca saṃveṣṭya pātālatalamabhyayuḥ || 13 ||
[Analyze grammar]

atha tāṃ svagṛhaṃ nītvā procatuḥ kāmapīḍitau |
bhavāvābhyāṃ viśālākṣi bhāryā dharmaparāyaṇā |
etadarthaṃ samānītā tvaṃ pātāle mahītalāt || 14 ||
[Analyze grammar]

bhaṭṭikovāca |
yattvaṃ takṣaka māṃ śāṃtāmanapekṣāṃ ratotsave |
ānaiṣīrapahṛtyāśu brāhmaṇānvaya saṃbhavām || 15 ||
[Analyze grammar]

mānuṣaṃ rūpamāsthāya purā māṃ tvaṃ samāśritaḥ |
kāmopahṛtacittātmā tasmānmartyo bhaviṣyasi || 16 ||
[Analyze grammar]

yadi māṃ tvaṃ durācāra dharṣayiṣyasi vīryataḥ |
śatadhā tava mūrdhā'yaṃ sadya eva bhaviṣyati || 17 ||
[Analyze grammar]

taṃ śrutvā sumahāśāpaṃ tasyāḥ sa bhayavihvalaḥ |
tataḥ prasādayāmāsa kṛtāṃjalipuṭaḥ sthitaḥ || 18 ||
[Analyze grammar]

mayā tvaṃ kāmasaktena samānītā sumohataḥ |
tasmātkuru prasādaṃ me śāpasyāṃto yathā bhavet || 19 ||
[Analyze grammar]

sūta uvāca |
evaṃ prasāditā tena takṣakeṇa dvijātmajā |
tataḥ provāca taṃ nāgaṃ bāṣpavyākulalocanā || 20 ||
[Analyze grammar]

yadi māṃ martyaloke tvaṃ bhūyo na yasi takṣaka |
tatra śāpasya paryaṃtaṃ kariṣyāmi na saṃśayaḥ || 21 ||
[Analyze grammar]

etasminnaṃtare jñātvā mānuṣīṃ svagṛhāgatām |
takṣakeṇa samānītāṃ kāmopahatace tasā || 22 ||
[Analyze grammar]

tatastasya kalatrāṇi maherṣyāsaṃśritāni ca |
tasyā nāśārthamājagmuḥ koparaktekṣaṇāni ca || 23 ||
[Analyze grammar]

atha tāsāṃ parijñāya takṣakaḥ sa viceṣṭitam |
vāñchañchāpasya paryaṃtaṃ tatpārśvādbhayasaṃyutaḥ || 24 ||
[Analyze grammar]

vajrāṃ nāmāsmaradvidyāṃ tasyā gātraṃ tatastayā |
yojayāmāsa rakṣārthaṃ prāptā cātha bhujaṃgamī || 25 ||
[Analyze grammar]

adaśattāṃ tataḥ kruddhā brāhmaṇasya sutāṃ satīm |
sapatnīṃ manyamānoccaiḥ śīrṇadaṃṣṭrā vyajāyata || 26 ||
[Analyze grammar]

atha tāmapi sā kruddhā śaśāpa dvijasaṃbhavā |
dṛṣṭvā sāpatnyajairbhāvairvartamānāṃ saherṣyayā || 27 ||
[Analyze grammar]

yasmāttvaṃ doṣahīnāṃ māṃ sadoṣāmiva manyase |
tasmādbhava drutaṃ pāpe mānuṣī duḥkhabhāginī || 28 ||
[Analyze grammar]

atha tāṃ saṃgṛhītvā sa takṣako nāgasattamaḥ |
kedārāyatane tasminnardharātre mumoca ha || 29 ||
[Analyze grammar]

tataḥ provāca tāṃ devīṃ kṛtāṃ jalipuṭaḥ sthitaḥ |
śāpāṃtaṃ kuru me sādhvi svagṛhaṃ yena yāmyaham || 30 ||
[Analyze grammar]

bhaṭṭikovāca |
saurāṣṭraviṣaye rājā tvaṃ bhaviṣyasi pannaga |
bhūmau raivatako nāma bhogānāṃ bhājanaṃ sadā || 31 ||
[Analyze grammar]

tataścaiva tanuṃ tyaktvā kṣetreṣvāśramamadhyataḥ |
saṃprāpsyasi nijaṃ sthānaṃ tatkṣetrasya prabhāvataḥ || 32 ||
[Analyze grammar]

takṣaka uvāca |
eṣā mama priyā kāṃtā tvayā śāpena yojitā |
yā sā bhavatu me bhāryā mānuṣatve'pi vartite || 33 ||
[Analyze grammar]

eta tkuru prasādaṃ me dīnasya pariyācataḥ |
mā'syā bhavatu cānyena puruṣeṇa samāgamaḥ || 34 ||
[Analyze grammar]

bhaṭṭikovāca |
ānartādhipatereṣā bhavitrī duhitā śubhā |
tataḥ pāṇigrahaṃ prāpya bhāryā tava bhaviṣyati || 35 ||
[Analyze grammar]

kṣemaṃkarīti vikhyātā rūpayauvanaśālinī |
tvayā sārdhaṃ bahūnbhogānbhuktvā'tha pṛthivītale |
paraloke punastvāṃ vai cānuyāsyati śobhanā || 36 ||
[Analyze grammar]

sūta uvāca |
evaṃ ca sa tayā proktaḥ kṣamyatāmiti sādaram |
praṇipatya jagāmā'tha nijaṃ sthānaṃ praharṣitaḥ || 37 ||
[Analyze grammar]

sā'pi prāpte niśāśeṣe kedārasya puraḥ sthitā |
punaścakre ca tadgītaṃ śrutisaukhyakaraṃ param || 38 ||
[Analyze grammar]

atha tasya samāyātāḥ kedārasya didṛkṣavaḥ |
punaḥ kedārabhaktyāḍhyā brāhmaṇāḥ śataśaḥ param || 39 ||
[Analyze grammar]

te tāṃ dṛṣṭvā samāyātāṃ bhaṭṭiṃkāṃ tāṃ dvijodbhavām |
vismayena samāyuktāḥ papracchustadanaṃta ram || 40 ||
[Analyze grammar]

ko'sau brāhmaṇarūpeṇa nāgaḥ prāptaḥ suśobhane |
tena tvaṃ kutra nītāsi kimarthaṃ ca vadasva naḥ || 4 ||
[Analyze grammar]

kasmātpunaḥ pramuktā'si sarvaṃ vada yathātatham |
atra naḥ kautukaṃ jātaṃ sumahattava kāraṇāt || 42 ||
[Analyze grammar]

sūta uvāca |
tataḥ sā kathayāmāsa sarvaṃ takṣakasaṃbhavam |
vṛttāṃtaṃ nāgasaṃbhūtaṃ śāpānugrahajaṃ tathā || 43 ||
[Analyze grammar]

etasminnaṃtare prāptaṃ sarvaṃ tasyāḥ kuṭumbakam |
rorūyamāṇaṃ duḥkhārtaṃ śrutvā tāṃ tatra cāgatām || 44 ||
[Analyze grammar]

atha sā jananī tasyā vāṣpa paryākulekṣaṇā |
sasvaje tāṃ tathā cānyāḥ sakhyaḥ snigdhena cetasā || 45 ||
[Analyze grammar]

tato ninyurgṛhaṃ svaṃ ca śṛṇvaṃtaśca muhurmuhuḥ |
nāgalokodbhavāṃ vārtāṃ visya yāviṣṭacetasaḥ || 46 ||
[Analyze grammar]

atha tatra pure paurāḥ sarve procuḥ parasparam |
ayuktaṃ kṛtametena brāhmaṇena durātmanā || 47 ||
[Analyze grammar]

yadānītā sutaruṇī paraharmyoṣitā tayā |
anyeṣāmapi viprāṇāṃ saṃti nāryo hyanekaśaḥ || 48 ||
[Analyze grammar]

taruṇyo rūpavatyaśca vaidhavyena samanvitāḥ |
tāsāmapi ca sarvāsāmeṣa nyāyo bhaviṣyati |
yonisaṃkarajo nūnaṃ tasmānnirvāsyatāmiti || 49 ||
[Analyze grammar]

ekībhūya tataḥ sarve brāhmaṇaṃ taṃ dvijottamāḥ |
sāmapūrvamidaṃ vākyaṃ procuḥ śāstra samudbhavam || 50 ||
[Analyze grammar]

eṣā tava sutā vipra taruṇī rūpasaṃyutā |
sānurāgeṇa nāgeṇa pātāle ca samāhṛtā || 51 ||
[Analyze grammar]

tadvakṣyati pramuktāhaṃ nirdoṣā tena rāgiṇā |
na śraddhāṃ yāti loko'yaṃ śuddhaiṣā samudāhṛtā || 52 ||
[Analyze grammar]

tasmācchuddhiṃ dvijedrāṇāṃ prayacchatu dvijottama |
yenānyeṣāmapi prājña vinaśyaṃti na yoṣitaḥ || 53 ||
[Analyze grammar]

bāḍhamityeva sa proktvā tatastāṃ vijane sutām |
papraccha yadi te doṣaḥ kaścidasti prakīrtaya || 54 ||
[Analyze grammar]

no cetprayaccha saṃśuddhiṃ brāhmaṇānāṃ pratuṣṭaye || 55 ||
[Analyze grammar]

bhaṭṭikovāca |
yuktamuktaṃ tvayā tāta tathānyairapi ca dvijaiḥ |
yuktā syādyoṣitaḥ śuddhirdvārātikramaṇādapi || 56 ||
[Analyze grammar]

kiṃ punaḥ paradeśaṃ ca gatāyā rāgiṇā saha |
tasmādahaṃ na saṃdehaḥ prātaḥ snātā hutāśanam || 57 ||
[Analyze grammar]

praviśya sarvaviprāṇāṃ śuddhiṃ dāsyāmya saṃśayam |
ahamatra ca pānaṃ ca yaccānyadapi kiṃcana |
prāśayiṣyāmi saṃprāpya śuddhiṃ caiva hutāśanāt || 58 ||
[Analyze grammar]

evamuktastayā so'tha harṣeṇa mahatānvitaḥ |
prātarutthāya dārūṇi purabāhye nyayojayat || 59 ||
[Analyze grammar]

bhaṭṭikā'pi tataḥ snātvā śuklāṃbaradharā śuciḥ |
sarvaiḥ parijanaiḥ sārdhaṃ tathā nija kuṭuṃbakaiḥ || 60 ||
[Analyze grammar]

prasannavadanā hṛṣṭā viṣṇudhyānaparāyaṇā |
jagāma tatra yatrāste sumahāndāruparvataḥ || 61 ||
[Analyze grammar]

tato vahniṃ samādhāya svayaṃ tatra dvijottamāḥ |
pradakṣiṇātrayaṃ kṛtvā prāha caiva kṛtāṃjaliḥ || 62 ||
[Analyze grammar]

yadi me'sti kvaciddoṣaḥ kāmajo'lpo'pi gātrake |
kṛto vā'pi balāttena takṣakeṇa durātmanā || 63 ||
[Analyze grammar]

anyenāpi ca kenāpi bhaviṣyatyathavā paraḥ |
tasmātpradahatu kṣipraṃ samiddho'yaṃ hutāśanaḥ || 64 ||
[Analyze grammar]

evamuktvā'tha sā sādhvī praviṣṭā nijaharmyavat |
susamiddho huto vahnirjāto jalamayaḥ kṣaṇāt || 65 ||
[Analyze grammar]

sā ca paśyati cātmānaṃ jalamadhyagatāṃ śubhā || 80 ||
[Analyze grammar]

papātā'tha mahāvṛṣṭiḥ kusumānāṃ nabhastalāt || 66 ||
[Analyze grammar]

devadūto vimānastha idaṃ vākyamuvāca ha |
śuddhāsi tvaṃ mahābhāge cāritrai rnijagātrajaiḥ || 67 ||
[Analyze grammar]

na tvayā sadṛśī cānyā kācinnārī bhaviṣyati |
tisraḥ koṭyordhakoṭī ca yāni lomāni mānuṣe |
prabhavaṃti mahābhāge sarvagātreṣu sarvadā || 68 ||
[Analyze grammar]

teṣāṃ madhye na te sādhvi pāpamekamapi kvacit |
tasmācchīghraṃ grahaṃ gaccha nijaṃ bāṃdhavasaṃyutā || 69 ||
[Analyze grammar]

kuru kṛtyāni puṇyāni samārādhaya keśavam |
etaccaiva citeḥ sthānaṃ tvadīyaṃ jalapūritam || 70 ||
[Analyze grammar]

tava nāmnā suvikhyātaṃ tīrthaṃ loke bhaviṣyati |
ye'tra snānaṃ kariṣyaṃti śayane bodhane hareḥ || 71 ||
[Analyze grammar]

te yāsyaṃti parāṃ siddhiṃ duṣprāpyā yā'marairapi |
uktvaivaṃ viratā vāṇī devadūtasamudbhavā || 72 ||
[Analyze grammar]

bhaṭṭikā tu tato hṛṣṭā praṇamya janakaṃ nijam |
nāhaṃ gṛhaṃ gamiṣyāmi kiṃ kariṣyāmyahaṃ gṛhe || 73 ||
[Analyze grammar]

atraivārādhayiṣyāmi nijatīrthe sadā'cyu tam |
tathā tapaḥ kariṣyāmi bhikṣānnakṛtabhojanā || 74 ||
[Analyze grammar]

tasmāttāta gṛhaṃ gaccha sthitā'haṃ cāgra saṃśraye || 75 ||
[Analyze grammar]

tataḥ sa janakastasyāste vā'pi puravāsinaḥ |
saṃprahṛṣṭā gṛhaṃ jagmuḥ śaṃsatastāṃ pṛthakpṛthak || 76 ||
[Analyze grammar]

tayā traivikramī tatra pratimā prāgvinirmitā |
paścānmāheśvaraṃ liṃgaṃ kṛtvā prāsādamuttamam || 77 ||
[Analyze grammar]

tataḥ paraṃ tapaścakre bhikṣānnakṛtabhojanā |
śasyamānā janaiḥ sarvaiścamatkārapurodbhavaiḥ || 78 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'smi dvijottamāḥ |
yathā tasyā dṛḍhaṃ kāyamabhedyaṃ saṃsthitaṃ sadā || 79 ||
[Analyze grammar]

sarpāṇāṃ ca tathā'nyeṣāṃ śastrādīnāmapi dvijāḥ |
yaścaitatpaṭhate nityaṃ bhaṭṭikākhyānamuttamam |
nāpavādo bhavettasya kukṛto dvijasattamāḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 117

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: