Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| īśvara uvāca |
etatte sarvamākhyātaṃ yatpṛṣṭo'smi varānane |
sarveṣāmeva tīrthānāṃ sāraṃ tīrthasamuccayam || 1 ||
[Analyze grammar]

eteṣvahaṃ varārohe sarveṣveva vyavasthitaḥ |
nāmnā cānyeṣu tīrtheṣu tridaśānāṃ hitārthataḥ || 2 ||
[Analyze grammar]

yo māmeteṣu tīrtheṣu snātvā paśyati mānavaḥ |
kīrtayetkīrtanānnāmnā sa nūnaṃ mokṣamāpnuyāt || 3 ||
[Analyze grammar]

śrīdevyuvāca |
yeṣu tīrtheṣu yannāma kīrtanīyaṃ tava prabho |
tatkārtsyena mama brūhi yaccahaṃ tava vallabhā || 4 ||
[Analyze grammar]

īśvara uvāca |
vārāṇasyāṃ mahādevaṃ prayāge ca maheśvaram |
naimiṣe devadevaṃ ca gayāyāṃ prapitāmaham || 5 ||
[Analyze grammar]

kurukṣetre viduḥ sthāṇuṃ prabhāse śaśiśekharam |
puṣkare tu hyajāgandhiṃ viśvaṃ viśveśvare tathā || 6 ||
[Analyze grammar]

aṭṭahāse mahānādaṃ mahendre ca mahāvratam |
ujjayinyāṃ mahākālaṃ marukoṭe mahotkaṭam || 7 ||
[Analyze grammar]

śaṃkukarṇe mahātejaṃ gokarṇe ca mahābalam |
rudrakoṭyāṃ mahāyogaṃ mahāliṃgaṃ sthaleśvare || 8 ||
[Analyze grammar]

harṣite ca tathā harṣaṃ vṛṣabhaṃ vṛṣabhadhvaje |
kedāre caiva īśānaṃ śarvaṃ madhyamakeśvare || 9 ||
[Analyze grammar]

suparṇākṣaṃ sahasrākṣe susūkṣmaṃ kārtikeśvare |
bhavaṃ vastrāpathe devi hyugraṃ kanakhale tathā || 10 ||
[Analyze grammar]

bhadrakarṇe śivaṃ caiva daṇḍake daṇḍinaṃ tathā |
ūrdhvaretaṃ tridaṇḍāyāṃ caṇḍīśaṃ kṛmijāṃgale || 11 ||
[Analyze grammar]

kṛttivāsaṃ tathaikāmre chāgaleye kapardinam |
kāliñjare nīlakaṇṭhaṃ śrīkaṇṭhaṃ maṇḍaleśvare || 12 ||
[Analyze grammar]

vijayaṃ caiva kāśmīre jayantaṃ marukeśvare |
hariścandre haraṃ caiva puraścandre ca śaṃkaram || 13 ||
[Analyze grammar]

jaṭiṃ vāmeśvare vindyātsaumyaṃ vai kukkuṭeśvare |
bhūteśvaraṃ bhasmagātre oṃkāre'marakaṇṭakam || 14 ||
[Analyze grammar]

tryaṃbakaṃ ca trisaṃdhyāyāṃ virajāyāṃ trilocanam |
dīptamarkeśvare jñeyaṃ nepāle paśupālakam || 15 ||
[Analyze grammar]

yamaliṃgaṃ ca duṣkarṇe kapālī karavīrake |
jāgeśvare triśūlī ca śrīśaile tripurāṃtakam || 16 ||
[Analyze grammar]

rohaṇaṃ tu ayodhyāyāṃ pātāle hāṭakeśvaram |
kārohaṇe nakulīśaṃ devikāyāmumāpatim || 17 ||
[Analyze grammar]

bhairave bhairavākāramamaraṃ pūrvasāgare |
saptagodāvare bhīmaṃ svayaṃbhūrnirmaleśvare || 18 ||
[Analyze grammar]

karṇikāre gaṇādhyakṣaṃ kailāse tu gaṇādhipam |
gaṃgādvāre himasthānaṃ jala liṃge jalapriyam || 19 ||
[Analyze grammar]

analaṃ vāḍave'gnau ca bhīmaṃ badarikāśrame |
śreṣṭhe koṭīśvaraṃ caiva vārāhaṃ vindhyaparvate || 20 ||
[Analyze grammar]

hemakūṭe virūpākṣaṃ bhūrbhuvaṃ gandhamādane |
liṃgeśvare ca varadaṃ laṃkāyāṃ ca narāṃtakam || 21 ||
[Analyze grammar]

aṣṭaṣaṣṭiriyaṃ devi tavākhyātā viśeṣataḥ |
paṭhatāṃ śṛṇvatāṃ vāpi sarvapātakanāśinī || 22 ||
[Analyze grammar]

tasmātsarvaprayatnena kīrtanīyā vicakṣaṇaiḥ |
kālatraye'pi śucibhirviśeṣācchivadīkṣitaiḥ || 23 ||
[Analyze grammar]

likhitāpi varārohe yasyaiṣā tiṣṭhate gṛhe |
na tatra jāyate doṣo bhūtapretasamudbhavaḥ || 24 ||
[Analyze grammar]

na vyādherna ca sarpāṇāṃ na caurāṇāṃ varānane |
nānyeṣāṃ bhūbhujādīnāṃ kadācidapi kutracit || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 109

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: