Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tāstatheti pratijñāya cakrustacchakraśāsanam |
sūtikāgṛhadharme yattaccakrustasya sarvaśaḥ || 1 ||
[Analyze grammar]

athānyadivase bālo dvādaśārkasamadyutiḥ |
saṃjajñe tena vīryeṇa dvibhujaika mukhaḥ śubhaḥ || 2 ||
[Analyze grammar]

yathāsau jātamātrastu praruroda suduḥkhitaḥ |
tacchrutvā ruditaṃ sarvāḥ kṛttikāstamupāgatāḥ || 3 ||
[Analyze grammar]

mahāseno'pi saṃvīkṣya mātṝstāḥ samupāgatāḥ |
sotkaṇṭhaḥ ṣaṇmukho jāto dvādaśākṣabhujastathā || 4 ||
[Analyze grammar]

ekaikasyāḥ pṛthaktena prapapau prayataḥ stanam |
dvābhyāmāliṃgayāmāsa bhujābhyāṃ snehapūrvakam || 5 ||
[Analyze grammar]

etasminnaṃtare prāptā brahmaviṣṇuśivādayaḥ |
sarve devāḥ sahendreṇa gandharvāpsarasastathā || 6 ||
[Analyze grammar]

mahotsavo'tha saṃjajñe tasminsthāne nirargalaḥ |
gītavādyapraṇādena yenaviśvaṃ prapūritam || 7 ||
[Analyze grammar]

raṃbhādyā nanṛtustasya vilāsinyo divaukasām |
jaguśca mukhyagandharvā ścitrāṃgadamukhāśca ye || 8 ||
[Analyze grammar]

tatastu devatāḥ sarvāstasya nāma pracakrire |
skandanādretaso bhūmau skanda ityeva sādaram || 9 ||
[Analyze grammar]

atha tasya kumā rasya tadā tatrābhiṣecanam |
senāpatyaṃ kṛtaṃ sākṣāddevānāṃ śaṃbhunā svayam || 10 ||
[Analyze grammar]

tasya śaktiḥ svayaṃ dattā vidhinā'dbhutadarśanā |
amoghā vijayārthāya daityapakṣakṣayāya ca || 11 ||
[Analyze grammar]

mayūro vāhanārthāya tryaṃbakeṇa suśīghrataḥ |
divyāstrāṇi mahendreṇa viṣṇunātha mahātmanā || 12 ||
[Analyze grammar]

tato'bhīṣṭāni śastrāṇi devaiḥ sarvaiḥ pṛthakpṛthak |
tasya dattāni saṃtuṣṭaistathā mātṛgaṇairapi || 13 ||
[Analyze grammar]

tatastamagrataḥ kṛtvā senānāthaṃ sureśvarāḥ |
jagmuḥ sasainikāstatra tārako yatra saṃsthitaḥ || 14 ||
[Analyze grammar]

tārako'pi samālokya devānsvayamupāgatān |
yuddhārthaṃ harṣasaṃyuktaḥ sammukhaḥ satvaraṃ yayau || 15 ||
[Analyze grammar]

tato'bhūtsumahadyuddhaṃ devānāṃ dānavaiḥ saha |
kopasaṃraktanetrāṇāṃ mṛtyuṃ kṛtvā nivartanam || 16 ||
[Analyze grammar]

atha skandena saṃvīkṣya dūrasthaṃ tārakaṃ raṇe |
samāhūya tato muktā sā śaktistasya mṛtyave || 17 ||
[Analyze grammar]

athāsau hṛdayaṃ bhittvā tasya daityasya dāruṇā |
camatkārapuropāṃte patitā rudhirokṣitā || 18 ||
[Analyze grammar]

tārakastu gato nāśaṃ muktaḥ prāṇaiśca tatkṣaṇāt |
tato devagaṇāḥ sarve saṃhṛṣṭāstaṃ mahābalam || 19 ||
[Analyze grammar]

stotrairbahuvidhaiḥ stutvā procustasminhate sati |
gatāśca tridivaṃ tūrṇaṃ saha śakreṇa nirbhayāḥ || 20 ||
[Analyze grammar]

skando'pi tāṃ samādāya śaktiṃ tatra purottame |
sthāpayāmāsa yenaiva raktaśṛṃgo'bhavaddṛḍhaḥ || 21 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
raktaśṛṃgaḥ kathaṃ tena niścalo'pi dṛḍhīkṛtaḥ |
kasya vākyena no brūhi vistareṇa mahāmate || 22 ||
[Analyze grammar]

sūta uvāca |
yadā vai bhūmikampastu saṃprajātaḥ sudāruṇaḥ |
raktaśṛṅgaḥ pracalitaḥ svasthānādativegataḥ || 23 ||
[Analyze grammar]

tasya daityasya pātena yathānye parva tottamāḥ |
atha harmyāṇi sarvāṇi camatkārapure tadā || 24 ||
[Analyze grammar]

śīrṇāni calite tasminparvate vyathitā dvijāḥ |
prāyaśo nidhanaṃ prāptāstathā'nye mūrchayārditāḥ || 25 ||
[Analyze grammar]

hataśeṣāstato viprā gatvā skandaṃ krudhānvitāḥ |
procuśca kimidaṃ pāpa tvayā kṛtamabuddhinā || 26 ||
[Analyze grammar]

nāśaṃ nītā vayaṃ sarve saputrapaśubādhavāḥ |
tasmācchāpaṃ pradāsyāmo vayaṃ duḥkhena duḥkhitāḥ || 27 ||
[Analyze grammar]

skanda uvāca |
hitāya sarvalokānāṃ mayaitatsamanuṣṭhitam |
yaddhato dānavo raudro nānyathā dvijasattamāḥ || 28 ||
[Analyze grammar]

prasādaḥ kriyatāṃ tasmānmānyā me brāhmaṇāḥ sadā |
mṛtānapi dvijānsarvānahaṃ tānamṛtāśrayāt || 29 ||
[Analyze grammar]

punarjīvitasaṃyuktānkariṣyāmi na saṃśayaḥ |
tathā suniścalaṃ śailaṃ kariṣyāmi svaśaktitaḥ || 30 ||
[Analyze grammar]

evamuktvā samādāya tāṃ śaktiṃ rudhirokṣitām |
cakre sthāpanamasyāstu raktaśṛṅgasya mūrdhani || 31 ||
[Analyze grammar]

tataḥ provāca saṃhṛṣṭo devatānāṃ catuṣṭayam |
āṃbavṛddhāṃ tathaivāmrāṃ māhitthāṃ ca camatkarīm || 32 ||
[Analyze grammar]

yuṣmābhirniścalaḥ kāryo bhūyo'yaṃ nagasattamaḥ |
pralaye'pi yathā sthānādraktaśṛṅgaścalennahi || 33 ||
[Analyze grammar]

sadaiva khyātimāyātu mannāmnā puramuttamam || 32 ||
[Analyze grammar]

yuṣmākaṃ brāhmaṇāḥ sarve pūjāṃ dāsyaṃti sarvadā || 34 ||
[Analyze grammar]

bāḍhamityeva tāḥ procya caturdikṣu tataśca tam |
śūlāgraiḥ sudṛḍhaṃ cakruḥ skandavākyena harṣitāḥ |
tataścāmṛtamādāya mṛtānapi dvijottamān |
skando jīvāpayāmāsa dvijabhaktiparāyaṇaḥ || 36 ||
[Analyze grammar]

tataste brāhmaṇāstatra saṃhṛṣṭā varamuttamam |
dadustasya sa ca prāha mannāmaitatpurottamam |
sadaiva khyātimāyātu etanme hṛdi vāṃchitam || 37 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
etatskandapuraṃnāma tava nāmnā bhaviṣyati |
camatkārapuraṃ tadvatsāṃprataṃ surasattama || 38 ||
[Analyze grammar]

pūjāṃ tava kariṣyāmaḥ kṛtvā prāsādamutta mam |
tathaiva devatāḥ sarvāścatasro'pi tvayā dhṛtāḥ || 39 ||
[Analyze grammar]

sarvāḥ saṃpūjayiṣyāmaḥ sarvakṛtyeṣu sādaram |
etāṃ caṃ tāvakīṃ śaktiṃ sadā suravarottama |
viśeṣātpūjayiṣyāmaḥ ṣaṣṭhyāṃ śraddhāsamanvitāḥ || 40 ||
[Analyze grammar]

sūta uvāca |
evaṃ sa brāhmaṇaiḥ prokto mahāseno mahābalaḥ |
sthitastatraiva tadvā kyājjñātvā tatkṣetramuttamam || 41 ||
[Analyze grammar]

yastaṃ pūjayate bhaktyā caitraṣaṣṭhyāṃ subhāvataḥ |
śuklāyāṃ tasya saṃtuṣṭiṃ kurute barhivāhanaḥ || 42 ||
[Analyze grammar]

tasyāṃ śaktau naro yaśca kuryātpṛṣṭhinigharṣaṇam |
pūjayitvā tu puṣpādyaiḥ samyakchraddhāsamanvitaḥ |
sa na syādrogasaṃyukto yāvatsaṃvatsaraṃ dvijāḥ || 43 ||
[Analyze grammar]

evaṃ tatra dhṛtā śaktistena skandena dhīmatā |
raktaśṛṃgasya rakṣārthaṃ tatpurasya viśeṣataḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 71

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: