Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tathānyadapi tatrāsti taḍāgaṃ devanirmitam |
yatrānarto nṛpaḥ siddhaḥ suhayo nāma nāmataḥ || 1 ||
[Analyze grammar]

tenaiva bhūbhujā tatra liṃgaṃ saṃsthāpitaṃ śubham |
ānarteśvarasaṃjñaṃ ca sarva siddhipradaṃ nṛṇām || 2 ||
[Analyze grammar]

tatrāṃgārakaṣaṣṭhyāṃ yastaḍāge snānamācaret |
sa prāpnoti naraḥ siddhiṃ yathā'nartādhipena ca || 3 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ siddhistu saṃprāptā ānartena mahātmanā |
sarvaṃ kathaya tatsūta sarvaṃ vetsi na saṃśayaḥ || 4 ||
[Analyze grammar]

sūta uvāca |
ānartaḥ suhayo nāma purāsītpṛthivīpatiḥ |
sarvāribhirhato yuddhe palāyanaparāyaṇaḥ |
ucchiṣṭo mlecchasaṃspṛṣṭa ekākī bahubhirvṛtaḥ || 5 ||
[Analyze grammar]

atha tasya kapālaṃ ca kāpālika vratānvitaḥ |
jagṛhe nijakarmārthaṃ jñātvā taṃ vīrasaṃbhavam || 6 ||
[Analyze grammar]

ānarteśvarasāṃnidhye vasamāno vane sthitaḥ |
sa rātrau tena toyena sarvadevamayena ca || 7 ||
[Analyze grammar]

taḍāgotthena saṃpūrṇaṃ rātrau kṛtvā pramuṃcati |
āsītpūrvaṃ vaṇiṅnāmnā siddhasena iti smṛtaḥ |
dhanī bhṛtyasamopetaḥ sadā puṇyaparāyaṇaḥ || 8 ||
[Analyze grammar]

kasyacittvatha kālasya paṇyabuddhyā dvijottamāḥ |
prasthitaścottarāṃ kāṣṭhāṃ sa sārthena samanvitaḥ || 9 ||
[Analyze grammar]

atha prāptaḥ kramātsarvaiḥ sa gacchanmarumaṃḍala m |
vṛkṣodakaparityaktaṃ sarvasattvavivarjitam || 10 ||
[Analyze grammar]

tatra rātriṃ samāsādya śrāṃtāḥ pāṃthāḥ samantataḥ |
suptāḥ sthānāni saṃsṛtya gatā nidrāvaśaṃ tathā || 11 ||
[Analyze grammar]

tataḥ pratyūṣamāsādya samutthāya ca satvaram |
prasthitā uttarāṃ kāṣṭhāṃ muktvaikaṃ śūdrasevakam || 12 ||
[Analyze grammar]

sa vai mārgapariśrāṃto gatvā nidrāvaśaṃ bhṛśam |
na jajāgāra jāte'pi prayāṇe bahuśabdite || 13 ||
[Analyze grammar]

na ca taiḥ sa smṛtaḥ sārthairyaiḥ samaṃ prasthito gṛhāt |
na ca kenāpi saṃdṛṣṭaḥ sa tu rodhasi saṃsthitaḥ || 14 ||
[Analyze grammar]

evaṃ gate tataḥ sārthe prodgate sūryamaṃḍale |
tīvratāpaparispṛṣṭo jajāgāra tataḥ param || 15 ||
[Analyze grammar]

yāvatpaśyati no kiñcittasminsthāne sa sārthakam |
na ca teṣāṃ marau tasmiṃllakṣyate padapaddhatiḥ || 6 ||
[Analyze grammar]

tato duḥkhaparītātmā dhāvamāna itastataḥ |
patito medinīpṛṣṭhe madhyāhne kṣuttṛṣārditaḥ || 7 ||
[Analyze grammar]

evaṃ tasya tṛṣārtasya patitasya dharātale |
dhṛtaprāṇasya kṛcchreṇa saṃyāto'stācalaṃ raviḥ || 18 ||
[Analyze grammar]

tataḥ kiṃcitsasaṃjño'bhūnmaṃdībhūte divākare |
cintayāmāsa cittena kvāhaṃ gacchāmi sāṃpratam || 19 ||
[Analyze grammar]

na lakṣyate kvacinmārgo dṛśyate na ca mānuṣam |
nātra toyaṃ na ca cchāyā nūnaṃ me mṛtyu rāgataḥ || 20 ||
[Analyze grammar]

evaṃ cintāprapannasya tasya śūdrasya nirjane |
marau tasminsamāyātā śarvarī tadanantaram || 21 ||
[Analyze grammar]

atha kṣaṇena śuśrāva sa gītaṃ madhuradhvani |
paṭhatāṃ nandivṛddhānāṃ tathā śabdaṃ manoharam || 22 ||
[Analyze grammar]

athāpaśyatkṣaṇenaiva pretasaṃghaiḥ sabhāvṛtam |
pretamekaṃ ca sarveṣāmādhipatye vyava sthitam || 23 ||
[Analyze grammar]

tataste pārśvagāḥ pretā eke nṛtyaṃ pracakrire |
tatpuro gītamanye tu stutiṃ caiva tathā pare || 24 ||
[Analyze grammar]

athāsau prāha taṃ śūdramatithe kuru bhojanam |
svecchayā piba toyaṃ ca śreyo yena bhavenmama || 25 ||
[Analyze grammar]

tataḥ sa bhojanaṃ cakre kṣudhārtaśca papau jalam |
bhayaṃ tyaktvā suviśrabdhaḥ pretarājasya śāsanāt || 26 ||
[Analyze grammar]

tataḥ pretāśca te sarve pretatvena samanvitāḥ |
yathājyeṣṭhaṃ yathānyāyaṃ pracakrurbhojanakriyām || 27 ||
[Analyze grammar]

evaṃ teṣāṃ samastānāṃ vilāsaiḥ pārthivocitaiḥ |
atikrāntā niśā sarvā krīḍatāṃ dvijasattamāḥ || 28 ||
[Analyze grammar]

tataḥ prabhāte vimale prodgate ravimaṃḍale |
yāvatpaśyati śūdraḥ sa tāvattatra na kiñcana || 29 ||
[Analyze grammar]

tataśca cintayāmāsa kimetatsvapnadarśanam |
cittabhramo'thavā'smākamindrajālamathāpi vā || 30 ||
[Analyze grammar]

athavā satyametaddhi yato me tṛptiruttamā |
saṃjāteyaṃ kṣudhārttasya pipāsākulitasya ca || 3 ||
[Analyze grammar]

evaṃ cintayamānasya bhāskaro gaganāṃgaṇam |
samāruroha tāpena tāpayandharaṇītalam || 32 ||
[Analyze grammar]

tataḥ kaṃcitsamāśritya svalpacchāyaṃ mahīruham |
prāptavāndivasasyāṃtaṃ kṣutpipāsāprapīḍitaḥ || 33 ||
[Analyze grammar]

tato niśāmukhe prāpte bhūyo'pi pretarājakam |
pretaistaiścasamopetaṃ tathārūpaṃ vyalokayat || 34 ||
[Analyze grammar]

tathaiva bhojanaṃ cakre tasyātithyasamudbhavam |
bhayena rahitaḥ śūdro harṣeṇa mahatānvitaḥ || 35 ||
[Analyze grammar]

evaṃ tasya niśāvaktre nityameva sa bhūpatiḥ |
ātithyaṃ prakarotyeva samāgatya tathaiva ca || 36 ||
[Analyze grammar]

tato'nyadivase prāpte tena śūdreṇa bhūpatiḥ |
pṛṣṭaḥ kimetadāścaryaṃ dṛśyate rajanīmukhe || 37 ||
[Analyze grammar]

vibhavaste mahābhāga praṇaśyati niśākṣaye |
etatkīrtaya me guhyaṃ na cetpretapa saṃsthitam |
atra kautūhalaṃ jātaṃ dṛṣṭvedaṃ suviceṣṭitam || 38 ||
[Analyze grammar]

preta uvāca |
asti puṇyaṃ mahākṣetraṃ hāṭakeśvarasaṃjñitam |
gaṃgā ca yamunā caiva sthite tatra ca saṃgame || 39 ||
[Analyze grammar]

tābhyāmatisamīpasthaṃ śivasyāyatanaṃ śubham |
mahāvratadharastatra tapasyati sunaiṣṭhikaḥ || 40 ||
[Analyze grammar]

sa sadā rātriśaucārthaṃ kapālaṃ jalapūritam |
madīyaṃ śayane cakre tatra kṛtvā nijāṃ kriyām || 41 ||
[Analyze grammar]

tatprabhāvānmameyaṃ hi vibhūtirjāyate niśi |
divā rikte kṛte yāti bhūya eva mahāmate || 42 ||
[Analyze grammar]

tasmātkuru prasādaṃ me tatra gatvā kapālakam |
cūrṇaṃ kṛtvā madīyaṃ tattasmiṃstoye vinikṣipa || 43 ||
[Analyze grammar]

yena me jāyate mokṣaḥ pretabhāvātsudāruṇāt || 44 ||
[Analyze grammar]

tathā tatrāsti pūrvasyāṃ diśi tattīrthamuttamam |
gayāśira iti khyātaṃ pretatvānmuktidā yakam || 45 ||
[Analyze grammar]

tatra gatvā kuru śrāddhaṃ sarveṣāṃ tvaṃ mahāmate |
dṛśyate tava pārśvasthā bhadra saṃpuṭikā śubhām || 46 ||
[Analyze grammar]

asyāṃ nāmāni sarveṣāṃ yathājyeṣṭhaṃ samālikha |
tataḥ śrāddhaṃ kuruṣvāśu dayāṃ kṛtvā garīyasīm || 47 ||
[Analyze grammar]

vayaṃ tvāṃ tatra neṣyāmaḥ sukhopāyena bhadraka |
nidhiṃ ca darśayiṣyāmaḥ śrāddhārthaṃ sumahattaram || 48 ||
[Analyze grammar]

tatheti samanujñāte tena śūdreṇa satvaram |
ninyustaṃ skandhamāropya śūdraṃ kṣetre yathoditam || 49 ||
[Analyze grammar]

darśayāmāsurevāsya nidhānaṃ bhūrivittajam |
tadādāya gatastatra yatrāsau naiṣṭhikaḥ sthitaḥ || 50 ||
[Analyze grammar]

tataḥ praṇamya taṃ bhaktyā katha yāmāsa vistarāt |
tasya bhūtapateḥ sarvaṃ vṛttāṃtaṃ vinayānvitaḥ || 51 ||
[Analyze grammar]

tato labdhvā kapālaṃ taccūrṇayitvā samāhitaḥ |
gaṃgāyamunayormadhye pracikṣepa mudānvitaḥ || 52 ||
[Analyze grammar]

etasminnaṃtare preto divyarūpavapurdharaḥ |
vimānastho'bravīdvākyaṃ śūdraṃ taṃ harṣasaṃyutaḥ || 53 ||
[Analyze grammar]

prasādāttava mukto'haṃ pretatvāddāruṇāditaḥ |
svasti te'stu gamiṣyāmi sāṃprataṃ tridivālayam || 54 ||
[Analyze grammar]

eteṣāmeva sarveṣāmidānīṃ śrāddhamācara |
gatvā gayāśiraḥ puṇyaṃ yena muktiḥ prajāyate || 55 ||
[Analyze grammar]

tataḥ sa vismayāviṣṭasteṣāmeva pṛthakpṛthak |
śrāddhaṃ cakre ca bhūtānāṃ nityameva samāhitaḥ || 56 ||
[Analyze grammar]

te'pi sarve gatāḥ svargaṃ pretāstasya prabhāvataḥ |
daduśca darśanaṃ tasya svapre harṣasamanvitāḥ || 57 ||
[Analyze grammar]

tataḥ śūdraḥ sa vijñāya tatkṣetraṃ puṇyavardha nam |
na jagāma gṛhaṃ bhūyastatraiva tapasi sthitaḥ || 58 ||
[Analyze grammar]

gaṃgāyamunayoḥ pārśve śūdrakeśvarasaṃjñitam |
ligaṃ saṃsthāpitaṃ tena sarvapātakanāśanam || 59 ||
[Analyze grammar]

yastayorvidhivatsnānaṃ kṛtvā pūjayate naraḥ |
śūdrakeśvarasaṃjñaṃ ca liṃgaṃ śraddhāsamanvitaḥ || 60 ||
[Analyze grammar]

sa sarvaiḥ pātakairmuktaḥ prayāti śiva maṃdiram |
stūyamānaśca gaṃdharvairvimānavaramāśritaḥ || 61 ||
[Analyze grammar]

yastatra tyajati prāṇānkṛtvā prāyopaveśanam |
na ca bhūyo'tra saṃsāre sa janmāpnoti |mānavaḥ || 62 ||
[Analyze grammar]

gaṃḍūṣamapi toyasya yastasya nivasanpibet |
so'pi saṃmucyate pāpādājanmamaraṇāṃtikāt || 63 ||
[Analyze grammar]

yastatra brāhmaṇeṃdrāṇāṃ saṃprayacchati bhojanam |
pitarastasya tṛpyaṃti yāvatkalpaśatatrayam || 64 ||
[Analyze grammar]

truṭimātraṃ ca yo dadyāttatra svarṇaṃ samāhitaḥ |
sa prāpnoti phalaṃ kṛtsnaṃ rājasūyāśvamedhayoḥ || 65 ||
[Analyze grammar]

tasmātsarvaprayatnena tattīrthavaramāśrayet |
ya icchecchāśvataṃ svargaṃ sadaiva manujo dvijāḥ || 66 ||
[Analyze grammar]

atra gāthā purā gītā gautamena maharṣiṇā |
gaṃgāyamunayostaṃ ca prabhāvaṃ vīkṣya vismayāt || 67 ||
[Analyze grammar]

gaṃgāyamunayoḥ saṃge naraḥ snātvā samāhitaḥ |
śūdreśvaraṃ samālokya sadyaḥ svargamavāpnuyāt || 68 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ gaṃgāyamunayormayā |
māhātmyaṃ brāhmaṇaśreṣṭhāḥ sarvapātakanāśanam || 69 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmya ānartakeśvaraśūdrakeśvaramāhātmyavarṇanaṃnāma paṃcaṣaṣṭitamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 65

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: