Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tasyaivottaradigbhāge devasya jalaśāyinaḥ |
sthānamasti suvikhyātaṃ sarvapātakanāśanam || 1 ||
[Analyze grammar]

yastatpūjayate bhaktyā śayane bodhane hareḥ |
upavāsaparo bhūtvā sa gacchedvaiṣṇavaṃ padam || 2 ||
[Analyze grammar]

aśūnyaśayanānāma dvitīyā dayitā tithiḥ |
sadaiva devadevasya kṛṣṇā suptasya yā bhavet || 3 ||
[Analyze grammar]

tasyāṃ yaḥ pūjayettatra taṃ devaṃ jalaśāyinam |
śāstroktena vidhānena sa gacchati hareḥ padam || 4 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
jalaśāyī kathaṃ tatra saṃprāptaḥ sūtanandana |
pūjyate vidhinā kena tatsarvaṃ vistarādvada || 5 ||
[Analyze grammar]

sūta uvāca |
purāsīdbāṣkalirnāma dānavendro mahābalaḥ |
ajeyaḥ sarvadevānāṃ gandharvoragarakṣasām || 6 ||
[Analyze grammar]

athāsau bhūtalaṃ sarvaṃ vaśīkṛtvā mahābalaḥ |
tato daityagaṇaiḥ sārddhaṃ jagāma tridaśālayam || 7 ||
[Analyze grammar]

tatrābhavanmahāyuddhaṃ devāsuravināśakam |
devānāṃ dānavānāṃ ca kruddhānāmitaretaram || 8 ||
[Analyze grammar]

varṣāṇāmayutaṃ tāvadahanyahani dāruṇam |
tatrāsṛkkardamo jātaḥ parvataścāsthi saṃbhavaḥ || 9 ||
[Analyze grammar]

tato varṣasahasrāṃte daśame samupasthite |
jitastena sahasrākṣaḥ sasainyaḥ saparigrahaḥ || 10 ||
[Analyze grammar]

tataḥ svargaṃ parityajya sarvadevagaṇaiḥ saha |
jagāma śaraṇaṃ viṣṇoḥ śvetadvīpaṃ pratiśrayam || 11 ||
[Analyze grammar]

yatrāste bhagavānviṣṇuryoganidrāvaśaṃgataḥ |
śayānaḥ śeṣaparyaṃke lakṣmyā saṃvāhitāṃghriyuk || 12 ||
[Analyze grammar]

tato vedodbhavaiḥ sūktaiḥ stutiṃ cakruḥ samaṃtataḥ |
tasya devasya sadbhaktāḥ sarve devāḥ savāsavāḥ || 13 ||
[Analyze grammar]

athotthāya jagannāthaḥ provāca balasūdanam |
kaccitkṣemaṃ sahasrākṣa sāṃprataṃ bhuvanatraye |
yattvaṃ devagaṇaiḥ sārddhaṃ svayameva ihāgataḥ || 14 ||
[Analyze grammar]

śakra uvāca |
bāṣkalirnāma detyendro haralabdhavaro balī |
ajeyaḥ saṃgare devaistenāhaṃ vijito raṇe || 15 ||
[Analyze grammar]

saṃsthitiśca kṛtā svarge sāṃprataṃ madhu sūdana |
tenaiṣa śaraṇaṃ prāpto devaiḥ sārddhaṃ surottama || 16 ||
[Analyze grammar]

hiraṇyākṣabhayāddevā hiraṇyakaśipoḥ purā |
tvayā trātā vayaṃ sarve tathānyeṣāṃ durātmanām || 7 ||
[Analyze grammar]

tasmādasmādapi trāhi dānavādbalavattarāt |
bāṣkalernāsti deveśa tvāṃ muktvānyā parā gatiḥ || 8 ||
[Analyze grammar]

śrībhagavānuvāca |
ahaṃ taṃ nigrahīṣyāmi saṃprāpte samaye svayam |
tasmāttvaṃ samayaṃyāvatkuru śakra tapo mahat || 19 ||
[Analyze grammar]

yena te jāyate śaktistapovīryeṇa vāsava |
vadhāya tasya daityasya balayuktasya bāṣkaleḥ || 20 ||
[Analyze grammar]

śakra uvāca |
kasminkṣetre jagannātha karomi sumahattapaḥ |
tasya daityasya nāśārthaṃ tada smākaṃ prakīrtaya || 21 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā bhagavānviṣṇuḥ provācātha puraṃdaram |
ciraṃ manasi niścitya kṣetrāṇyāyatanāni ca || 22 ||
[Analyze grammar]

camatkārapuraṃ kṣetraṃ śakra siddhipradāyakam |
tasmāttatra drutaṃ gatvā tadvadhārthaṃ tapaḥ kuru || 23 ||
[Analyze grammar]

śakra uvāca |
na vayaṃ bhavatā hīnā yāsyāmo'nyatra keśava |
bāṣkalerdānavendrasya bhayādbhītāḥ kathaṃcana || 24 ||
[Analyze grammar]

tasmādāgaccha tatra tvaṃ svayameva sureśvara |
tvayā saṃrakṣito yena karomi sumahattapaḥ || 26 ||
[Analyze grammar]

sūta uvāca |
tataḥ sa bhagavānviṣṇustathetyuktvā suraiḥ saha |
camatkārapuraṃ kṣetramājagāma saha śriyā || 26 ||
[Analyze grammar]

atha devagaṇāḥ sarve tatra gatvā tadā'śramān |
cakruḥ pṛthakpṛthagghṛṣṭāstapo'rthaṃ kṛtaniścayāḥ || 27 ||
[Analyze grammar]

vāsudevo'pi saṃsmṛtya kṣīrodaṃ tatra sāgaram |
ānināyāśu vistīrṇaṃ hrade tasminpurātane || 28 ||
[Analyze grammar]

cakāra śayanaṃ tatra śvetadvīpe yathā purā |
stūyamānaḥ suraiḥ sarvaiḥ samaṃtādvinayānvitaiḥ || 29 ||
[Analyze grammar]

athāṣāḍhasya saṃprāpte dvitīyādivase śubhe |
kṛṣṇapakṣe sahasrākṣaṃ svayameva bṛhaspatiḥ |
provāca vacanaṃ ślakṣṇaṃ bāṣpavyākula locanam || 30 ||
[Analyze grammar]

bṛhaspatiruvāca |
aśūnyaśayanānāma dvitīyādya puraṃdara |
atīva dayitā viṣṇoḥ prasuptasya jalāśaye || 31 ||
[Analyze grammar]

asyāṃ saṃpūjito viṣṇuryāvanmāsacatuṣṭayam |
dadāti sakalānkāmāndhyātaścetasi sarvadā |
śāstroktavidhinā samyagvratastho jalaśāyinam || 32 ||
[Analyze grammar]

evaṃ sa caturo māsāndvitīyādivase harim |
pūjayitvā sahasrākṣastejasā sahito'bhavat || 33 ||
[Analyze grammar]

taṃ dṛṣṭvā tejasā yuktaṃ parituṣṭo janārdanaḥ |
provāca śakra gacchādya vadhārthaṃ tasya bāṣkaleḥ |
sarvairdevagaṇaiḥ sārdhaṃ vijayaste bhaviṣyati || 34 ||
[Analyze grammar]

śakra uvāca |
bibhemi tasya devāhaṃ dānavendrasya durmateḥ |
tvayā vinā na gacchāmi sārdhaṃ sarvaiḥ surairapi || 35 ||
[Analyze grammar]

śrībhagavānuvāca |
tvayā saha sahasrākṣa cakrametatsudarśanam |
gamiṣyati vadhārthāya madīyaṃ suravidviṣām || 36 ||
[Analyze grammar]

evamuktvā hariścakraṃ pramumoca sudarśanam |
vadhārthaṃ dānavendrāṇāṃ śakreṇa sahitaṃ tadā || 37 ||
[Analyze grammar]

śakro'pi sahitastena gatvā cakreṇa kṛtsnaśaḥ |
sarvānutsādayāmāsa dānavānraṇamūrdhani || 38 ||
[Analyze grammar]

sa cāpi bāṣkalistena cchinnaścakreṇa kṛtsnaśaḥ |
papāta dharaṇīpṛṣṭhe vajrāhata ivācalaḥ || 39 ||
[Analyze grammar]

tathānye bahavaḥ śūrā dānavā baladarpitāḥ |
hatvā sudarśanaṃ cakraṃ bhūyaḥ prāptaṃ hareḥ karam || 40 ||
[Analyze grammar]

te'pi śakrādayo devāḥ prahṛṣṭā gatasaṃśayāḥ |
bhūyo viṣṇuṃ sametyātha procurnatvā tataḥ param || 41 ||
[Analyze grammar]

prabhāvāttava deveśa hatāḥ sarve'marārayaḥ |
prāptaṃ trailokyarājyaṃ ca bhūyo nihatakaṃṭakam || 42 ||
[Analyze grammar]

tasmātkīrtaya yatkṛtyaṃ tacca śreyaskaraṃ mama |
sadā syātpuṃḍarīkākṣa tathā śatrubhayāvaham || 43 ||
[Analyze grammar]

śrībhagavānuvāca |
mayātraiva sadā stheyaṃ rūpeṇānena vāsava |
sarvalokahitārthāya hrade puṇya jalāśraye || 44 ||
[Analyze grammar]

tvayā tasmātsamāgamya cāturmāsyaṃ śacīpate |
prayatnena prakartavyamaśūnyaśayanaṃ vratam || 45 ||
[Analyze grammar]

na bhavaṃti sahasrākṣa yena te pari paṃthinaḥ |
tathābhīṣṭaphalāvāptirmatprasādādasaṃśayam || 46 ||
[Analyze grammar]

anyo'pi yo naro bhaktyā pūjayiṣyati māmiha |
saṃprāpsyati sa tāṃllokāndurlabhāṃstri daśairapi || 47 ||
[Analyze grammar]

tasmādgaccha sahasrākṣa kuru rājyaṃ triviṣṭape |
bhūyo'pyatraiva deveśa draṣṭavyo'smi na saṃśayaḥ |
kāryakāle samāyāte śvetadvīpe yathā tathā || 48 ||
[Analyze grammar]

sūta uvāca |
tataḥ praṇamya taṃ dṛṣṭvā prajagāma śatakratuḥ |
vāsudevo'pi tatraiva sthito lokahitāya ca || 49 ||
[Analyze grammar]

evaṃ tatra dvijaśreṣṭhā jalaśāyī janārdanaḥ |
sarvalokahitārthāya saṃsthitaḥ parameśvaraḥ || 50 ||
[Analyze grammar]

yastaṃ pūjayate bhaktyā śraddhayā parayā yutaḥ |
cāturmāsye viśeṣeṇa sa yāti paramāṃ gatim || 51 ||
[Analyze grammar]

tathā devagaṇaiḥ sarvairdvārakā tatra sā kṛtā |
saṃpūjya tu narā yāṃti cāturmāsye triviṣṭapam || 52 ||
[Analyze grammar]

śeṣakāle'pi cittasthānkāmānmartyaḥ samāpnuyāt |
tasmātsarvaprayatnena pūjyā sā dvārakā naraiḥ |
sarveṣvapi hi kāleṣu cātumāsye viśeṣataḥ || 53 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ sarvapātakanāśanam |
ākhyānaṃ devadevasya supuṇyaṃ jalaśāyinaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 41

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: