Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
citreśvaramidaṃ pīṭhamagastyamuninirmitam |
yatpramāṇaṃ yatprabhāvaṃ tadasmākaṃ prakīrtaya || 1 ||
[Analyze grammar]

sūta uvāca |
tasya pīṭhasya māhātmyaṃ vaktuṃ no śakyate dvijāḥ |
sahasreṇāpi varṣāṇāṃ mukhānāmayutairapi || 2 ||
[Analyze grammar]

tatra siddhimanuprāptāḥ śataśo'tha sahasraśaḥ |
anudhyānasamāyuktā yoginaḥ śaṃsitavratāḥ || 3 ||
[Analyze grammar]

anyapīṭheṣu yā siddhirvarṣānuṣṭhānato bhavet |
dinenaikena tāṃ siddhiṃ labhaṃte yogino dhruvam || 4 ||
[Analyze grammar]

yastatrātha rvaṇānmaṃtrāñjapecchraddhāsamanvitaḥ |
teṣāmarthodbhavaṃ kṛtsnaṃ phalaṃ prāpnoti sa dhruvam || 5 ||
[Analyze grammar]

putrakāmo narastatra puṃliṃgānyo japennaraḥ |
sa labhetepsitānputrānyadyapi syājjarānvitaḥ || 6 ||
[Analyze grammar]

garbhopaniṣadaṃ tatra putrakāmo japennaraḥ |
api vandhyāprasaṃgena syātsa putrasamanvitaḥ || 7 ||
[Analyze grammar]

śatrulokavināśāya yo japecchatarudriyam |
tasminpīṭhe'rayastasya sadyo gacchaṃti saṃkṣayam 0 || 8 ||
[Analyze grammar]

bhūtapretapiśācādirakṣārthaṃ tatra mānavaḥ |
yo japedvāmadevyaṃ ca sa syāddhi nirupadravaḥ || 9 ||
[Analyze grammar]

ko'dāditi narastatra kanyārthaṃ yo japedṛcam |
yāṃ kanyāṃ dhyāyamānastu sa tāṃ prāpnotyasaṃśayam || 10 ||
[Analyze grammar]

yo bhūpālaprasādārthamimaṃ devā niśaṃ japet |
nirargalaḥ prasādaḥ syāttasya pārthivasaṃbhavaḥ || 11 ||
[Analyze grammar]

svastrīsnehakṛteyastu taṃ patnībhiriti dvijāḥ || |
japedbhāryā bhavetsādhvī tasya sā snehavatsalā || 12 ||
[Analyze grammar]

yo lokānugrahārthāya japedaditirityapi |
tasya lokānurāgaḥ syātsalābhaśca viśeṣataḥ || 13 ||
[Analyze grammar]

vittārthī yo japettatra śrīsūktaṃ manujo dvijāḥ |
sarvatastasya vittāni samāgacchaṃtyanekaśaḥ || 14 ||
[Analyze grammar]

bhūmīti yo japetsāma bhūmyarthaṃ tatra mānavaḥ |
sa bhavedbhūpatirnūnaṃ nīcajātirapi dhruvam || 5 ||
[Analyze grammar]

japedrathaṃtaraṃ sāma yānārthaṃ tatra yo naraḥ |
sa prāpnoti hi yānāni śīghragāni śubhāni ca || 16 ||
[Analyze grammar]

gajārthī yo japettatra gaṇānāṃ dvijasattamāḥ |
sa prāpnoti gajānmartyo madaplāvitabhūtalān || 17 ||
[Analyze grammar]

na tadrakṣeti yo mantraṃ japedra kṣākṛte naraḥ |
tasya syātsarvato rakṣā sameṣu viṣameṣu ca || 18 ||
[Analyze grammar]

saptarṣaya iti śreṣṭhāṃ yo japettu samāhitaḥ |
ṛcaṃ rogavināśāya sa rogaiḥ pari mucyate || 19 ||
[Analyze grammar]

yadubhī yo japettatra grahapīḍārdito janaḥ |
sānukūlā grahāstasya prabhavaṃti na saṃśayaḥ || 20 ||
[Analyze grammar]

bhūtapīḍārdito yaśca bṛhatsāma japennaraḥ |
pitṛvajjāyate tasya sa bhūto'pyaṃtako'pi cet || 21 ||
[Analyze grammar]

yātrāsiddhikṛte yaśca japetsūktaṃ ca śākunam |
tasya saṃsidhyate yātrā yadyapi syādakiṃcanaḥ || 22 ||
[Analyze grammar]

sarpanāśāya yastatra sārpasūktaṃ japennaraḥ |
na tasya maṃdire sarpāḥ praviśaṃti kathaṃcana || 23 ||
[Analyze grammar]

viṣanāśāya yastatra japecchra ddhāsamanvitaḥ |
uttiṣṭheti viṣaṃ sadyastasya nāśaṃ prayāsyati || 24 ||
[Analyze grammar]

sthāvarajagamaṃ vāpi kṛtrimaṃ yadi vā viṣam |
tasya nāmnā viniryāti tamaḥ sūryodaye yathā || 25 ||
[Analyze grammar]

vyāghrasāma japedyastu tatra śraddhāsamanvitaḥ |
tasya vyāghrādayo vyālā jāyaṃte saumyacetasaḥ || 26 ||
[Analyze grammar]

kṛṣikarmaprasi ddhyarthaṃ yo japellāṃgalāni ca |
vṛṣṭihīne'pi loke'sminkṛṣistasya prasidhyati || 27 ||
[Analyze grammar]

ītināśāya tatraiva japeddevavrataṃ naraḥ |
tataḥ saṃkīrttanā deva ītayo yāṃti saṃkṣayam || 28 ||
[Analyze grammar]

anāvṛṣṭihate loke paṃceṃdraṃ tatra yo japet |
tasya hastakṛte home tanmaṃtraiḥ syājjalāgamaḥ || 29 ||
[Analyze grammar]

daṃṣṭrābhyā miti yastatra naraścaurārditaḥ paṭhet |
nopadravo bhavettasya kadāciccaurasaṃbhavaḥ || 30 ||
[Analyze grammar]

vivādārthaṃ japedyastu saṃsṛṣṭamiti tatra ca |
vivāde vijaya stasya pāpasyāpi prajāyate || 31 ||
[Analyze grammar]

yo ripūccāṭanārthāya naro rudraśiro japet |
tasya te ripavo yāṃti deśaṃ tyaktvā kubuddhitaḥ || 32 ||
[Analyze grammar]

mohanāya ripūṇāṃ ca yo japedviṣṇusaṃhitām |
tasya mohābhibhūtāste jāyaṃte ripavo dhruvam || 33 ||
[Analyze grammar]

vaśīkaraṇahetoryaḥ kūṣmāṃḍīḥ prajapennaraḥ |
śatravo'pi vaśe tasya kiṃ punaḥ pramadādayaḥ || 34 ||
[Analyze grammar]

yaḥ staṃbhāya ripūṇāṃ vai prājāpatyaṃ ca vāruṇam |
maṃtraṃ japeddvijaśreṣṭhāḥ samyakchraddhāparāyaṇaḥ |
maṃtrasaṃstaṃbhitāstasya jāyaṃte sarvaśatravaḥ || 35 ||
[Analyze grammar]

japetkālī karālīti yaḥ śoṣāya naro dvijāḥ |
sa śoṣayati tatkṛtsnaṃ yaccitte dhārayennaraḥ || 36 ||
[Analyze grammar]

eṣa maṃtrastadā japto hyagastyena mahātmanā |
yatprabhāvānnadīnāthastena saṃśoṣito dhruvam || 37 ||
[Analyze grammar]

etatprabhāvaṃ yatpīṭhaṃ maṃtrāṇāṃ siddhikārakam |
aihikānāṃ phalānāṃ ca tanmayā vaḥ prakīrtitam || 38 ||
[Analyze grammar]

yo vāṃchati punaḥ svargaṃ sa tatra dvijasattamāḥ |
snānaṃ karotu dānaṃ ca śrāddhaṃ cāpi viśeṣataḥ || 39 ||
[Analyze grammar]

atha vāṃchati yo mokṣaṃ virakto bhavasāgarāt |
niṣkāmastatra saṃtuṣṭastapastapyetsubuddhimān || 40 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
maṃtrajāpyasya māhātmyaṃ yattvayā naḥ prakīrtitam |
tatkathaṃ siddhimāyāti maṃtrajāpyaṃ hi sūtaja || 41 ||
[Analyze grammar]

sūta uvāca |
atra tatkathayiṣyāmi yanmayā pitṛtaḥ śrutam |
vadato brāhmaṇeṃdrasya purā durvāsaso muneḥ || 42 ||
[Analyze grammar]

tena pūrvaṃ pitā'smākaṃ pṛṣṭo durvāsasā dvijāḥ |
maṃtravādakṛte yacca śṛṇudhvaṃ susamāhitāḥ || 43 ||
[Analyze grammar]

durvāsā uvāca |
sādhayiṣyāmyahaṃ mantramabhīṣṭaṃ kamapi vratī |
tasya siddhikṛte brūhi vidhānaṃ śāstrasaṃbhavam || 44 ||
[Analyze grammar]

lomaharṣaṇa uvāca |
maṃtrāṇāṃ sādhanaṃ kaṣṭaṃ sarveṣāmapi sanmune |
pratyavāyasamopetaṃ bahucchidrasamākulam || 45 ||
[Analyze grammar]

tasmānmaṃtrakṛte siddhiṃ yadi tvaṃ vāṃchasi dvija |
camatkārapure kṣetre tatra tvaṃ gaṃtumarhasi || 46 ||
[Analyze grammar]

tatra citreśvarīpīṭhamagastyena vinirmitam |
sadyaḥ siddhikaraṃ proktaṃ mantrāṇāṃ hṛdi vartinām || 47 ||
[Analyze grammar]

na tatra jāyate chidraṃ pratyavāyo na ca dvija |
nāsiddhirvaradānena sarveṣāṃ tridivaukasām || 48 ||
[Analyze grammar]

cāturyuṃgyaṃ hi tatpīṭhaṃ sthitānāṃ siddhimāha ret |
yugānurūpataḥ sadyastato vakṣyāmyahaṃ dvija || 49 ||
[Analyze grammar]

yo yaṃ sādhayituṃ mantramicchati dvijasattama |
sa tasya pūrvamevātha lakṣamekaṃ japennaraḥ || 50 ||
[Analyze grammar]

tato bhavati saṃsiddho maṃtrārhaḥ sa naraḥ śuciḥ |
japedbrāhmaṇaśārdūla tato lakṣacatuṣṭayam |
daśāṃśena tu homaḥ syātsusamiddhe hutāśane || 51 ||
[Analyze grammar]

tatastu jāyate siddhirnūnaṃ tanmaṃtrasaṃbhavā |
tatra saumyeṣu kṛtyeṣu homaḥ siddhārthakaiḥ sitaiḥ || 52 ||
[Analyze grammar]

jātīpuṣpaiśca viprendra smṛto brāhmaṇa bhojanaiḥ |
tathā raudreṣu kṛtyeṣu raktapuṣpaiḥ saguggulaiḥ || 0 ||
[Analyze grammar]

tarpaṇaiḥ kanyakānāṃ ca homaḥ syātsa phalapradaḥ || 53 ||
[Analyze grammar]

etatkṛtayuge proktaṃ maṃtrasādhanamutta mam |
sarveṣāṃ sādhakānāṃ ca mayā proktaṃ dvijottama || 54 ||
[Analyze grammar]

etattretāyuge proktaṃ pādonaṃ mantrasādhanam |
yugmārdhaṃ dvāpare kāryaṃ caturthāṃśaṃ kalau yuge || 55 ||
[Analyze grammar]

evaṃ tatra samāsādya siddhiṃ maṃtrasamudbhavām |
tatra pīṭhe tataḥ kṛtyaṃ sādhayetsvecchayā naraḥ || 56 ||
[Analyze grammar]

śāpānugrahasāmarthyasaṃyutasteja sā'nvitaḥ |
ajeyaḥ sarvabhūtānāṃ sādhūnāṃ saṃmatastathā || 57 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā sa munistasya piturmama vaco'khilam |
tataścitreśvaraṃ pīṭhaṃ samāyāto'tha sanmuniḥ || 58 ||
[Analyze grammar]

tatra saṃsādhayāmāsa sarvānmaṃtrānyathākramam |
vidhinā śāstradṛṣṭena śraddhayā parayā yutaḥ || 59 ||
[Analyze grammar]

iti saṃsiddhamaṃtraḥ sa camatkārapuraṃ gataḥ |
viprāṇāṃ prārthanārthāya bhūmikhaṃḍakṛte dvijāḥ || 60 ||
[Analyze grammar]

iti śrīskāṃde mahapurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṃḍe hāṭakeśvarakṣetramāhātmye citreśvarīpīṭhamāhātmyavarṇanaṃnāma ṣaṭtriṃśattamo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: