Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tathānyāpi ca tatrāsti śaktiḥ pāpapraṇāśinī |
kārtikeyena nirmuktā hatvā vai tārakaṃ raṇe || 1 ||
[Analyze grammar]

tathāsti sumahatkuṇḍaṃ svacchodakasamāvṛtam |
tenaiva nirmitaṃ tatra yaḥ snātvā tāṃ prapūjayet |
sa pāpānmucyate sadya ājanmamaraṇāṃti kāt || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kasminkāle vinirmuktā sā śaktistena no vada |
kimarthaṃ svāminā tatra kiṃprabhāvā vada svayam || 3 ||
[Analyze grammar]

sūta uvāca |
purāsīttārakonāma dānavo'tibalānvitaḥ |
hiraṇyākṣasya dāyādastrailokyasya bhayāvahaḥ || 4 ||
[Analyze grammar]

sa jñātvā janakaṃ dhvastaṃ viṣṇunā prabhaviṣṇunā |
tapastepe tatastīvraṃ gokarṇaṃ prāpya parvatam || 5 ||
[Analyze grammar]

yāvadvarṣasahasrāṃtaṃ śīrṇaparṇā śanaḥ sthitaḥ |
dhyāyamāno mahādevaṃ kāyena manasā girā || 6 ||
[Analyze grammar]

varupūjopahāraiśca naivedyairvividhaistataḥ |
tato varṣasahasrāṃte sa daityo duḥkhasaṃyutaḥ || 7 ||
[Analyze grammar]

jñātvā rudramasaṃtuṣṭaṃ tato raudraṃ tapo'karot |
viniṣkṛttyātmamāṃsāni juhotisma hutāśane || 8 ||
[Analyze grammar]

tatastuṣṭo mahādevo vṛṣārūḍha umāpatiḥ |
sarvaireva gaṇaiḥ sārdhaṃ tasya saṃdarśanaṃ yayau || 9 ||
[Analyze grammar]

tatra provāca saṃhṛṣṭastāranādena nādayan |
diśaḥ sarvā mahādevo harṣa gadgadayā girā || 10 ||
[Analyze grammar]

bhobhostāraka tuṣṭo'smi sāhasaṃ medṛśaṃ kuru |
prārthayasva mano'bhīṣṭaṃ yena te pradadāmyaham || 11 ||
[Analyze grammar]

tāraka uvāca |
ajeyaḥ sarvadevānāṃ tvatprasādādahaṃ vibho |
yathā bhavāmi saṃgrāme tvāṃ vihāya tathā kuru || 12 ||
[Analyze grammar]

bhagavānuvāca |
matprasādādasaṃdigdhaṃ sarvametadbhaviṣyati |
tvayā yatprārthitaṃ daitya tvameko balavāniha || 13 ||
[Analyze grammar]

evamuktvā mahādevaḥ svameva bhavanaṃ gataḥ |
tārakaścāpi saṃhṛṣṭastathaivanija mandiram || 14 ||
[Analyze grammar]

tato dānavasainyena mahatā parivāritaḥ |
gataḥ śakrapurīṃ yoddhuṃ vikhyātāmamarāvatīm || 15 ||
[Analyze grammar]

athābhavanmahāyuddhaṃ devānāṃ dānavaiḥ saha |
yāvadvarṣasahasrāṃte mṛtyuṃ kṛtvā nivartanam || 16 ||
[Analyze grammar]

tatrābhavatkṣayo nityaṃ devānāṃ raṇamūrdhani |
vijayo dānavānāṃ ca prasādācchūlapā ṇinaḥ || 17 ||
[Analyze grammar]

tataścakrurupāyāṃste vijayāya divaukasaḥ |
varmāṇi suvicitrāṇi yantrāṇi parikhāstathā || 18 ||
[Analyze grammar]

anyānyapi śarīrasya rakṣaṇārthaṃ prayatnataḥ |
tathaiva yodhamukhyānāṃ viśeṣāddvijasattamāḥ || 19 ||
[Analyze grammar]

sasṛjuste surādhīśā dānavebhyo divāniśam || 20 ||
[Analyze grammar]

mudgarā bhiṃḍipālāśca śataghnyo'tha vareṣavaḥ |
prāsāḥ kuntāśca bhallāśca tasminkāle vinirmitāḥ |
viśeṣāhavasaṃbandhavyūhānāṃ prakriyāśca yāḥ || 21 ||
[Analyze grammar]

tathānyāni vicitrāṇi kūṭayuddhānyanekaśaḥ |
bhīṣikāḥ kuhakāścaiva śakrajālāni kṛtsnaśaḥ || 22 ||
[Analyze grammar]

na ca te vijayaṃ prāpustathāpi dvijasattamāḥ |
dānavebhyo mahāyuddhe prahārairjarjarīkṛtāḥ || 23 ||
[Analyze grammar]

atha prāha sahasrākṣo bhayatrasto bṛhaspatim |
dinedine vayaṃ daityairvijayāmo dvijottama || 24 ||
[Analyze grammar]

yathāyathā raṇārthāya sadupāyānkaromyaham |
tathātathā parābhūtirjāyate me mahāhave || 25 ||
[Analyze grammar]

tadupāyaṃ surācārya svabuddhyā tvaṃ pracintaya |
yena me syājjayo yuddhe tava kīrtiraninditā 0 || 26 ||
[Analyze grammar]

sūta uvāca |
tato bṛhaspatiḥ prāha ciraṃ dhyātvā śacīpatim |
prahṛṣṭavadano jñātvā jayopāyaṃ mahāhave || 27 ||
[Analyze grammar]

mayā śakra parijñātaḥ sa upāyo mahāhave |
jīyante śatravo yena līlayaivāpi bhūriśaḥ || 28 ||
[Analyze grammar]

yadābhīṣṭaṃ varaṃ tena prārthitastripurāṃtakaḥ |
tadaivaṃ vacanaṃ prāha praṇipatya muhurmuhuḥ || 29 ||
[Analyze grammar]

ajeyaḥ sarvadevānāṃ tvatprasādādahaṃ vibho |
yathā bhavāmi saṃgrāme tvāṃ vihāya tathā kuru || 30 ||
[Analyze grammar]

na taṃ svayaṃ mahādevaḥ svaśiṣyaṃ sūdayiṣyati |
viṣavṛkṣamapi sthāpya kaśchinatti punaḥ svayam || 31 ||
[Analyze grammar]

yo vai pitā sa putraḥ syācchrutivākyamidaṃ smṛtam |
tasmājjanayatu kṣipraṃ harastannāśakṛtsutam || 32 ||
[Analyze grammar]

yena senādhipatye taṃ viniyojya mahāhavam |
kurmo daityaiḥ samaṃ śastraiḥ prāpnuyāma tato jayam || 33 ||
[Analyze grammar]

eṣa eva upāyo'tra mayā te parikīrtitaḥ |
vijayāya sahasrākṣa nānyo'sti bhuvanatraye || 34 ||
[Analyze grammar]

tato devagaṇaiḥ sarvaiḥ sametaḥ pākaśāsanaḥ || |
tamarthaṃ proktavāñchaṃbhuṃ vinayāvanataḥ sthitaḥ || 35 ||
[Analyze grammar]

sutasya jananārthāya kuru yatnaṃ vṛṣadhvaja |
yena senādhipatye taṃ yojayāmi divaukasām || 36 ||
[Analyze grammar]

prāpnomyahaṃ ca saṃgrāme vijayaṃ tvatprasādataḥ |
nihatya dānavānsarvāṃstārakeṇa samanvitān || 37 ||
[Analyze grammar]

nānyathā vijayo me syātsaṃgrāme dānavaiḥ saha || |
iti māṃ prāha devejyo jñātvā samyaṅmahāmatiḥ || 38 ||
[Analyze grammar]

athovāca vihasyoccaiḥ śaṃkarastridaśeśvaram |
kariṣyāmi vacaḥ kṣipraṃ tava śakra na saṃśayaḥ || 39 ||
[Analyze grammar]

putramutpādayiṣyāmi sarvadaityavināśakam |
yaṃ tvaṃ senāpatiṃ kṛtvā jayaṃ prāpsyasi sarvadā || 40 ||
[Analyze grammar]

evamuktvā mahādevo gatvā kailāsa parvatam |
gauryā samaṃ tataścakre kāmadharmaṃ yathocitam || 41 ||
[Analyze grammar]

hāvairbhāvaiḥ samopetaṃ hāsyairanyaistadātmikaiḥ |
yāvadvarṣasahasrāṃtaṃ divyaṃ caiva nimeṣavat || 42 ||
[Analyze grammar]

atha devagaṇāḥ sarve bhayasaṃtrastamānasāḥ |
cakrurmaṃtraṃ tadarthaṃ hi tārakeṇa prapīḍitāḥ || 43 ||
[Analyze grammar]

sahasraṃ vatsarāṇāṃ tu ratāsaktasya śūlinaḥ |
atikrāṃtaṃ na devānāṃ tena kṛtyaṃ vinirmitam || 44 ||
[Analyze grammar]

tasmādgacchāmahe tatra yatra devo maheśvaraḥ |
saṃtiṣṭhate samaṃ gauryā kailāse vijane sthitaḥ || 45 ||
[Analyze grammar]

tatastatraiva saṃjagmuḥ sarve devāḥ savāsavāḥ |
udvahantaḥ parāmārtiṃ tārakārisamudbhavām || 46 ||
[Analyze grammar]

atha kailāsamāsādya yāvadyāṃti bhavāṃtikam |
niṣiddhā naṃdinā tāvanna gaṃtavyamataḥ param || 47 ||
[Analyze grammar]

rahasye bhagavānsārdhaṃ pārvatyā samavasthitaḥ |
asmākamapi no gamyaṃ tasmāttāvanna gamyatām || 48 ||
[Analyze grammar]

tatastairvibudhaiḥ sarvaiḥ preṣitastatra cānilaḥ |
kiṃ karoti mahādevaḥ śīghraṃ vijñāyatāmiti || 49 ||
[Analyze grammar]

atha vāyurgatastatra yatrāste bhagavāñchivaḥ |
gauryā saha ratāsakta ānandaṃ paramaṃ gataḥ || 50 ||
[Analyze grammar]

atha pracalite śukre sthānādaprāptayonike |
devena vīkṣito vāyurnātidūre vyavasthitaḥ || 51 ||
[Analyze grammar]

tato vrīḍā samopetastatkṣaṇādeva cotthitaḥ |
bhāvāsaktāṃ priyāṃ tyaktvā mā mottiṣṭhetivādinīm || 52 ||
[Analyze grammar]

abravīdatha taṃ vāyuṃ vinayāvanataṃ sthitam |
kimarthaṃ tvamihāyātaḥ kaccitkṣemaṃ divaukasām || 53 ||
[Analyze grammar]

vāyuruvāca |
ete śakrādayo devā naṃdinā vinivāritāḥ |
tārakeṇa hatotsāhāstiṣṭhaṃti girirodhasi || 54 ||
[Analyze grammar]

tasmādetānsamābhāṣya samāśvāsya ca sādaram |
preṣayasva drutaṃ tatra yatra te dānavāḥ sthitāḥ || 55 ||
[Analyze grammar]

atha tānāhvayāmāma tatkṣaṇāttripurāṃtakaḥ |
saṃprāha caviṣaṇṇāsyaḥ kṛtāṃjalipuṭānsthitān || 56 ||
[Analyze grammar]

śrībhagavānuvāca |
yuṣmatkṛte samāraṃbhaḥ putrārthaṃ yo mayā kṛtaḥ |
svasthānāccalite śukre kṛto moghodya vāyunā || 57 ||
[Analyze grammar]

etadvīryaṃ mayā dhairyātstaṃbhitaṃ liṃgamadhyagam |
amoghaṃ tiṣṭhate sarvaṃ kva dadhāmi nivedyatām || 58 ||
[Analyze grammar]

yena saṃjāyate putro dānavāṃtakaraḥ paraḥ |
senānāthaśca yuṣmākaṃ durddharaḥ samare paraiḥ || 59 ||
[Analyze grammar]

etatkalpāgnisaṃkāśaṃ dhartuṃ śaknoti nāparaḥ |
vinā vaiśvānaraṃ tasmāddadhātveṣa sanātanam || 60 ||
[Analyze grammar]

yena tatra pramuñcāmi sutāya vijayāya ca |
etadvīryaṃ mahātīvraṃ dvādaśārkasamaprabham || 61 ||
[Analyze grammar]

atha prāhuḥ surāḥ sarve vahniṃ saṃślāghya sādarāḥ |
tvaṃ dhārayāgne vaktrāṃte vīryametadbhavodbhavam || 62 ||
[Analyze grammar]

tataḥ prasārayāmāsa svavaktraṃ pāvako drutam |
kurvañchakrasamādeśamavikalpena cetasā || 63 ||
[Analyze grammar]

śaṃkaro'pyakṣipattatra kāmabāṇaprapīḍitaḥ |
gaurīṃ bhagavatīṃ dhyāyannānandaṃ paramaṃ gataḥ || 64 ||
[Analyze grammar]

pāvako'pi bhṛśaṃ tena kalpāgnisadṛśena ca |
dahyamāno'kṣipadbhūmau śarastaṃbe suvistare || 65 ||
[Analyze grammar]

etasminnaṃtare prāptā bhramamāṇā itastataḥ |
bhāryāstatra munīnāṃ tāḥ ṣaṇṇāṃ ṣaṭkṛttikāḥ śubhāḥ || 66 ||
[Analyze grammar]

tāsāṃ nideśayāmāsa svayameva śatakratuḥ |
etadbījaṃ trinetrasya paripālyaṃ prayatnataḥ || 67 ||
[Analyze grammar]

atra saṃpatsyate putro dvādaśārkasamaprabhaḥ |
bhavatīnāmapi prāyaḥ putratvaṃ saṃprayāsyati || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 70

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: