Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
brahmaṇā katame sthāne tatra sūta kṛtaṃ tapaḥ |
vālakhilyaiśca taiḥ sarvairmunibhiḥ śaṃsitavrataiḥ || 1 ||
[Analyze grammar]

sūta uvāca |
tasyā vāyavyadigbhāge haravedyā dvijottamāḥ |
samyakchraddhāprayatnena brahmaṇā vihitaṃ tapaḥ || 2 ||
[Analyze grammar]

paścime vālakhilyaiśca japasnānaparāyaṇaiḥ |
tatrāścaryamabhūdyadvai pūrvaṃ brāhmaṇa sattamāḥ |
āśrame caturāsyasya tadvo vakṣyāmi sāṃpratam || 3 ||
[Analyze grammar]

tatra duścāriṇī kācidrātrau brāhmaṇavaṃśajā |
devadattaṃ samāsādya vallabhaṃ ramate sadā || 4 ||
[Analyze grammar]

ajñātā patinā mātrā tathānyairapi bāṃdhavaiḥ |
kṛṣṇapakṣaṃ samāsādya vijane hṛṣṭamānasā || 5 ||
[Analyze grammar]

kasyacittvatha kālasya dṛṣṭā sā kenaci ddvijāḥ |
tatrasthā jārasaṃyuktā svabhartuśca niveditā || 6 ||
[Analyze grammar]

athāsau kopasaṃyuktastasyā bhartā suniṣṭhuraiḥ |
vākyaistāṃ garhayāmāsa prahāraiścāpya tāḍayat || 7 ||
[Analyze grammar]

atha sā dhārṣṭyamāsādya strīsvabhāvaṃ samāśritā |
provāca bāṣpapūrṇākṣī dīnāṃjalipuṭā sthitā || 8 ||
[Analyze grammar]

kiṃ māṃ durjanavākyena tvaṃ tāḍayasi niṣṭhuraiḥ |
prahārairdoṣanirmuktāṃ tvatpādapraṇatāṃ vibho || 9 ||
[Analyze grammar]

ahaṃ tvāṃ śapathaṃ kṛtvā bhakṣayitvā'tha vā viṣam |
praviśya havyavāhaṃ vā kariṣye pratyayānvitam || 10 ||
[Analyze grammar]

atha tāṃ brāhmaṇaḥ prāha yadi tvaṃ pāpavarjitā |
purato devaviprāṇāṃ kuru divyagrahaṃ svayam || 11 ||
[Analyze grammar]

sā tatheti pratijñāya sāhasena samanvitā |
divyagrahaṃ tataścakre yathoktavidhinā satī || 12 ||
[Analyze grammar]

śuddhiṃ ca prāptā sarveṣāṃ bandhūnāṃ ca dvijanmanām |
purataśca gurūṇāṃ ca devānāmapi pāpakṛt || 13 ||
[Analyze grammar]

etasminnantare tasyāḥ sādhuvādo mahānabhūt |
dhikchabdaśca tathā patyuḥ sarvairdattaḥ sugarhitaḥ || 14 ||
[Analyze grammar]

aho pāpasamācāro duṣṭo'yaṃ brāhmaṇādhamaḥ |
apāpāṃ dharmapatnīṃ yo mithyādoṣeṇayojayet || 15 ||
[Analyze grammar]

evaṃ sa nindyamānastu sarvalokairdvijottamāḥ |
kopaṃ cakre tato vahniṃ samuddiśya saduḥkhitaḥ || 16 ||
[Analyze grammar]

śāpaṃ dātuṃ matiṃ cakre tato vahneḥ suduḥkhitaḥ |
abravītparuṣaṃ vākyaṃ nindamānaḥ punaḥpunaḥ || 17 ||
[Analyze grammar]

mayā svayaṃ pradṛṣṭeyaṃ jāreṇa saha saṃgatā |
tvayā vahne supāpeyaṃ na kasmādbhasmasātkṛtā || 18 ||
[Analyze grammar]

tasmāttvāṃ pāpakarmāṇamasatyapakṣapātinam |
asaṃdigdhaṃ śapiṣyāmi raudraśāpena sāṃpratam || 19 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā saṃkruddhasya dvijanmanaḥ |
saptārcirbhayasaṃtrastaḥ kṛtāṃjaliruvāca tam || 20 ||
[Analyze grammar]

agniruvāca |
naiṣa doṣo mama brahmanyanna dagdhā tava priyā |
kṛtāgasā'pi me vākyaṃ śṛṇuṣvātra sphuṭeritam || 21 ||
[Analyze grammar]

anayā parakāṃtena kṛtaḥ saha samāgamaḥ |
ciraṃ kālaṃ dvija śreṣṭha tvayā jñātādya vāsare || 22 ||
[Analyze grammar]

paraṃ yasmādviśuddhaiṣā mayā dagdhā na sā dvija |
kāraṇaṃ tacca te vacmi śṛṇuṣvaikamanāḥ sthitaḥ || 23 ||
[Analyze grammar]

yatrānayā kṛtaḥ saṃgaḥ parakāṃtena vai dvija |
tasminnāyatane brahmā rudraśīrṣo vyavasthitaḥ || 24 ||
[Analyze grammar]

tatra kṛtvā rataṃ citraṃ parakāṃtasamaṃ tadā |
paśyati sma tato rudraṃ brahmamastakasaṃsthitam || 25 ||
[Analyze grammar]

tataḥ prakṣālayatyaṃgaṃ kuṇḍe tatrāgrataḥ sthite |
kṛtapāpāpi tenaiṣā śuddhiṃ yāti śucismitā || 26 ||
[Analyze grammar]

atra pūrvaṃ vipāpmā'bhūdbrahmā lokapitāmahaḥ |
satīvaktraṃ samālokya kāmārto'pi sa pāpakṛt || 27 ||
[Analyze grammar]

tasmānnāstyatra me doṣaḥ svalpo'pi dvijasattama |
rudraśīrṣaprabhāvo'yaṃ tasya kuṇḍodakasya ca || 28 ||
[Analyze grammar]

tasmādenāṃ samādāya saṃśuddhāṃ pāpavarjitām |
gṛhaṃ gaccha dvijaśreṣṭha satyametanmayo ditam || 29 ||
[Analyze grammar]

brāhmaṇa uvāca |
yā mayā sahasā dṛṣṭā svayameva hutāśana |
parakāṃtena tāṃ nādya śuddhāmapi gṛhaṃ naye || 30 ||
[Analyze grammar]

ityuktvā ca dvijaśreṣṭhastāṃ tyaktvāpi śucivrataḥ |
jagāma svagṛhaṃ paścāttathā jagmurjanā gṛhān || 31 ||
[Analyze grammar]

sāpi tena parityaktā patinā hṛṣṭamānasā |
jñātvā tattīrthamāhātmyaṃ vaiśvānaramukheritam || 32 ||
[Analyze grammar]

tenaiva parakāṃtena viśeṣeṇa ratikriyām |
tasminnāyatane cakre kuṇḍe toyāvagāhanam || 33 ||
[Analyze grammar]

athānye paralokasya bhītyā'tīva vyavasthitāḥ |
vimukhāḥ paradāreṣu nāryaścāpi pativratāḥ || 34 ||
[Analyze grammar]

dūrato'pi samabhyetya te sarve tatra maṃdire |
rudraśīrṣābhidhānaṃ ca pracakruḥ suratotsavam || 35 ||
[Analyze grammar]

nimajjaṃti tataḥ kuṇḍe tasminpātakanāśane |
bhavaṃti pāpanirmuktā rudraśīrṣāvalokanāt || 36 ||
[Analyze grammar]

etasminnaṃtare naṣṭo dharmaḥ patnīsamudbhavaḥ |
puruṣāṇāṃ tataḥ strīṇāṃ nijakāṃtāsamudbhavaḥ || 37 ||
[Analyze grammar]

yo yāṃ paśyati rūpāḍhyāṃ nārīmapi kulodbhavām |
sa tatrānīya saṃhṛṣṭo bhajate dvijasattamāḥ || 38 ||
[Analyze grammar]

tathā nārī surūpāḍhyaṃ yaṃ paśyati naraṃ kvacit |
sāpi tatra samānīya kurute suratotsavam || 39 ||
[Analyze grammar]

lipyate na ca pāpena kathaṃcittakṛtena ca |
naro vā yadi vā nārī tattīrthasya prabhāvataḥ || 40 ||
[Analyze grammar]

kasyacittvatha kālasya tatra rājā vidūrathaḥ |
ānarttaviṣaye jajñe vārdhakyaṃ ca kramādyayau || 41 ||
[Analyze grammar]

tasya bhāryā'bhavattanvī taruṇī vararūpadhṛk |
paścime vayasi prāpte prāṇebhyo'pi garīyasī || 42 ||
[Analyze grammar]

na tasyāḥ sa jarāgrastaścitte vasati pārthivaḥ |
tasmiṃstīrthe samāgatya vāṃchitaṃ ramate naraḥ || 43 ||
[Analyze grammar]

pārthivo'pi parijñāya tasyāstacca viceṣṭitam |
kopāviṣṭastato gatvā tasminkṣetre suśobhane || 44 ||
[Analyze grammar]

tatkuṇḍaṃ pūrayāmāsa tataḥ pāṃśūtkarairdrutam |
babhaṃja taṃ ca prāsādaṃ tataḥ provāca dāruṇam || 45 ||
[Analyze grammar]

yaścaitatpūritaṃ kuṇḍaṃ pāṃśunā nikhaniṣyati |
prāsādaṃ ca punaścainaṃ kariṣyati punarnavam || 46 ||
[Analyze grammar]

paradārakṛtaṃ pāpaṃ tasya saṃpatsyate'khilam |
yadatra prakariṣyaṃti mānavāḥ kāmamohitāḥ || 47 ||
[Analyze grammar]

sūta uvāca |
evaṃ sa pārthivaḥ procya tāmādāya tataḥ priyām |
jagāma svagṛhaṃ paścātprahṛṣṭenāṃtarātmanā || 48 ||
[Analyze grammar]

atha tāṃ viratāṃ jñātvā so'nyacittāṃ priyāṃ nṛpaḥ |
yatnena rakṣayāmāsa viśvāsaṃ naiva gacchati || 49 ||
[Analyze grammar]

anyasmindivase śastraṃ sūkṣmaṃ veṇyāṃ nidhāya sā |
jagāma śayanaṃ tasya vadhārthaṃ varavarṇinī || 50 ||
[Analyze grammar]

tatastena samaṃ hāsyaṃ kṛtvā kṣatriyabhāvajam |
surataṃ rucirairbhāvairhāvairbhūribhireva ca || 51 ||
[Analyze grammar]

tato nidrāvaśaṃ prāptaṃ taṃ nṛpaṃ sā nṛpapriyā |
svaveṇyāḥ śastramādāya nijaghāna sunirdayā || 52 ||
[Analyze grammar]

evaṃ tasya phalaṃ jātaṃ sadyastīrthasya bhaṃgajam |
ānartādhipate raudraṃ sarvalokavigarhitam || 53 ||
[Analyze grammar]

adyāpi tatra deveśo rudraśīrṣaḥ sa tiṣṭhati |
liṃgabhedabhayāttena na sa bhagno dvijottamāḥ || 54 ||
[Analyze grammar]

yastasya purataḥ sthitvā japedrudraśiraḥ śuciḥ |
māghaśuklacaturdaśyāṃ pūjayitvā sragādibhiḥ || 55 ||
[Analyze grammar]

vāṃchitaṃ labhate cāśu tasyeśasya prabhāvataḥ |
aṣṭottaraśataṃ yāvadyo japetpurataḥ sthitaḥ || 56 ||
[Analyze grammar]

rudraśīrṣaṃ na saṃdehaḥ sa yāti paramāṃ gatim |
ekavāraṃ naro yo vā tatpuraḥ paṭhati dvijaḥ || 57 ||
[Analyze grammar]

nityaṃ dinakṛtātpāpānmucyate dvijasattamāḥ |
etadvaḥ sarvamākhyātaṃ rudraśīrṣasamudbhavam || 58 ||
[Analyze grammar]

māhātmyaṃ sarvapāpānāṃ sadyo nāśanakārakam |
maṃgalaṃ paramaṃ hyetadāyuṣyaṃ kīrtivardhanam |
rudraśīrṣasya māhātmyaṃ tasmācchrotavyamādarāt || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 78

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: