Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tasyaiva dakṣiṇe bhāge vālakhilyaiḥ pratiṣṭhitam |
liṃgamasti suvikhyātaṃ sarvapātakanāśanam || 1 ||
[Analyze grammar]

yamārādhya ca taiḥ pūrvaṃ śakrāmarṣasamanvitaiḥ |
garuḍo janitaḥ pakṣī khyāto viṣṇuratho'tra yaḥ || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ teṣāṃ samutpannaḥ śakrasyopari sūtaja |
prakopo vālakhilyānāṃ saṃjajñe garuḍaḥ katham || 3 ||
[Analyze grammar]

sūta uvāca |
purā prajāpatirdakṣastasminkṣetre suśobhane |
cakāra vidhivadyajñaṃ saṃpūrṇavaradakṣiṇam || 4 ||
[Analyze grammar]

tataḥ śakrādayo devāḥ sahāyārthaṃ nimaṃtritāḥ |
dakṣeṇa munayaścaiva tathā rājarṣayo'malāḥ || 5 ||
[Analyze grammar]

tathā vedavido viprā yajñakarmavicakṣaṇāḥ |
gṛhasthāśramiṇo ye ca ye cāraṇyanivāsinaḥ || 6 ||
[Analyze grammar]

atha te vālakhilyākhyā munayaḥ saṃśitavratāḥ |
ekāṃ samidhamādāya sāhāyyārthaṃ prajāpateḥ |
prasthitā yajñavāṭaṃ taṃ bhārārtāḥ kleśasaṃyutāḥ || 7 ||
[Analyze grammar]

atha teṣāṃ samastānāṃ mārge goṣpadamāgatam |
jalapūrṇaṃ samāyātamakālajaladāgame || 8 ||
[Analyze grammar]

tatastarītu kāmāste kliśyamānā itastataḥ |
samidbhāraśramopetā devarājena vīkṣitāḥ || 9 ||
[Analyze grammar]

gacchatā tena mārgeṇa makhe dakṣaprajāpateḥ |
tataściraṃ samālokya smitaṃ kṛtvā sa kautukāt |
jagāmātha samullaṃghya aiśvaryamadagarvitaḥ || 10 ||
[Analyze grammar]

tataste kopasaṃyuktāḥ śakrāddṛṣṭvā parābhavam |
nivṛtya svāśramaṃ gatvā cakrurmaṃtraṃ saniścayam || 11 ||
[Analyze grammar]

śākraṃ padaṃ samāsādya yasmādetena pāpmanā |
atikrāṃtā vayaṃ sarve tasmātpātyaḥ sa satpadāt || 12 ||
[Analyze grammar]

anyaḥ śakraḥ prakartavyo maṃtravīryasamudbhavaḥ |
ātharvaṇairmahāsūktairābhicārikasaṃbhavaiḥ || 13 ||
[Analyze grammar]

yena vyāpādyate tena śakro'yaṃ madagarvitaḥ |
makhamāhātmyasaṃpannaḥ svalpabuddhiparā kramaḥ || 14 ||
[Analyze grammar]

tataste śucayo bhūtvā skaṃdasūktena pāvakam |
juhuvuśca divārātrau kṣurikoktena sodyamāḥ || 158 ||
[Analyze grammar]

garbhopaniṣadenaiva nīlarudrairdvijottamāḥ |
rudraśīrṣeṇa kāmyena viṣṇusūktayutena caṃ || 16 ||
[Analyze grammar]

nidhāya kalaśaṃ madhye maṃḍalasyodakāvṛtam |
homāṃte tatra saṃsparśaṃ cakrustasya jalaiḥ śubhaiḥ || 17 ||
[Analyze grammar]

etasminnaṃtare śakraḥ prapaśyati sudāruṇān |
utpātānātmanāśāya jāyamānānsamaṃtataḥ || 18 ||
[Analyze grammar]

vāmo bāhuśca netraṃ ca muhuḥ sphurati cāsya vai |
na ca paśyati nāsāgraṃ jihvāgraṃ ca tathā hanum || 19 ||
[Analyze grammar]

śirohīnāṃ tathā chāyāṃ gagane bhāskaradvayam |
aruṃdhatīṃ dhruvaṃ caiva na ca viṣṇupadāni saḥ || 20 ||
[Analyze grammar]

na ca maṃdaṃ na cākāśe saṃsthitāṃ svardhunīṃ hariḥ |
svapanpaśyati kṛṣṇāṃgīṃ nityaṃ nārīṃ dhṛtāyudhām || 21 ||
[Analyze grammar]

muktakeśīṃ vivastrāṃ ca kṛṣṇadaṃtāṃ bhayānakām |
tāndṛṣṭvā sa mahotpātāndevarājo bṛhaspatim || 22 ||
[Analyze grammar]

papraccha bhayasaṃtrastaḥ kimetaditi me guro |
jāyaṃte sumahotpātā durnimittāni vai pṛthak || 23 ||
[Analyze grammar]

kiṃ me bhaviṣyati prājña vināśaḥ sāṃprataṃ vada |
kiṃ vā trailokya rājyasya kiṃ vā vittādikasya ca || 24 ||
[Analyze grammar]

bṛhaspatiruvāca |
ye tvayā madamattena vālakhilyā maharṣayaḥ |
ullaṃghitāḥ sthitā mārge goṣpadaṃ tarttumicchavaḥ || 25 ||
[Analyze grammar]

tairevātharvaṇairmaṃtraistvakṛte'sti śacīpate |
kṛto homaḥ susaṃpūrṇaḥ kalaśaścābhimaṃtritaḥ || 26 ||
[Analyze grammar]

yuṣmākaṃ suvināśāya sarvadevādhināyakaḥ |
bhaviṣyati na saṃdeho maṃtrairātharvaṇairhariḥ || 27 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sahasrākṣo bhayānvitaḥ |
dakṣaṃ gatvā ca dīnāsyaḥ provāca tadanaṃtaram || 28 ||
[Analyze grammar]

asmannāśāya munibhirvālakhilyaiḥ prajāpate |
prodyamo vihitaḥ samyakchakrasyānyasya vai kṛte || 29 ||
[Analyze grammar]

tānvāraya svayaṃ gatvā yāvanno jāyate paraḥ |
śakro'smaddhvaṃsanārthāya nāsti teṣāmasādhyatā || 30 ||
[Analyze grammar]

atha dakṣo drutaṃ gatvā śakrādyairamarairvṛtaḥ |
prahasaṃstānuvācedaṃ vinayena samanvitaḥ || 31 ||
[Analyze grammar]

kimetatkriyate viprāḥ karma raudratamaṃ mahat |
trailokyaṃ vyākulaṃ yena sarvametadvyavasthitam || 32 ||
[Analyze grammar]

atha te dakṣamālokya samāyātaṃ svamāśrayam |
saṃmukhāścābhyayustūrṇaṃ pragṛhītārghyapāṇayaḥ || 33 ||
[Analyze grammar]

arghyaṃ dattvā yathānyāyaṃ pūjāṃ kṛtvātha bhaktitaḥ |
procuśca praṇatā bhūtvā svāgataṃ te prajāpate || 34 ||
[Analyze grammar]

ādeśo dīyatāṃ śīghraṃ yadarthamiha cāgataḥ |
api prāṇapradānena kariṣyāmaḥ priyaṃ tava || 35 ||
[Analyze grammar]

dakṣa uvāca |
etadraudratamaṃ karma sarvadevabhayāvaham |
tyājyaṃ yuṣmābhiravyagrairetadarthamihāgataḥ || 36 ||
[Analyze grammar]

munaya ūcuḥ |
vayaṃ śakreṇa te yajñe samāyātāḥ subhaktitaḥ |
ullaṃghitā madodrekātkṛtvā hāsyaṃ muhurmuhuḥ || 37 ||
[Analyze grammar]

śakrocchedāya cāsmābhiḥ śako'nyo vīryamaṃtrataḥ |
prārabdhaḥ kartumatyugrairhomāṃtaśca vyavasthitaḥ || 38 ||
[Analyze grammar]

tatkathaṃ maṃtravīryaṃ tatkriyate moghamityaho |
vedoktaṃ ca viśeṣeṇa tasmādatra vada prabho || 39 ||
[Analyze grammar]

tvameva yadi śaktaḥ syādanyathā kartumeva hi |
kuruṣva vā svayaṃ nātha nāsmākaṃ śaktirīdṛśī || 40 ||
[Analyze grammar]

dakṣa uvāca |
satyametanmahābhāgā yadyuṣmābhiḥ prakīrtitam |
nānyathā śakyate kartuṃ vedamantrodbhavaṃ balam || 41 ||
[Analyze grammar]

tadya eṣa kṛto homo yuṣmābhirvedamaṃtrataḥ |
devarājārthamavyagraiḥ kalaśaścābhimaṃtritaḥ || 42 ||
[Analyze grammar]

so'yaṃ madvacanādrājā bhaviṣyati patatriṇām |
tejovīryasamopetaḥ śakrādapi suvīryavān || 43 ||
[Analyze grammar]

etasya devarājasya kṣaṃtavyaṃ mama vākyataḥ |
tatkṛtaṃ mūḍhabhāvena yadanena viceṣṭitam || 44 ||
[Analyze grammar]

evamuktvātha teṣāṃ taṃ sahasrākṣaṃ bhayāturam |
darśayāmāsa dakṣastu vinayāvanataṃ sthitam || 45 ||
[Analyze grammar]

te'pi dṛṣṭvā sahasrākṣaṃ vepamānaṃ kṛtāṃjalim |
procurmā'tikramaṃ śakra brāhmaṇānāṃ kariṣyasi || 46 ||
[Analyze grammar]

bhūyo yadi diveśānāmādhipatyaṃ pravāṃchasi |
api mando'pi mūrkho'pi kriyāhīno'pi vā dvijaḥ |
nāvajñeyo budhaiḥ kvāpi lokadvaya mabhīpsubhiḥ || 47 ||
[Analyze grammar]

indra uvāca |
ajñānādyadi vā jñānādyanmayā kukṛtaṃ kṛtam |
tatkṣaṃtavyaṃ dvijaiḥ sarvairviśeṣāddakṣa vākyataḥ || 48 ||
[Analyze grammar]

pragṛhyatāṃ varo'smākaṃ yaḥ sadā vartate hṛdi |
pradāsyāmi na saṃdeho nādeyaṃ vidyate mama || 49 ||
[Analyze grammar]

munaya ūcuḥ |
asminkuṇḍe naro homaṃ yaḥ kuryācchraddhayā'nvitaḥ |
etalliṃgaṃ samabhyarcya tasyā'stu hṛdi vāṃchitam || 50 ||
[Analyze grammar]

indra uvāca |
etalliṃgaṃ samabhyarcya yo'tra homaṃ kariṣyati |
kuṃḍe'tra vāṃchitaṃ sadyaḥ saphalaṃ sa hi lapsyate || 51 ||
[Analyze grammar]

niṣkāmo vā'tha saṃpūjya liṃgametacchubhāvaham |
prayāsyati parāṃ siddhiṃ tridaśairapi durlabhām || 52 ||
[Analyze grammar]

sūta uvāca |
evamuktvā sahasrākṣo vālakhilyānmunīśvarān |
airāvataṃ samāruhya dakṣayajñe tato gataḥ || 53 ||
[Analyze grammar]

dakṣo'pi vidhivadyajñaṃ cakāra dvijasattamāḥ |
saṃhṛṣṭairvālakhilyaistairupaviṣṭaiḥ samīpataḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 79

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: