Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tatraiva sthāpitaṃ liṃgaṃ dhṛtarāṣṭreṇa bhūbhujā |
duryodhanena cālokya sarvapāpaiḥ pramucyate || 1 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kasminkāle narendreṇa dhṛtarāṣṭreṇa bhūbhujā |
tatra saṃsthāpitaṃ ligaṃ vada tvaṃ raumaharṣaṇe || 2 ||
[Analyze grammar]

sūta uvāca |
āsīdbhānumatīnāma balabhadrasutā purā |
sarvalakṣaṇasaṃpannā rūpau dāryaguṇānvitā || 3 ||
[Analyze grammar]

tāṃ dadāvatha patnyarthe dhārtarāṣṭrāya dhīmate |
duryodhanāya saṃmantrya viṣṇunā saha yādavaḥ || 4 ||
[Analyze grammar]

atha nāgapurātsarve bhīṣma droṇādayaśca ye |
kauravāḥ prasthitāstūrṇaṃ purīṃ dvāravatīṃ prati || 5 ||
[Analyze grammar]

tathā pāṃḍusutāḥ paṃca parivārasamanvitāḥ |
saubhrātraṃ manyamānāste duryodhanasamanvi tāḥ |
jagmurdvāravatīṃ hṛṣṭāḥ sainyena mahatānvitāḥ || 6 ||
[Analyze grammar]

atha krameṇa gacchaṃtaste sarve kurupāṇḍavāḥ |
ānartaviṣayaṃ prāptā dhanadhānyasamākulam || 7 ||
[Analyze grammar]

sarvapāpaharaṃ puṇyaṃ yatra tatkṣetramuttamam |
hāṭakeśvaradevasya vikhyātaṃ bhuvanatraye || 8 ||
[Analyze grammar]

atha prāha viśuddhātmā vṛddhaḥ kurupitāmahaḥ |
dhṛtarāṣṭraṃ mahīpālaṃ saputraṃ prahasanniva || 9 ||
[Analyze grammar]

bhīṣma uvāca |
etadvatsa purā dṛṣṭaṃ mayā kṣetramanuttamam |
hāṭakeśvaradevasya sarvapātakanāśanam || 10 ||
[Analyze grammar]

atrāhaṃ caiva ni rmuktaḥ strīhatyodbhavapātakāt |
tasmādatraiva rājeṃdra tiṣṭhāmaḥ paṃcavāsarān || 11 ||
[Analyze grammar]

yena sarvāṇi paśyāmastīrthānyāyatanāni ca |
yānyatra saṃti puṇyāni munīnāṃ bhāvitātmanām || 12 ||
[Analyze grammar]

atha tadvacanādrājā dhṛtarāṣṭroṃ'bikāsutaḥ |
śatasaṃkhyaiḥ sutaiḥ sārdhaṃ kautūhalasamanvitaḥ || 13 ||
[Analyze grammar]

jagāma satvaraṃ tatra yatra tatkṣetramuttamam |
tapasvigaṇasaṃkīrṇaṃ yuktaṃ caivāśramaiḥ śubhaiḥ || 14 ||
[Analyze grammar]

brahmaghoṣeṇa mahatā nāditaṃ sarvatodiśam |
vahnipūjotthadhūmreṇa kaluṣīkṛtapāda pam |
krīḍāmṛgaiśca saṃkīrṇaṃ dhāvadbhirbahubhistathā || 15 ||
[Analyze grammar]

tato nivārya sainyaṃ svamupadravabhayānnṛpaḥ |
pañcabhiḥ pāṃḍavaiḥ sārdhaṃ śatasaṃkhyaistathā sutaiḥ || 16 ||
[Analyze grammar]

bhīṣmeṇa somadattena bāhlīkena samanvitaḥ |
droṇācāryeṇa vīreṇa tatputreṇa kṛpeṇa ca || 17 ||
[Analyze grammar]

saubalena ca karṇena tathānyairapi pārthivaiḥ |
parivāraparityaktaistasminkṣetre cacāra saḥ || 18 ||
[Analyze grammar]

te'pi sarve mahātmānaḥ kṣatriyāstatra saṃsthitāḥ |
cakrurdharmakriyāḥ sarvāḥ śraddhāpūtena cetasā || 19 ||
[Analyze grammar]

snānaṃ cakrurvidhānena tīrtheṣu dvijasattamāḥ |
bhrāṃtvābhrāṃtvā supuṇyeṣu śrutvāśrutvā dvijanmanām || 20 ||
[Analyze grammar]

dānāni ca viśiṣṭāni daduriṣṭāni cāpare |
dīnebhyaḥ kṛpaṇebhyaśca tapasvibhyo viśeṣataḥ || 21 ||
[Analyze grammar]

cakruḥ śrāddhakriyāścānye pitṝnuddiśya bhaktitaḥ |
pitṝṇāṃ tarpaṇaṃ cānye tilamiśra jalena ca || 22 ||
[Analyze grammar]

anye homakriyā bhūpā japamanye nirargalam |
svādhyāyamapare śāntāḥ samyakchraddhāsamanvitāḥ || 23 ||
[Analyze grammar]

devatāyatanānyanye māhātmyasahitāni ca |
śrutvā pūrvanṛpāṇāṃ ca pūjayaṃti viśeṣataḥ || 24 ||
[Analyze grammar]

balidānaiḥ suvastraiśca gandhapuṣpopalepanaiḥ |
mārjanaidhvajadānaiśca tathā prekṣaṇakaiḥ śubhaiḥ || 25 ||
[Analyze grammar]

maṃḍanaiḥ puṣpamālābhiḥ samaṃtāddvijasattamāḥ |
hastyaśvarathadānaiśca gorbhirvastraiśca kāṃcanaiḥ |
kṛtārthā brāhmaṇāḥ sarve kṛtāstai statra bhaktitaḥ || 26 ||
[Analyze grammar]

evaṃ snātvā tathā'bhyarcya devānviprānnṛpottamāḥ |
dhṛtarāṣṭrasamāyuktā jagmuḥ svaśibiraṃ tataḥ || 27 ||
[Analyze grammar]

śaṃsanto vismayā viṣṭāstīrthānyāyatanāni ca |
tasminkṣetre dvijāṃścaiva tāpasānsaṃśitavratān || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 72

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: