Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
carmamuṃḍā tathā devī tasminsthāne vyavasthitā |
nalena sthāpitā pūrvaṃ svayameva mahātmanā || 1 ||
[Analyze grammar]

abhyarcayati tāṃ bhaktyā yo mahānavamī dine |
sa kāmānvāṃchitāṃllabdhvā padaṃ prāpnoti śāśvatam || 2 ||
[Analyze grammar]

vīrasenasutaḥ pūrvaṃ nalonāma mahīpatiḥ |
āsītsarvaguṇopetaḥ sarva śatrukṣayāvahaḥ || 3 ||
[Analyze grammar]

bhāryā tasyābhavatsādhvī prāṇebhyopi garīyasī |
damayaṃtīti vikhyātā vidarbhādhipateḥ sutā || 4 ||
[Analyze grammar]

athāsau kalināviṣṭo dyūtaṃ cakre mahīpatiḥ |
puṣkareṇa samaṃ viprā dāyādena divāniśam || 5 ||
[Analyze grammar]

tataḥ sa vyasanāsakto vāryamāṇo'pi sajjanaiḥ |
hārayāmāsa saptāṃgaṃ rājyaṃ muktvā ca tāṃ priyām || 6 ||
[Analyze grammar]

atha tāṃ sa samādāya praviṣṭo gahanaṃ vanam |
nirjalaṃ lajjayāviṣṭo duḥkhavyākuliteṃdriyaḥ || 7 ||
[Analyze grammar]

tataḥ sa ciṃtayāmāsa yadyeṣā bhīmamaṃdire |
yāti tanmucyate kaṣṭādvanavāsasamudbhavāt || 8 ||
[Analyze grammar]

na mayā tatra gaṃtavyaṃ kathaṃcidapi māninā |
tasmādenāṃ parityajya rātrau gacchāmi dūrataḥ || 9 ||
[Analyze grammar]

yena tyaktā mayā sādhvī kuṇḍinaṃ yāti tatpuram |
sa evaṃ niścayaṃ kṛtvā sukhasuptāṃ vihāya tām |
prajagāma vanaṃ ghoraṃ vanyaśvāpadasaṃkulam || 10 ||
[Analyze grammar]

pratyūṣe cāpi sotthāya yāvatpaśyati bhābhinī |
tāvatpaśyatiśūnyaṃ svaṃ pārśvaṃ yatra nalaḥ sthitaḥ || 11 ||
[Analyze grammar]

tato vilapya duḥkhārtā karuṇaṃ tatra kānane |
jagāma mārgamāśrittha piturharmyaṃ śanaiḥśanaiḥ || 12 ||
[Analyze grammar]

nalo'pi ca vane tasminbhramamāṇo mahīpatiḥ |
ekākī vṛkṣakuṃjāni sevayāmāsa sarvadā || 13 ||
[Analyze grammar]

tatastadvanamutsṛjya jagāmānyanmahāvanam |
nānāvṛkṣagaṇairyuktaṃ bahuśvāpadasaṃkulam || 14 ||
[Analyze grammar]

evaṃ sa pṛthivīpālo bhramamāṇovanādvanam |
hāṭakeśvarajaṃ kṣetramāsasāda tataḥ param || 15 ||
[Analyze grammar]

etasminnaṃtare prāptaṃ tanmahānavamīdinam |
viśeṣādyatra bhūpālāḥ pūjayanti sureśvarīm || 16 ||
[Analyze grammar]

tataḥ sa mṛnmayīṃ kṛtvā carmamuṇḍadharāṃ nṛpaḥ |
vibhavābhāvataḥ paścātphalamūlairatarpayat || 17 ||
[Analyze grammar]

tatastasyāḥ stutiṃ kṛtvā puraḥ sthitvā kṛtāṃjaliḥ |
śraddhayā parayā yukto niṣadhādhipatiḥ svayam || 18 ||
[Analyze grammar]

jaya sarvagate devi carmamuṇḍadhare vare |
jaya daityakulocchedadakṣe dakṣātmaje śubhe || 19 ||
[Analyze grammar]

kālarātri jayācintye navamyaṣṭamivallabhe |
trinetre tryaṃbakābhīṣṭe jaya devi surārcite || 20 ||
[Analyze grammar]

bhīmarūpe surūpe ca mahāvidye mahābale |
mahodaye mahākāye jayadevi mahāvrate || 21 ||
[Analyze grammar]

nityarūpe jagaddhātri surāmāṃsavasāpriye |
vikarāli mahākāli jaya pretajanānuge || 22 ||
[Analyze grammar]

śavayānarate ramye bhujaṃgābharaṇānvite |
pāśahaste mahāhaste rudhiraughakṛtāspade || 23 ||
[Analyze grammar]

phetkārā ravaśobhiṣṭhe gītavādyavirājite |
jayānādye jaya dhyeye bhargadehārdhasaṃśraye || 24 ||
[Analyze grammar]

tvaṃ ratistvaṃ dhṛtistuṣṭistvaṃ gaurī tvaṃ sureśvarī |
tvaṃ lakṣmīstvaṃ ca sāvitrī gāyatrī tvamasaṃśayam || 25 ||
[Analyze grammar]

yatkiṃcittriṣu lokeṣu strīrūpaṃ devi dṛśyate |
tatsarvaṃ tvanmayaṃ nātra vikalpo'sti mama kvacit || 26 ||
[Analyze grammar]

yena satyena tena tvamatrāvāsaṃ drutaṃ kuru |
sānnidhyaṃ bhaktitastuṣṭā surāsuranamaskṛte || 27 ||
[Analyze grammar]

sūta uvāca |
evaṃ stutā ca sā devī nalena pṛthivībhujā |
provāca darśanaṃ gatvā taṃ nṛpaṃ bhaktavatsalā || 28 ||
[Analyze grammar]

śrīdevyuvāca |
parituṣṭā'smi te vatsa stotreṇānena sāṃpratam |
tasmādgṛhāṇa mattastvaṃ varaṃ manasi saṃsthitam || 29 ||
[Analyze grammar]

nala uvāca |
damayantīti me bhāryā prāṇebhyo'pi garīyasī |
sā mayā nirjane muktā |
vane vyālagaṇānvite || 30 ||
[Analyze grammar]

akhaṇḍaśīlāṃ nirdoṣāṃ yathāhaṃ tvatprasādataḥ |
labhe bhūyo'pi tāṃ devi tathātra kuru satvaram || 31 ||
[Analyze grammar]

stotreṇānena yo devi stutiṃ kuryātpurastava |
tatraiva divase tasmai tvayā deyaṃ manogatam || 32 ||
[Analyze grammar]

sūta uvāca |
sā tatheti pratijñāya jagāmādarśanaṃ tataḥ |
so'pi pārthivaśārdūlo lebhe sarvaṃ tayoditam || 33 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye nalanirmitacarmamuṇḍāmāhātmyavarṇanaṃnāma catuṣpañcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 54

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: