Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
dhṛtarāṣṭreṇa bhūpena śataputrānvitena ca |
liṃgānāṃ sthāpitaṃ tatra śatamekottaraṃ dvijāḥ || 1 ||
[Analyze grammar]

tathā ca pāṃḍavaiḥ sarvaiḥ sthāpitaṃ liṃgapaṃcakam |
draupadyā cā'tha kuntyā'tha gāṃdhāryā'tha yadṛcchayā || 2 ||
[Analyze grammar]

bhānumatyā ca gaurīṇāṃ sthāpitaṃ ca catuṣṭayam |
vidureṇātha śalyena kaliṃ gena yuyutsunā || 3 ||
[Analyze grammar]

bāhlīkena saputreṇa karṇenātha sasūnunā |
tathā śakuninā tatra droṇena ca kṛpeṇa ca || 4 ||
[Analyze grammar]

aśvatthāmnā pṛthaktvena liṅgamekaikamuttamam |
sthāpitaṃ parayā bhaktyā varaprāsādamāśritam || 5 ||
[Analyze grammar]

tathā saṃsthāpitaṃ tatra viṣṇunā prabhaviṣṇunā |
liṃgaṃ prāsādamādhāya prottuṃgaśikharānvitam || 6 ||
[Analyze grammar]

sātvatenāpi sāṃbena balabhadreṇa dhīmatā |
pradyumenāniruddhena tathānyairmukhyayādavaiḥ || 7 ||
[Analyze grammar]

cārudeṣṇādibhiḥ putrai rukmiṇyā daśabhiḥ sutaiḥ |
liṃgānāṃ daśakaṃ mukhyaṃ sthāpitaṃ śraddhayānvitaiḥ || 8 ||
[Analyze grammar]

evaṃ saṃsthāpya liṅgāni te sarve kurupāṃḍavāḥ |
yādavāśca susaṃhṛṣṭā kṛtakṛtyāstadā |'bhavan || 9 ||
[Analyze grammar]

tatra sthitvā ciraṃ kālaṃ dattvā dānānyanekaśaḥ |
dhanāḍhyānbrāhmaṇānkṛtvā camatkārapurodbhavān || 10 ||
[Analyze grammar]

dattvā tebhyo varānnāgānha yāñjātyānanekaśaḥ |
sadgrāmāṇi vicitrāṇi kṣetrāṇi ca sudhenavaḥ || 11 ||
[Analyze grammar]

mahokṣāṃśca suvastrāṇi bhūsthānānyāśrayāṃstathā |
dāsīdāsāṃstathā bhṛtyāndānāni vividhāni ca || 12 ||
[Analyze grammar]

tata āmantrya tānsarvānpraṇipatya muhurmuhuḥ |
svasthānaṃ prati saṃhṛṣṭāḥ prajagmuḥ sarva eva te || 13 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ sthāpitaṃ tena bhūbhujā |
tathā taddhṛtarāṣṭreṇa liṃgaṃ pātakanāśanam || 14 ||
[Analyze grammar]

tathānyairapi bhūpālaiḥ prādhānyena vyavasthitaiḥ |
pāṇḍavairyādavaiścaiva pṛthaktvena vyavasthitaiḥ || 5 ||
[Analyze grammar]

yastāni puruṣaḥ samyakpūjayedbhaktibhāvitaḥ |
sa labheccākhilānkāmānvāṃchitānsvena cetasā || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhenāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye kauravapāṇḍavayādavakṛtaliṃga pratiṣṭhāvṛttāṃtavarṇanaṃnāma catuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 74

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: