Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
evaṃ te kauravāḥ sarve pāṃḍoḥ putrāśca śālinaḥ |
tasmātsthānāttato jagmuryatra dvāravatī purī || 1 ||
[Analyze grammar]

tatra gatvā vivāhaṃ tu cakruḥ saṃhṛṣṭamānasāḥ |
duryodhanasya bhūpasya bhānumatyā samaṃ tadā || 2 ||
[Analyze grammar]

nānāvāditraghoṣeṇa vedadhvaniyutena ca |
gītairmanoharaiḥ pāṭhairbandināṃ ca sahasraśaḥ || 3 ||
[Analyze grammar]

evaṃ mahotsavo jajñe tatra yāvaddināṣṭakam |
yādavānāṃ kurūṇāṃ ca militānāṃ parasparam || 4 ||
[Analyze grammar]

kṛtārthāstatra saṃjātāḥ sūtamāgadha bandinaḥ |
cāraṇā brāhmaṇeṃdrāśca tathānye'pi ca tārkikāḥ || 5 ||
[Analyze grammar]

tatastu navame prāpte divase kurupāṃḍavāḥ |
bhīṣmādyāḥ puṃḍarīkākṣamidamūcuḥ sasauhṛ dam || 6 ||
[Analyze grammar]

na vayaṃ puṃḍarīkākṣa tava rāmasya cāśrayam |
kathaṃcittyaktumicchāmaḥ snehapāśaniyaṃtritāḥ || 7 ||
[Analyze grammar]

tathāpi ca pragantavyaṃ svapuraṃ prati mādha va |
balabhadrasamāyuktastasmānnaḥ kuru mokṣaṇam || 8 ||
[Analyze grammar]

viṣṇuruvāca |
na tāvadvatsaro jāto na māsaḥ pakṣa eva ca |
sthitānāmatra yuṣmākaṃ tatkimautsukyamāgatam || 9 ||
[Analyze grammar]

tasmādatraiva tiṣṭhāmaḥ sahitāḥ kurupāṃḍavāḥ |
yūyaṃ vayaṃ vinodena mṛgayākṣodbhavena ca || 10 ||
[Analyze grammar]

śastraśikṣākriyābhiśca damanena ca dantinām |
tathābhivāṃchitairanyaiḥ sneho'sti yadi vo mayi || 11 ||
[Analyze grammar]

bhīṣma uvāca |
upapannamidaṃ viṣṇo yattvayā vyāhṛtaṃ vacaḥ |
paraṃ śṛṇuṣva me vākyaṃ yadarthaṃ hyutsukā vayam || 12 ||
[Analyze grammar]

ānartaviṣaye'smābhirāgacchadbhistavāṃtikam |
dṛṣṭamatyadbhutaṃ kṣetraṃ hāṭakeśvarajaṃ mahat |
tatra liṃgāni dṛṣṭāni bhūpatīnāṃ mahātmanām || 13 ||
[Analyze grammar]

sūryacandrānvayotthānāmanyeṣāṃ ca mahātmanām || 14 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca munīnāṃ ca viśeṣataḥ |
sākārāṇi sutejāṃsi nānāprāsādabhoji ca || 15 ||
[Analyze grammar]

tataśca kurumukhyānāṃ pāṃḍavānāṃ ca mādhava |
liṃgasaṃsthāpanārthāya tatra jātā matirdṛḍhā || 16 ||
[Analyze grammar]

te vayaṃ tatra gatvāśu yathāśaktyā yathecchayā |
liṃgāni sthāpayiṣyāmaḥ svānisvāni pṛthakpṛthak || 17 ||
[Analyze grammar]

etasmātkāraṇāttūrṇaṃ calitā vayamacyuta |
na vayaṃ tava saṃgasya tṛpyāmo'bdaśatairapi || 18 ||
[Analyze grammar]

tasmādājñāpayasvādya kṛtvā cittaṃ dṛḍhaṃ vibho |
bhūyo'pyatrāgamiṣyāmastava darśanalālasāḥ || 19 ||
[Analyze grammar]

śrībhagavānuvāca |
ahaṃ jānāmi tatkṣetraṃ supuṇyaṃ pāpanāśanam |
tāpasaiḥ kīrtitaṃ nityaṃ mamānyaistīrthayātrikaiḥ || 20 ||
[Analyze grammar]

tasmāttatra sameṣyāmo yuṣmābhiḥ sahitā vayam |
liṃga saṃsthāpanārthāya kṣetradarśanavāṃchayā || 21 ||
[Analyze grammar]

sūta uvāca |
tacchutvā kauravāḥ sarve paraṃ harṣamupāgatāḥ |
tathā pāṃḍusutāścaiva ye cānye tatra pārthivāḥ || 22 ||
[Analyze grammar]

te tu saṃprasthitāḥ sarve militāḥ kurupāṃḍavāḥ |
gajavājivimardena kampayanto vasundharām || 23 ||
[Analyze grammar]

atha tatkṣetramāsādya dūre kṛtvā niveśanam |
kauravā yādavā mukhyāścamatkārapuraṃ gatāḥ || 24 ||
[Analyze grammar]

tatra sarvānsamāhūya brāhmaṇānvinayānvitāḥ |
procurdattvā vicitrāṇi bhūṣaṇācchādanāni ca || 25 ||
[Analyze grammar]

vayaṃ sarve'tra vāṃchāmo ligasaṃsthāpanakriyām |
kartuṃ prāsādamukhyānāṃ pṛthaktvena svaśaktitaḥ || 26 ||
[Analyze grammar]

tasmātkṛtvā prasādaṃ no dayāṃ ca dvijasattamāḥ |
ājñāpayata śīghraṃ hi yena karma pravartate || 27 ||
[Analyze grammar]

bhaviṣyatha tathā yūyaṃ hotāraḥ sarvakarmasu |
na cānyo brāhmaṇo bāhyo yadyapi syādbṛhaspatiḥ || 28 ||
[Analyze grammar]

yato'smābhiḥ śrutā vārtā kīrtyamānā purātanī |
viṣṇunā tasya rājarṣeḥ pretaśrāddhasamudbhavā || 29 ||
[Analyze grammar]

yathā tena kṛtaṃ śrāddhaṃ pituḥ pretasya yatnataḥ |
brāhmaṇānāṃ puro'nyeṣāṃ yathoktānāmapi dvijāḥ || 30 ||
[Analyze grammar]

yathoktavidhinā tīrthe nāgānāṃ paṃcamīdine || |
śrāvaṇe māsi no muktaḥ pitā tasya tathāpi saḥ || 31 ||
[Analyze grammar]

pretatvātsarpadoṣeṇa saṃjātā dvijasattamāḥ |
devaśarmapuro yāvattatkṛtaṃ śrāddhamādarāt |
tāvatpitā vinirmuktaḥ pretatvāddāruṇāddvijāḥ || 32 ||
[Analyze grammar]

yadatra kriyate kiṃcitkarma dharmyaṃ dvijottamāḥ |
tadbāhyaṃ ca bhavedvyarthametadvidmaḥ sphuṭaṃ vayam || 33 ||
[Analyze grammar]

prārthayāmo viśeṣeṇa tena dainyaṃ samāgatāḥ |
prasādaḥ kriyatāṃ tasmādājñāṃ yacchata mā ciram || 34 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ tadvacanaṃ śrutvā brāhmaṇāste parasparam |
mantraṃ cakrustadarthaṃ hi kiṃ kṛtaṃ sukṛtaṃ bhavet || 35 ||
[Analyze grammar]

eke procurna dāsyāmaḥ prāsādārthaṃ vasundharām |
eteṣāmapi caikasya tasmādgacchaṃtu satvaram || 36 ||
[Analyze grammar]

paṃcakrośapramāṇena kṣetrametadvyavasthitam |
pūrveṣāmapi devānāṃ prāsādaistatsamāvṛtam || 37 ||
[Analyze grammar]

anye procurdhanomattā yūyaṃ ca sukhamāśritāḥ |
dāridyārtiṃ na jānītha brūtha tena bhṛśaṃ vacaḥ || 38 ||
[Analyze grammar]

tasmādvayaṃ pradāsyāma eteṣāṃ hi vasu ndharām |
arthasiddhirbhavedyena bhūṣā sthānasya jāyate || 39 ||
[Analyze grammar]

tathānye madhyamāḥ procuryatra sākṣājjanārdanaḥ |
svayaṃ prārthayate bhūmiṃ tatkasmānna pradīyate || 40 ||
[Analyze grammar]

tasmādyatra samāyātāḥ kurupāṃḍavayādavāḥ |
prādhānyena prakurvaṃtu prāsādāṃstena cāpare || 41 ||
[Analyze grammar]

yācate yatra gāṃgeyaḥ svayameva tathā paraḥ |
dhṛtarāṣṭraḥ saputraśca pāṃḍavāśca mahābalāḥ |
liṃgasaṃsthāpanārthāya niṣedhastatra nārhati || 42 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā pratipannaṃ dvijottamaiḥ |
nirdhanaiḥ sadhanaiścāpi saspṛhairniḥspṛhairapi || 43 ||
[Analyze grammar]

tataḥ sametya te sarve brāhmaṇāḥ kurusattamān |
yādavānpāṃḍavānprocuḥ kṛtvā vai mantraniścayam || 44 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
etatsvalpataraṃ kṣetraṃ sarveṣāmapi bhūbhujām |
prāsādaiḥ sarvato vyāptaṃ tatkiṃ brūmo'dhunā vayam || 45 ||
[Analyze grammar]

tadbhavaṃtaḥ prakurvaṃtu prādhānyena yadṛcchayā |
kṣetre'traivābhimukhyena prāsādānsumanoharān |
yathājyeṣṭhaṃ yathāśreṣṭhaṃ pṛthaktvena vyavasthitāḥ || 46 ||
[Analyze grammar]

atha harṣasamāyuktā dhṛtarāṣṭramukhāḥ kramāt |
prādhānyena yathāśreṣṭhaṃ cakruḥ prāsādapaddhatim || 47 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye dhṛtarāṣṭrādikṛtaprāsādasthāpanodyamavarṇanaṃnāma trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 73

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: