Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
viśvāmitrasamudbhūtaṃ kuṇḍaṃ tatrāparaṃ śubham |
saṃtiṣṭhate dvijaśreṣṭhāḥ sarvakāmapradāyakam || 1 ||
[Analyze grammar]

tatra caitratṛtīyāyāṃ kṛte snāne bhavennaraḥ |
divyarūpadharaḥ sākṣātkāmo'nyo dvijasattamāḥ || 2 ||
[Analyze grammar]

nārī vā śraddhayopetā tatra snātvā prajāvatī |
bhavetsaubhāgyasaṃyuktā spṛhaṇīyatamā kṣitau || 3 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tīrthaṃ tasya munestatra kasminkāle vyavasthitam |
nirmalaṃ kena niḥśeṣaṃ vada tvaṃ sūtanaṃdana || 4 ||
[Analyze grammar]

sūta uvāca |
tatrāsti nirjharaḥ pūrvaṃ sāmānyo dvijasattamāḥ |
avadhūto dharāpṛṣṭhe māhātmyena vyavasthitaḥ || 5 ||
[Analyze grammar]

yatra devanadī gaṃgā svayameva vyavasthitā |
yasyāṃ snātaḥ pumānsadyaḥ sarvapāpaiḥ pramucyate || 6 ||
[Analyze grammar]

yastatra kurute śrāddhaṃ pitṝnuddiśya bhāvitaḥ |
tadakṣayaṃ bhavecchrāddhaṃ pitṝṇāṃ tṛptikārakam || 7 ||
[Analyze grammar]

yatkiṃciddīyata dānaṃ tasmiṃstīrthavare dvijāḥ |
hutajapyādikaṃ caiva tadanaṃtaphalaṃ bhavet || 8 ||
[Analyze grammar]

kasyacittvatha kālasya mṛgī vyādhaśarāhatā |
praviṣṭā salile tasmiṃstatra pañcatvamāgatā || 9 ||
[Analyze grammar]

caitraśuklatṛtīyāyāṃ madhyāhne dvijasattamāḥ |
nakṣatre yamadaivatye mārtaṃḍasya ca vāsare || 10 ||
[Analyze grammar]

atha tattoyamāhātmyānmenakānāma sā'bhavat |
apsarāstridaśeṃdrasya samaṃtāccāruhāsinī || 11 ||
[Analyze grammar]

smaramāṇā'tha sā tasya prabhāvaṃ varavarṇinī |
tīrthamāgatya sadbhaktyā snānaṃ tatra samācarat |
caitraśuklatṛtīyāyāṃ yāmarkṣe sūryavāsare || 12 ||
[Analyze grammar]

ekadā divase tasminbhramamāṇo munīśvaraḥ |
viśvāmitra iti khyātastatrāyātastapo'nvitaḥ || 13 ||
[Analyze grammar]

sā'pi svargātsamāyātā devatādarśanārthataḥ |
pūjayitvātha taṃ devaṃ prasthitā tridivaṃ prati || 14 ||
[Analyze grammar]

sā dṛṣṭvā taṃ muniṃ tatra bhramamāṇamitastataḥ |
yauvanasthaṃ surūpāḍhyaṃ paṃcabāṇamivāparam || 15 ||
[Analyze grammar]

vrataprabhāvajairvyāptaṃ tejobhirbhāskaraṃ yathā |
bālyātprabhṛti cīrṇena tapasā dagdhakilbiṣam || 16 ||
[Analyze grammar]

sā tasya darśanādeva kāmabāṇaprapīḍitā |
sānaṃdāḥ suratārthāya samīpaṃ samupādravat || 17 ||
[Analyze grammar]

sa dṛṣṭvā'dṛṣṭapūrvāṃ tāṃ mārgapṛcchākṛte tataḥ |
sammukhaḥ prayayau tūrṇaṃ prahṛṣṭenāṃtarātmanā || 18 ||
[Analyze grammar]

uvāca deśaṃ tāṃ pṛcchanstrīdharmāṃśca viśeṣataḥ |
śubhalābho'stu te bhadre manasā karmaṇā girā || 19 ||
[Analyze grammar]

sadaiva vāsudevasya bhaktiścāvyabhicāriṇī |
kaccittvaṃ vartase putri patipādaparāyaṇā |
cāritravinayopetā sarvadā priyavādinī || 20 ||
[Analyze grammar]

kaccittvaṃ sarvadābhīṣṭā patyurdānaistathārccanaiḥ |
baṃdhūnsvamitravargaṃ ca tatpuraḥ pṛṣṭhatopi vā || 21 ||
[Analyze grammar]

kaccidbhartari saṃsupte tvaṃ niśavaśameṣyasi |
utthānamaprabuddhe ca karoṣi varavarṇini || 22 ||
[Analyze grammar]

kaccitprātaḥ samutthāya karoṣi gṛhamārjanam |
svayameva varārohe maṇḍanaṃ copamaṇḍanam || 23 ||
[Analyze grammar]

kaccidevānnamaskṛtya guruṃ ca tadanaṃtaram |
karoṣi tvaṃ prāṇayātrāṃ dattvānnaṃ śaktito jalam || 24 ||
[Analyze grammar]

kaccidastaṃgate sūrye nānnamaśnāsi bhābhini |
adattvā vā svabhṛtyebhyaḥ sādhubhyaśca viśeṣataḥ || 25 ||
[Analyze grammar]

kaccitpibasi pānīyaṃ saptavāraviśodhitam |
nibiḍena svavastreṇa pālayaṃtī jalodbhavān || 26 ||
[Analyze grammar]

kacciddayāsamopetā gātrakleśakarānapi |
yūkāmatkuṇadaṃśādīnputravatparirakṣasi || 27 ||
[Analyze grammar]

kaccitsādhumukhānnityaṃ śivadharmaṃ subhaktitaḥ |
śṛṇoṣi bhaktito bhadre prakaroṣi ca sādaram || 28 ||
[Analyze grammar]

kvacicchrutvā'gamaṃ puṇyaṃ prakaroṣi ca pūjanam |
śāstrasya vācakasyāpi vyākhyātuśca viśeṣataḥ || 29 ||
[Analyze grammar]

kaccitpurāṇaśāstrāṇi praṇītāni janeśvaraiḥ |
saṃlekhyākṣararamyāṇi sādhubhyaḥ saṃprayacchasi || 30 ||
[Analyze grammar]

yaḥ śrutvā sarva śāstrāṇi niṣkrayaṃ na prayacchati |
śāstracauraḥ sa vijñeyo na caivāpnoti tatphalam || 31 ||
[Analyze grammar]

kaccicchivālaye nṛtyagītavādyādikāḥ kriyāḥ |
balipūjopahārāṃśca tvaṃ karoṣi ca śaktitaḥ || 32 ||
[Analyze grammar]

kaccitprāvaraṇaṃ vastraṃ subhage sarvameva ca |
saṃprayacchasi sādhubhyaḥ praṇipātapuraḥsaram || 33 ||
[Analyze grammar]

vṛthā paryaṭanaṃ nityaṃ kaccinna paramaṃdire |
tvaṃ karoṣi viśālākṣi viśeṣeṇa niśāgame || 34 ||
[Analyze grammar]

kaccinnāśnāsi bhadre tvaṃ svabhartari bubhukṣite |
ājñābhaṃgaṃ prayatnena kaccittatra prarakṣasi || 35 ||
[Analyze grammar]

kaccitprakupite kāṃte nottarāṇi prayacchasi |
tasyakopapraṇāśārṣaṃ priyaṃ kaccicca jalpasi || 36 ||
[Analyze grammar]

kaccittvaṃ proṣite kāṃte malināṃbaradhāriṇī |
jāyase ca tathā dīnā vivarṇavadanā kṛśā || 37 ||
[Analyze grammar]

kaccinmaṃdirapṛṣṭhe tvaṃ na dhatse bhinnabhājanam |
ucchiṣṭaṃ vā janaistyaktamapi kāryopakārakam || 39 ||
[Analyze grammar]

kaccidvrajasi no rātrau jāgareṣu kathāsu ca |
nirjhareṣu vivikteṣu pulineṣu vaneṣu ca || 39 ||
[Analyze grammar]

kaccinna kuruṣe maitrīṃ baṃdhakībhiḥ samaṃ śubhe |
dhātrībhirmālikastrībhī rajakībhiśca bhāmini || 40 ||
[Analyze grammar]

kañciddadhāsi nityaṃ tvaṃ mukhaṃ kuṃkumaraṃjitam |
śiraḥ puṣpasamākīrṇaṃ netre kajjalaraṃjite || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 42

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: