Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīdevyuvāca |
naiteṣvapi suraśreṣṭha sarveṣu bhuvi mānavāḥ |
api dīrghāyuṣo bhūtvā snātuṃ śaktāḥ kathaṃcana || 1 ||
[Analyze grammar]

eteṣāmapi sārāṇi mama tīrthāni kīrtaya |
yeṣu snāto naraḥ samyaksarveṣāṃ labhate phalam || 2 ||
[Analyze grammar]

īśvara uvāca |
eteṣāṃ madhyato devi tīrthāṣṭakamanuttamam |
asti snātairnaraistatra sarveṣāṃ labhyate phalam || 3 ||
[Analyze grammar]

naimiṣaṃ caiva kedāraṃ puṣkaraṃ kṛmijāṃgalam |
vārāṇasī kurukṣetraṃ prabhāsaṃ hāṭakeśvaram || 4 ||
[Analyze grammar]

aṣṭāsveteṣu yaḥ snātaḥ samyakchraddhāsamanvitaḥ |
sa snātaḥ sarvatīrtheṣu satyametanmayoditam || 5 ||
[Analyze grammar]

śrīdevyuvāca |
kalikāle mahādeva bhaviṣyati kathaṃcana |
snānaṃ tasmānmama brūhi yatsāraṃ tīrthameva hi || 6 ||
[Analyze grammar]

aṣṭānāmapi caiteṣāṃ devadeva trilocana |
yadyahaṃ vallabhā bhaktā tathā cittānuvartinī || 7 ||
[Analyze grammar]

īśvara uvāca |
aṣṭānāmapi deveśi kṣetrāṇāmasti cottamam |
eteṣāmapi tatkṣetraṃ hāṭakeśvarasaṃjñitam || 8 ||
[Analyze grammar]

yatra sarvāṇi kṣetrāṇi saṃsthitāni mamājñayā |
tathānyāni ca tīrthāni kalikāle'pi saṃsthite || 9 ||
[Analyze grammar]

tasmātsarvaprayatnena tatkṣetraṃ sevyameva hi |
mānuṣairmokṣamicchadbhiḥ satyametanma yoditam || 10 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātamaṣṭaṣaṣṭisamudbhavam |
samuccayaṃ dvijaśreṣṭhā nāmadevasamanvitam || 11 ||
[Analyze grammar]

yathā devena cākhyātaṃ pārvatyā guhyamuttamam |
prasannena mayā kṛtsnaṃ yuṣmākaṃ samudāhṛtam || 2 ||
[Analyze grammar]

yaścaitatpaṭhate bhaktyā hyaṣṭaṣaṣṭisamudbhavam |
snānajaṃ labhate puṇyaṃ śṛṇvānaḥ śraddhayānvitaḥ || 13 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmya 'ṣṭaṣaṣṭitīrthamāhātmyavarṇanaṃnāma daśottaraśatatamo'dhyāyaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 110

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: