Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
athāpaśyatsa viprāṇāṃ vṛndaṃ vṛndārakopamam |
saṃniviṣṭaṃ dharāpṛṣṭhe līlābhāji dvijottamāḥ || |
eke vedavidastatra vedavyākhyānatatparāḥ |
parasparaṃ susaṃkruddhā vivadaṃti jigīṣavaḥ || 2 ||
[Analyze grammar]

yajñavidyāvido'nye'pi yajñākhyānaparāyaṇāḥ |
tatra viprāḥ pradṛśyaṃte śataśo brahmavādinaḥ || 3 ||
[Analyze grammar]

anye brāhmaṇaśārdūlā vedāṃgeṣu vicakṣaṇāḥ |
pravadaṃti ca saṃdehānvṛndānāmagrataḥ sthitāḥ || 4 ||
[Analyze grammar]

vedābhyāsaparāścānye tāranādena sarvaśaḥ |
nādayaṃto diśāṃ cakraṃ tatra samyagdvijottamāḥ || 5 ||
[Analyze grammar]

anye kautūhalāviṣṭāḥ saṃcarānviṣamānmithaḥ |
papracchurjahasuścānye jñātvā mārgapravartinam || 6 ||
[Analyze grammar]

smṛtivādaparāścānye tathānye śrutipāṭhakāḥ |
saṃdehānsmṛtijānanye pṛcchaṃti ca parasparam || 7 ||
[Analyze grammar]

kīrtayaṃti tathā cānye purāṇaṃ brāhmaṇottamāḥ |
vṛddhānāṃ puratastatra sabhāmadhye vyavasthitāḥ || 8 ||
[Analyze grammar]

atha tānsa munirdṛṣṭvā brāhmaṇānsaṃśitavratān |
abhivādya tataḥ prāha sādaraṃ vinayānvitaḥ || 9 ||
[Analyze grammar]

mama buddhiḥ samutpannā śambhorāyatanaṃ prati |
kartuṃ brāhmaṇaśārdūlāstasmātsthānaṃ pradarśyatām || 10 ||
[Analyze grammar]

tavāhaṃ devadevasya śambhoḥ prāsādamuttamam |
vidhāyārādhayiṣyāmi tameva vṛṣabhadhvajam || 11 ||
[Analyze grammar]

sa evaṃ jalpamāno'pi muhurmuhurataṃdritaḥ |
na teṣāmuttaraṃ lebhe śubhaṃ vā yadi vāśubham || 12 ||
[Analyze grammar]

tataḥ kopaparītātmā samunistāndvijottamān |
śaśāpa tāraśabdena yathā śṛṇvaṃti kṛtsnaśaḥ || 13 ||
[Analyze grammar]

durvāsā uvāca |
vidyāmado dhanamadastṛtīyo'bhijanodbhavaḥ |
ete madāvaliptānāmeta eva satāṃ damāḥ || 14 ||
[Analyze grammar]

tatra ye'pi hi yuṣmākaṃ madā eva vyavasthitāḥ |
yatastato'nvaye'pyevaṃ bhaviṣyati madānvitāḥ || 15 ||
[Analyze grammar]

sadā sauhṛdanirmuktāḥ pitaro'pi sutaiḥ saha |
bhaviṣyaṃti pure hyasminkiṃ punarbāṃdhavādayaḥ || 16 ||
[Analyze grammar]

evamuktvā sa viprendro nivṛttastadanantaram |
apamānaṃ paraṃ prāpya brāhmaṇānāṃ dvijottamāḥ || 17 ||
[Analyze grammar]

atha tanmadhyago vipra āsīdvṛddhatamaḥ sudhīḥ |
suśīla iti vikhyāto vedavedāṃgapāragaḥ || 18 ||
[Analyze grammar]

sa dṛṣṭvā taṃ muniṃ kruddhaṃ gacchaṃtamapamānitam |
satvaraṃ prayayau pṛṣṭhe tiṣṭha tiṣṭheti ca bruvan || 19 ||
[Analyze grammar]

athāsādya gataṃ dūraṃ praṇipatya muniṃ ca saḥ |
provāca kṣamyatāṃ vipra viprāṇāṃ vacanānmama || 20 ||
[Analyze grammar]

etaiḥ svādhyāyasaṃpannairna śrutaṃ vacanaṃ tava |
nottaraṃ tena saṃdattaṃ satyametadbravīmyaham || 21 ||
[Analyze grammar]

tasmādbhūmirmayā dattā śaṃbhuharmyakṛte tava |
asminsthāne dvijaśreṣṭha prāsādaṃ kartumarhasi || 22 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā durvāsā harṣasaṃyutaḥ |
kṣitidānodbhavāṃ cakre svasti brāhmaṇasattamāḥ |
prāsādaṃ nirmame paścāttasya vākye vyavasthitaḥ || 23 ||
[Analyze grammar]

atha te brāhmaṇā jñātvā suśīlena vasundharā |
devatāyatanārthāya dattā tasmai tapasvine || 24 ||
[Analyze grammar]

sarve kopasamāyuktāḥ suśīlaṃ prati te dvijāḥ || 25 ||
[Analyze grammar]

tataḥ procuḥ samāsādya yena śaptā durātmanā |
vayaṃ tasmai tvayā dattā prāsādārthaṃ vasundharā || 26 ||
[Analyze grammar]

tasmāttvamapi cāsmākaṃ bāhya eva bhaviṣyasi |
suśīlo'pi hi duḥśīlo nāmnā saṃkīrtyase budhaiḥ || 27 ||
[Analyze grammar]

eṣo'pi tāpaso duṣṭo yaḥ karoti śivālayam || |
naiva tasya bhavetsiddhiścāpi varṣaśatairapi || 28 ||
[Analyze grammar]

tathā kīrtikṛtāṃ loke kīrtanaṃ kriyate naraiḥ |
tataḥ saṃpaśyatāṃ cāsya kīrtirnāsya tu durmateḥ || 29 ||
[Analyze grammar]

eṣa duḥśīlasaṃjño vai tava nāmnā bhaviṣyati |
prāsādo nāmamātreṇa na saṃpūrṇaḥ kadācana || 30 ||
[Analyze grammar]

yasmātsauhṛdanirmuktāḥ kṛtāstena vayaṃ dvijāḥ |
madaistribhiḥ samāyuktāḥ sarvānvayasamanvitāḥ || 31 ||
[Analyze grammar]

tasmādeṣo'pi pāpātmā bhaviṣyati sa kopabhāk |
taptaṃ taptaṃ tapo yena saṃprayāsyati saṃkṣayam || 32 ||
[Analyze grammar]

evamuktvātha te viprāḥ kopasaṃraktalocanāḥ |
duḥśīlaṃ saṃparityajya praviṣṭāḥ svapure tataḥ || 33 ||
[Analyze grammar]

duḥśīlo'pi bahiścakre gṛhaṃ tasya purasya ca |
devaśarmā yathāpūrvaṃ saṃtyaktaḥ puravāsibhiḥ || 34 ||
[Analyze grammar]

tasyānvaye'pi ye jātāste bāhyāḥ saṃprakīrtitāḥ |
bāhyāḥ kriyāsu sarvāsu sarveṣāṃ puravāsinām || 35 ||
[Analyze grammar]

sūta uvāca |
evaṃ teṣu dvijeṃdreṣu śāpaṃ dattvā gateṣu ca |
durvāsāḥ prāha duḥśīlaṃ kopasaṃraktalo canaḥ || 36 ||
[Analyze grammar]

mama siddhiṃ gatā maṃtrāḥ samarthāḥ śatrusaṃkṣaye |
ātharvaṇāstathā cānye vedatrayasamudbhavāḥ || 37 ||
[Analyze grammar]

tasmādetatpuraṃ kṛtsnaṃ paśupakṣi samanvitam |
nāśamadya nayiṣyāmi yathā śatrorhi duṣṭakaḥ || 38 ||
[Analyze grammar]

duḥśīla uvāca |
naitadyuktaṃ naraśreṣṭha tava kartuṃ kathaṃcana || |
brāhmaṇānāṃ kṛte karma brāhmaṇasya viśeṣataḥ || 39 ||
[Analyze grammar]

nighnaṃto vā śapaṃto vā vadaṃto vāpi niṣṭhuram |
pūjanīyāḥ sadā viprā divyāṃllokānabhīpsubhiḥ || 40 ||
[Analyze grammar]

brāhmaṇairnirjitairmene ya ātmānaṃ jayānvitam |
tāmisrādiṣu ghoreṣu narakeṣu sa pacyate || 41 ||
[Analyze grammar]

ātmanaśca parābhūtiṃ tasmādviprātsaheta vai |
ya icchedvasatiṃ svarge śāśvatīṃ dvijasattama || 42 ||
[Analyze grammar]

eteṣāṃ brāhmaṇeṃdrāṇāṃ kṣetre siddhiṃ samāgatāḥ |
maṃtrāste tatkathaṃ nāśaṃ tvameteṣāṃ kariṣyasi || 43 ||
[Analyze grammar]

brahmaghne ca surāpe ca caure bhagnavate tathā |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 44 ||
[Analyze grammar]

tasmātkopo na kartavyaḥ kṣetre cātra vyavasthitaiḥ |
kṣamāṃ kuru muniśreṣṭha kṛpāṃ kṛtvā mamopari || 45 ||
[Analyze grammar]

sūta uvāca |
sa tatheti pratijñāya tatra kṛtvāvasattapaḥ |
prāptaśca paramāṃ siddhiṃ durlabhāṃ tridaśairapi || 46 ||
[Analyze grammar]

duḥśīlākhyaḥ kṣitau so'pi prāsādaḥ khyāti māgataḥ |
yasya saṃdarśanādeva naraḥ pāpātpramucyate || 47 ||
[Analyze grammar]

tasya madhyagataṃ liṃgaṃ śuklāṣṭamyāṃ sadā naraḥ |
yaḥ paśyati kṣaṇaṃ dhyātvā narakaṃ sa na paśyati || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: