Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
śivakṣetrāṇi yairvipraiḥ samānītāni tatra ca |
teṣāṃ sarvāṇi gotrāṇi vada sūtaja vistarāt || 1 ||
[Analyze grammar]

kasya gotrodbhavairvipraiḥ kiṃ kṣetraṃ samupārjitam |
śaṃkarasya prasādena tasminkāla upasthite || 2 ||
[Analyze grammar]

kiyatyapi ca gotrāṇi camatkārapurottame |
sthāpitāni subhaktena tenānartena sūtaja || 3 ||
[Analyze grammar]

tvayā proktaṃ purā dattaṃ puraṃ kṛtvā dvijanmanām |
na ca teṣāṃ kṛtā saṃkhyā tasmāttāṃ parikīrtaya || 4 ||
[Analyze grammar]

sūta uvāca |
upadeśaḥ purā datto dvisaptatimunīśvaraiḥ |
ānartādhipatiḥ pūrvaṃ kuṣṭharoga prapīḍitaḥ |
śaṃkhatīrthaṃ samāgatya snānaṃ cakre tvarānvitaḥ || 5 ||
[Analyze grammar]

tena nāśaṃ gataḥ kuṣṭho bhūpatestasya tatkṣaṇāt |
tasya tīrthasya māhātmyānnirvi ṇṇasya tanuṃ prati || 6 ||
[Analyze grammar]

tataḥ sa nīrujo bhūtvā toṣeṇa mahatānvitaḥ |
tānuvāca muniśreṣṭhān praṇipatya muhurmuhuḥ || 7 ||
[Analyze grammar]

suvarṇaṃ vā gajāśvaṃ vā rājyaṃ sakalameva vā |
bhavadbhyaḥ saṃpradāsyāmi tasmādabrūta dvijottamāḥ || 8 ||
[Analyze grammar]

yadyasya rocate yāvanmātramanyadapi dvijāḥ |
prasādaḥ kriyatāṃ mahyaṃ dīnasya praṇatasya ca || 9 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
niṣparigrahadharmāṇo vānaprasthā vayaṃ dvijāḥ |
sadyaḥprakṣālakāḥ kiṃ no rājyena vibhavena ca || 10 ||
[Analyze grammar]

rājovāca ||
upakāraṃ samāsādya yaḥ karoti na pāpakṛt |
upakāraṃ punastasya sa kṛtaghna udāhṛtaḥ || 11 ||
[Analyze grammar]

brahmaghnaṃ ca surāpe ca caure bhagnava te śaṭhe |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 12 ||
[Analyze grammar]

tasmātkṛtvā prasādaṃ me kiṃcidbrūt dvijottamāḥ |
yenānṛṇyaṃ pragacchāmi yadyapi syātsujīvitam || 3 ||
[Analyze grammar]

munaya ūcuḥ |
satyametanmahābhāga kṛtaghne nāsti niṣkṛtiḥ |
paraṃ tatra bhaveddoṣo yatra dātā tu saspṛhaḥ || 4 ||
[Analyze grammar]

niḥspṛho yatra rājendra hyupakāraparo bhavet |
na tatra jāyate doṣaḥ svalpo'pi ca kathaṃcana || 5 ||
[Analyze grammar]

tasmāttvaṃ gaccha rājyaṃ svaṃ svadharmeṇa prapālaya |
iha loke pare caiva yena saukhyaṃ prajāyate || 16 ||
[Analyze grammar]

evaṃ sa bhūmipo viprairniṣiddhaḥ sa sahasradhā |
kṛcchreṇa tānpraṇamyoccairjagāma svagṛhaṃ tataḥ || 7 ||
[Analyze grammar]

tatra gatvā prahṛṣṭā tmākṛtvā ramyaṃ maheśvaram |
gītanṛtyasavādyaiśca rātrijāgaraṇādibhiḥ |
cakāra pūrvavadrājyaṃ samaṃtāddhatakaṃṭakam || 18 ||
[Analyze grammar]

ciṃtayāno divānaktaṃ brāhmaṇānprati tatsadā |
kathaṃ teṣāṃ dvijeṃdrāṇāmupakāro bhaviṣyati |
madīyo mama yairdattaṃ gātrametatpunarnavam || 19 ||
[Analyze grammar]

te'pi sarve muniśreṣṭhāḥ khecaratva samanvitāḥ |
tapaḥśaktyā yāṃti nānātīrtheṣu bhaktitaḥ || 20 ||
[Analyze grammar]

teṣu snānaṃ japaṃ kṛtvā tathaiva pitṛtarpaṇam |
prāṇayātrāṃ punaścakrustatrāgatya sva āśrame || 21 ||
[Analyze grammar]

anye tatraiva kurvaṃti nityakṛtyāni ye dvijāḥ |
tathānye dūramāsādya tīrthaṃ dṛṣṭvā manoharam || 22 ||
[Analyze grammar]

uṣitvā rajanīṃ tatra dvirātraṃ vā punargṛham |
samāgacchaṃti cānye tu trirātreṇa samāyayuḥ || 23 ||
[Analyze grammar]

vārāṇasyāṃ prayāge vā puṣkare vātha naimiṣe |
prabhāse vā'tha kedāre hyanyasminnahi vāṃchyate || 24 ||
[Analyze grammar]

kadācidatha te sarve kārtikyāṃ puṣkaratraye |
gatā viniścayaṃ kṛtvā snānārthaṃ dvijasattamāḥ || 25 ||
[Analyze grammar]

paṃcarātraṃ vasiṣyāmo vayaṃ tatra samāhitāḥ |
tasmādvahniṣu dāreṣu rakṣā kāryā svaśaktitaḥ || 26 ||
[Analyze grammar]

evaṃ te samayaṃ kṛtvā gatā yāvaddvijottamāḥ |
tāvaddha patinā jñātā na kaścittatra tiṣṭhati || 27 ||
[Analyze grammar]

teṣāṃ madhye munīṃdrāṇāṃ sutīrthāśramavāsinām |
damayaṃtīti vikhyātā caṃdrabiṃbasamānanā || 28 ||
[Analyze grammar]

tāmuvāca rahasyevaṃ vraja tvaṃ cāruhāsini |
hāṭakeśvaraje kṣetre mamādeśo'dhunā dhruvam || 29 ||
[Analyze grammar]

tatra tiṣṭhaṃti yāḥ patnyo munīnāṃ bhāvitātmanām || |
bhūṣaṇāni vicitrāṇi tāsāṃ yaccha yathecchayā || 30 ||
[Analyze grammar]

na tāsāṃ patayo'smākaṃ prakurvaṃti pratigraham |
kathaṃcidapi suśroṇi lobhyamānāpi bhūriśaḥ || 31 ||
[Analyze grammar]

strīṇāṃ bhūṣaṇajā cintā sadā caivādhikā bhavet |
laulyaṃ ca kautukaṃ caiva sadā bhūṣaṇajaṃ bhavet || 32 ||
[Analyze grammar]

api mṛnmayakaṃ kiṃcitkāṣṭhasūtramayaṃ ca vā |
jatukācamayaṃ vāpi nārī dhatte vibhūṣaṇam || 33 ||
[Analyze grammar]

eṣa eva bhavetteṣāmupakārasyasaṃbhavaḥ |
upāyaḥ padmapatrākṣi na cānyo'sti kathaṃcana || 34 ||
[Analyze grammar]

sā tatheti pratijñāya vicitrābharaṇāni ca |
gṛhītvā harṣasaṃyukā tatastatkṣetramāyayau || 35 ||
[Analyze grammar]

maṇimuktāmayānyeva kuṇḍalāni śubhāni ca |
tathā candrojjvalāhārānnūpurāṇi bṛhaṃti ca || 36 ||
[Analyze grammar]

indranīlamahānīlavaiḍūryakhacitāni ca |
padmarāgaistathā vajrairmāṇikyaiśca manoramaiḥ || 37 ||
[Analyze grammar]

keśaiḥ kaṃkaṇairdivyaiḥ śakracāpanibhaiḥ śubhaiḥ |
hemasūtraiśca jātyaiśca mekhalābhistathaiva ca || 38 ||
[Analyze grammar]

atha sā bodhane viṣṇoḥ saṃprāpte divase śubhe |
upavāsaparā snātā ekasminsalilāśaye || 39 ||
[Analyze grammar]

tīradeśe niveśyaiva mahābhūṣaṇaparvatam |
yasya prabhābhirugrābhirvyāptaṃ gaganamaṃḍalam || 40 ||
[Analyze grammar]

etasminnaṃtare prāptāstāpasyaḥ kautukānvitāḥ |
kīdṛśā rājapatnī sā kiṃrūpā kiṃvibhūṣaṇā || 41 ||
[Analyze grammar]

atha tāstāṃ samālokya divyabhūṣaṇabhūṣitām |
surūpāṃgīṃ samādhisthāṃ citte cintāṃ pracakrire || 42 ||
[Analyze grammar]

dhanyeyaṃ bhūpaterbhāryā yaivaṃ bhūṣaṇabhūṣitā |
damayaṃtī surūpāḍhyā sarvalakṣaṇalakṣitā || 43 ||
[Analyze grammar]

samādhyaṃtaṃ samāsādya tāpasīrvīkṣya sā'pi ca |
damayaṃtī namaścakre tāḥ sarvā vidhipūrvakam || 44 ||
[Analyze grammar]

tāḥ kṛtāṃjalinā prāha valguvākyaṃ manoharam |
mayāyaṃ bhūṣaṇastoma uddiśya garuḍadhvajam |
kalpito'dya dine snātvā samupoṣya dine hareḥ || 45 ||
[Analyze grammar]

tasmādgṛhṇaṃtu tāpasyo mayā dattāni vāṃchayā || |
bhūṣaṇāni vicitrāṇi prasādaḥ kriyatāṃ mama || 46 ||
[Analyze grammar]

tataścaikā'bravīttāsāmeṣā muktāvalī mama |
imāṃ dehi na me vāṃchā vidyate'nyā nṛpapriye || 47 ||
[Analyze grammar]

tatastayā vihasyoccaiḥ prakṣālya caraṇau svayam |
dattā muktāvalī tasyā vastrairdivyaiḥ samanvitā |
yasyāḥ ṣaṇmāṣatulyāni mauktikānyamalāni ca || 48 ||
[Analyze grammar]

śaratkāle yathā vyomni nakṣatrāṇi dvijottamāḥ |
tathānyā sparddhayā yuktā yayāce'malavarcasam |
hāraṃ nirmūlyatāyuktaṃ cittāhlādakaraṃ param || 49 ||
[Analyze grammar]

atha sā taṃ kare kṛtvā tasyā hāraṃ prayacchati |
tāvadanyā prajagrāha hāraṃ śṛṃgāralālasā || 50 ||
[Analyze grammar]

tataḥ śeṣāśca tāpasyo bhūṣaṇārthaṃ samutsukāḥ |
sasparddhā jagṛhustāni bhūṣaṇāni svayaṃ dvijāḥ || 51 ||
[Analyze grammar]

anyāścānyākare kṛtvā bhūṣaṇaṃ sumanoharam |
balādākṛṣya jagrāha dharṣayitvā tataḥ param || 52 ||
[Analyze grammar]

yathāyathā pragṛhṇaṃti tāpasyo bhūṣaṇārcitāḥ |
tathātathāsyāḥ saṃjajñe damayaṃtyā mudā hṛdi || 53 ||
[Analyze grammar]

anyāni ca pracikṣepa śataśo'tha sahasraśaḥ |
na tṛptirjāyate tāsāṃ tathāpi dvijasattamāḥ || 54 ||
[Analyze grammar]

bhūṣaṇābhāvamāsādya tataḥ sā pārthivapriyā |
hṛṣṭā provāca tāḥ sarvāḥ saṃtoṣaḥ kriyatāmiti || 55 ||
[Analyze grammar]

punaścaivānayiṣyāmi prabhāte nātra saṃśayaḥ |
anyāni ca vicitrāṇi yasyā rocaṃti yāni ca || 56 ||
[Analyze grammar]

tatastāḥ sakalāḥ procurgaccha tvaṃ pārthivapriye |
āgaṃtavyaṃ ca bhūyo'pi pragṛhyābharaṇāni ca || 57 ||
[Analyze grammar]

evamuktā tatastābhiḥ praṇipatya nṛpapriyā |
prahṛṣṭā prayayau tūrṇaṃ svapuraṃ prati saddvijāḥ || 58 ||
[Analyze grammar]

tāpasyopi gṛhaṃ gatvā vastrāṇi vividhāni ca |
bhūṣaṇāni ca gātreṣu sasparddhā nidadhustadā || 59 ||
[Analyze grammar]

tāpasīnāṃ catuṣkaṃ ca parityajya yatavratam |
śeṣābhiḥ pragṛhītāni maṇḍanāni yathecchayā || 60 ||
[Analyze grammar]

tataḥ prabhāte vimale prodgate ravimaṇḍale |
bhūyopi rājapatnī sā bhūṣaṇānyaṃbarāṇi ca || 61 ||
[Analyze grammar]

tathaiva pradadau tāsāṃ jagṛhuśca tathaiva tāḥ |
evaṃ tasyāḥ prayacchaṃtyā ahanyahani bhaktitaḥ || 62 ||
[Analyze grammar]

paṃcarātramatikrāṃtaṃ tṛptāstāstāpasapriyāḥ |
na rājñī tṛptimāyāti prayacchaṃtī prabhaktitaḥ || 63 ||
[Analyze grammar]

tataḥ śuśrāva tāpasyaścatasro'tra suniḥspṛhāḥ |
valkalājinadhāriṇyo na tasyāḥ pārśvamāgatāḥ |
na cānyā bhūṣitā dṛṣṭvā cakrurīrṣyāṃ kathaṃcana || 64 ||
[Analyze grammar]

atha sā tvaritaṃ gatvā tāsāṃ pārśvamaniṃditā |
bhūṣaṇāni mahārhāṇi gṛhītvā paṃcamīdine || 65 ||
[Analyze grammar]

tataḥ provāca tāḥ sarvāḥ prasādaḥ kriyatāmiti |
imāni bhūṣaṇārthāya bhūṣaṇāni pragṛhyatām || 66 ||
[Analyze grammar]

tāpasya ūcuḥ |
nāsmākaṃ bhūṣaṇaiḥ kāryaṃ bhūṣitā valkalairvayam |
tasmādgaccha nijaṃ harmyamarthibhyaḥ saṃpradīyatām || 67 ||
[Analyze grammar]

vadantīnāṃ tayā sārdhamevaṃ tāsāṃ dvijottamāḥ |
catvāraḥ patayaḥ prāptā ekaikasyāḥ pṛthakpṛthak || 68 ||
[Analyze grammar]

śunaḥśepo'tha śākreyo bauddho dāntaścaturthakaḥ |
viyanmārgaṃ hi catvāraḥ svāśramamāyayuḥ || 69 ||
[Analyze grammar]

śeṣāḥ sarve gatibhraṃśaṃ prāpya bhūmārgamāśritāḥ |
atha te svāśramaṃ dṛṣṭvā vikṛtākārabhūṣaṇam |
kimidaṃkimidaṃ procuryattāpasyo viḍaṃbitāḥ || 70 ||
[Analyze grammar]

kenaivaṃ pāpmanā'smākamāśramo'yaṃ viḍaṃbitaḥ |
pradattvā tāpasīnāṃ ca bhūṣaṇānyaṃbarāṇi ca || 71 ||
[Analyze grammar]

tatpatnya ūcuḥ |
camatkārasya bhūpasya yaiṣā bhāryā vyavasthitā || 09 ||
[Analyze grammar]

anayā saṃpradattāni sarvāsāṃ bhūṣaṇāni vai || 72 ||
[Analyze grammar]

asmākamapi saṃprāptā gṛhe vai nṛpavallabhā |
dātuṃ vibhūṣaṇānyeva niṣiddhā'smābhiradya sā || 73 ||
[Analyze grammar]

sūta uvāca |
tāsāṃ tadvacanaṃ śrutvā tataste kopa mūrcchitāḥ |
ūcustāṃ nṛpaterbhāryāṃ śāpaṃ dātuṃ muhurmuhuḥ || 74 ||
[Analyze grammar]

dvisaptatirvayaṃ pāpe snānārthaṃ puṣkare gatāḥ |
kārtikyāṃ vyomamārgeṇa manomārutaraṃhasā || 75 ||
[Analyze grammar]

catvārasta ime prāptā yeṣāṃ dāraiḥ pratigrahaḥ |
na kṛtastasya bhūpasya kubhāryāyāḥ kathaṃcana || 76 ||
[Analyze grammar]

tasmādviḍaṃbito yasmādāśramo'yaṃ tapasvinām |
śilārūpā ca bhavatī tasmādbhavatu kutsitā || 707 ||
[Analyze grammar]

atha sā tatkṣaṇādeva śilārūpā babhūva ha |
niśceṣṭā tatkṣaṇādeva munivākyādanaṃtaram || 78 ||
[Analyze grammar]

tataḥ sa parivāro'syāstadduḥkhena samākulaḥ |
vāṣpapūrṇekṣaṇo dīnaḥ prasthitaḥ svapuraṃ prati || 79 ||
[Analyze grammar]

kathayāmāsa tatsarvaṃ damayaṃtyāḥ samudbhavam |
vṛttāṃtaṃ brāhmaṇaśreṣṭhāstasyāḥ śāpasamudbhavam || 80 ||
[Analyze grammar]

śrutvā sa pārthivastūrṇaṃ vṛttāṃtaṃ śāpajaṃ tadā |
prasādanāya viprāṇāṃ duḥkhitaḥ sa vanaṃ yayau || 81 ||
[Analyze grammar]

tataste munayastūrṇaṃ catvāro'pi mahīpatim |
jñātvā prasādanārthāya bhāryārthaṃ samupasthitam || 82 ||
[Analyze grammar]

agrihotrāṇi dārāṃśca samādāya tataḥ param |
kurukṣetraṃ samājagmuḥ khamārgeṇa drutaṃ tadā || 83 ||
[Analyze grammar]

pārthivo'pi samanveṣya yatnāttānsarvato munīn |
nirviṇṇaḥ śramārtaśca bhāryāvyasanaduḥkhitaḥ || 94 ||
[Analyze grammar]

tato jagāma taṃ deśaṃ yatra bhāryā śilāmayī |
sā sthitā tāpasīvṛndaiḥ sarvato'pi samanvitā || 85 ||
[Analyze grammar]

atha tāṃ tādṛśīṃ dṛṣṭvā sevakaiḥ sakalairvṛtaḥ |
hāheti sa muhuḥ procya mūrcchitaḥ prāpatatkṣitau || 96 ||
[Analyze grammar]

tataḥ kṛcchrātsamāsādya saṃjñāṃ toyasamukṣitaḥ |
pralāpamakarotpaścātsmṛtvāsmṛtvā priyānguṇān || 87 ||
[Analyze grammar]

hā priye mṛgaśāvākṣi mama prāṇavināśini |
māṃ muktvā'dya priyaṃ kāṃtaṃ kva gatāsi śubhānane || 88 ||
[Analyze grammar]

nābhukte mayi bhuktāsi nidrāṃ nā'nidrite gatā |
na saubhāgyasya garveṇa mamājñā laṃghitā kvacit || 89 ||
[Analyze grammar]

na smarāmi tvayā proktaṃ kadācidvi kṛtaṃ vacaḥ |
rahasyapi viśālākṣi kimu bhojanasaṃsadi || 90 ||
[Analyze grammar]

sūta uvāca |
evaṃ pralapatastasya bhūpateḥ karuṇaṃ bahu |
āyātā maṃtriṇastasya śrutvā bhūpaṃ tathāvidham || 91 ||
[Analyze grammar]

tataḥ saṃbodhya taṃ kṛcchāddṛṣṭāntairvahuvistaraiḥ |
rājarṣīṇāṃ purāṇānāṃ mahadvyasanasaṃbhavaiḥ || 92 ||
[Analyze grammar]

ninyustaṃ bhūpatiṃ dīnaṃ vāṣpavyākulalocanam |
niśvasaṃtaṃ yathānāgaṃ tejasā parivarjitam || 93 ||
[Analyze grammar]

so'pi kṛtvā'layaṃ tasyāḥ samaṃtātsumanoharam |
karpūrāgarudhūpādyairvastrakuṃkumacandanaiḥ |
yojayāmāsa tāṃ bhāryāṃ śilārūpāmapi sthitām || 94 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye damayantyupākhyāne damayantyā vipraśāpena śilātvaprāptāvānartādhipatikṛtaśokakathanaṃnāmaikādaśottara śatatamo'dhyāyaḥ || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 111

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: