Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
evaṃ teṣu prabhagneṣu hateṣu ca surottamāḥ |
prahṛṣṭamanasaḥ sarve stutvā devaṃ maheśvaram || 1 ||
[Analyze grammar]

tenaiva cātha nirmuktāḥ praṇamya ca muhurmuhuḥ |
svaṃsvaṃ sthānamathājagmuḥ śakraviṣṇupuraḥsarāḥ || 2 ||
[Analyze grammar]

te'pi dānavaśārdūlā hatāśāśca surottamaiḥ |
maṃtraṃ pracakrire sarve nāśāya tridivaukasām || 3 ||
[Analyze grammar]

teṣāṃ maṃtrayatāmeṣa niścayaḥ samapadyata |
nānyatra dharmavidhvaṃsāddevānāṃ jāyate kṣayaḥ || 4 ||
[Analyze grammar]

tasmāttapasvino yai ca ye ca yajñaparāyaṇāḥ |
tathānye niratā dharme nihantavyā niśāgame || 5 ||
[Analyze grammar]

evaṃ te niścayaṃ kṛtvā niṣkramya varuṇālayāt |
rātrau sadaiva nighnaṃti janāndharmaparāyaṇān || 6 ||
[Analyze grammar]

yatra yatra bhavedyajñaḥ satraṃ 'pyutsavo'thavā |
tatra gatvā niśāyoge prakurvaṃti janakṣayam || 7 ||
[Analyze grammar]

taiḥ prasūtā makhā dhvastā dīkṣitā vinipātitāḥ |
ṛtvijaśca tathānye'pi sāmānyā dvijasattamāḥ || 8 ||
[Analyze grammar]

āśrame munimukhyasya śāṃḍilyasya mahātmanaḥ |
sahasraṃ brāhmaṇeṃdrāṇāṃ bhakṣitaṃ tairdurātmabhiḥ || 9 ||
[Analyze grammar]

śatāni ca sahasrāṇi nihatāni dvijanmanām |
viśvāmitrasya pañcaiva saptātreścaiva dhīmataḥ || 10 ||
[Analyze grammar]

etasminneva kāle tu samastaṃ dharaṇītalam |
naṣṭayajñotsavaṃ jātaṃ kāleyabhayapīḍitam || 11 ||
[Analyze grammar]

na kaścicchayanaṃ rātrau prakaroti mahī tale |
dhṛtāyudhā janāḥ sarve tiṣṭhaṃti saha tāpasaiḥ || 12 ||
[Analyze grammar]

rātrau svapaṃti ye kecidviśvastā dharmabhājanāḥ |
teṣāmasthīni dṛśyaṃte prātareva hi kevalam || 13 ||
[Analyze grammar]

atha devagaṇāḥ sarve yajñabhāgavinākṛtāḥ |
prajagmuḥ paramāmārti brahmaviṣṇupurassarāḥ || 14 ||
[Analyze grammar]

tato gatvā samudrāṃtaṃ vadhāya suravidviṣām |
na śekurviṣamasthāṃstānmanasāpi pradharṣitum || 15 ||
[Analyze grammar]

tataḥ samudranāśāya maṃtraṃ cakruḥ suduḥkhitāḥ |
tasminnaṣṭe bhavantyeva vadhyā dānavasattamāḥ || 16 ||
[Analyze grammar]

agastyena vinā naiṣa śoṣaṃ yāsyati sāgaraḥ |
tasmātsaṃprārthayāmotra kṛtye gatvā munīśvaram || 17 ||
[Analyze grammar]

camatkārapure kṣetre sa tiṣṭhati ca sanmuniḥ |
tasmāttatraiva gacchāmo yena gacchati satvaram || 18 ||
[Analyze grammar]

evaṃ niścitya te sarve tridaśāstasya cāśramam |
saṃprāptā munimukhyasya mitrāvaruṇa janmanaḥ || 19 ||
[Analyze grammar]

so'pi sarvānsamālokya saṃprāptānsurasattamān |
prahṛṣṭaḥ sammukhastūrṇaṃ jagāmātīva sanmuniḥ || 20 ||
[Analyze grammar]

provāca prāṃjalirvākyaṃ harṣa gadgadayā girā |
brahmādīṃstānsurāndṛṣṭvā vismayotphullalocanaḥ || 21 ||
[Analyze grammar]

camatkārapuraṃ kṣetrametanmedhyamapi sthitam |
bhūyo medhyataraṃ jātaṃ yuṣmākaṃ hi samāśrayāt || 22 ||
[Analyze grammar]

tasmādvadata yatkṛtyaṃ mayā saṃsiddhyate'dhunā |
tatsarvaṃ prakariṣyāmi yadyapi syātsuduṣkaram || 23 ||
[Analyze grammar]

devā ūcuḥ |
kāleyā iti daityā ye hataśeṣāḥ suraiḥ kṛtāḥ |
te samudraṃ samāśritya nighnaṃti śubhakāriṇaḥ || 24 ||
[Analyze grammar]

śubhe nāśamanuprāpte dhruvaṃ nāśo divaukasām |
tasmātteṣāṃ vadhārthāya tvaṃ śoṣaya mahārṇavam || 25 ||
[Analyze grammar]

yena te gocaraṃ prāptā dṛṣṭerdānavasattamāḥ |
badhyaṃte vibudhaiḥ sarve jāyaṃte ca makhā iha || 26 ||
[Analyze grammar]

agastya uvāca |
ahaṃ saṃvatsarasyāṃte śoṣayiṣyāmi sāgaram |
vidyābalaṃ samāśritya yoginīnāṃ surottamāḥ || 27 ||
[Analyze grammar]

tasmādvrajata harmyāṇi yūyaṃ yāti hi vatsaram |
yāvadbhūyo'pi varṣāṃte kāryamāgamanaṃ dhruvam || 28 ||
[Analyze grammar]

tato mayā samaṃ gatvā śoṣite varuṇālaye |
haṃtavyā dānavā duṣṭā hanta yaiḥ pīḍyate jagat || 29 ||
[Analyze grammar]

tato devagaṇāḥ sarve gatāḥ svesve niketane |
agastyo'pi samudyogaṃ cakre vidyāsamudbhavam || 30 ||
[Analyze grammar]

tataḥ sarvāṇi pīṭhāni yāni saṃti dharātale |
tāni tatrānayāmāsa maṃtraśaktyā mahāmuniḥ || 31 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ teṣu saṃpūjya bhaktitaḥ |
yoginīnāṃ ca vṛndāni kanyakānāṃ viśeṣataḥ || 32 ||
[Analyze grammar]

vidyāṃ viśoṣiṇīnāma samārādhayata dvijaḥ |
pūjayitvā diśāṃ pālānkṣetrapālānapi dvijaḥ |
ākāśacāriṇīṃ caiva devatāṃ śraddhayā dvijaḥ || 33 ||
[Analyze grammar]

tataḥ saṃvatsarasyāṃte prasannā tasya devatā |
provāca vada yatkṛtyaṃ siddhāhaṃ tava sanmune || 34 ||
[Analyze grammar]

agastya uvāca |
yadi devi prasannā me tadāsyaṃ viśa satvaram |
yena saṃśoṣayāmyāśu samudraṃ devi vāgyataḥ || 35 ||
[Analyze grammar]

sā tatheti pratijñāya praviṣṭā satvaraṃ mukhe |
saṃśoṣaṇī mahāvidyā tasyarṣerbhāvitātmanaḥ || 36 ||
[Analyze grammar]

etasminnaṃtare prāptāḥ sarve devāḥ savāsavāḥ |
dhṛtāyudhakarā hṛṣṭāḥ saṃnaddhā yuddhahetave || 37 ||
[Analyze grammar]

tataḥ saṃprasthito vipro devaiḥ sarvaiḥ samāhitaḥ |
vārirāśiṃ samuddiśya saṃśuṣkavadanastadā || 38 ||
[Analyze grammar]

atha gatvā samudrāṃtaṃ stūyamāno divālayaiḥ |
pipāsākulito'tīva sarvāndevānuvāca ha || 39 ||
[Analyze grammar]

eṣo'haṃ sāgaraṃ sadyaḥ śoṣayiṣyāmi sāṃpratam |
yūyaṃ bhavata sodyogā vadhāya suravidviṣām || 40 ||
[Analyze grammar]

sūta uvāca |
evamuktvā muniḥ so'tha matsyakacchapasaṃkulam |
helayā prapapau kṛtsnaṃ grāhaiḥ kīrṇaṃ mahārṇavam || 41 ||
[Analyze grammar]

tataḥ sthalopame jāte te daityāḥ surasattamaiḥ |
vadhyante niśitairbāṇaiḥ samantādvijigīṣubhiḥ || 42 ||
[Analyze grammar]

atha kṛtvā mahadyuddhaṃ yathā śaktyātidāruṇam |
hatabhūyiṣṭhaśeṣā ye bhittvā bhūmiṃ gatā adhaḥ || 43 ||
[Analyze grammar]

tataḥ procuḥ surāḥ sarve stutvā taṃ munisattamam |
parityaja jalaṃ bhūyaḥ pūraṇārthaṃ mahodadheḥ || 44 ||
[Analyze grammar]

naiṣā vasumatī vipra samudreṇa vinākṛtā |
rājate vastusaṃtyaktā yathā nārī vibhūṣitā || 45 ||
[Analyze grammar]

agastya uvāca || |
yā mayā'rādhitā vidyā varṣaṃyāvatpraśoṣaṇī |
tayā pītamidaṃ toyaṃ pariṇāmagataṃ tathā || 46 ||
[Analyze grammar]

eṣa yāsyati vai pūrtiṃ bhūyo'pi varuṇālayaḥ |
khātaścāgādhatāṃ prāpto gaṃgātoyaiḥ sunirmalaiḥ || 47 ||
[Analyze grammar]

sagaronāma bhūpālo bhaviṣyati mahītale |
tatputrāḥ ṣaṣṭisāhasrāḥ khaniṣyaṃti na saṃśayaḥ || 48 ||
[Analyze grammar]

tasyaivānvayavānrājā bhaviṣyati bhagīrathaḥ |
sa jñātikāraṇādgaṃgāṃ brahmāṃḍādānayiṣyati || 49 ||
[Analyze grammar]

pravāheṇa tatastasyāḥ samaṃtādaṃbhasāṃnidhiḥ |
bhaviṣyati susaṃpūrṇaḥ satyametanmayoditam || 50 ||
[Analyze grammar]

devā ūcuḥ |
devakṛtyaṃ muniśreṣṭha bhavatā hyupapāditam |
tasmātprārthaya cittasthaṃ varaṃ sarvaṃ munīśvara || 51 ||
[Analyze grammar]

agastya uvāca |
camatkārapure kṣetre mayā pīṭhānyaśeṣataḥ |
ānītāni prabhāvena maṃtrāṇāṃ surasattamāḥ || 52 ||
[Analyze grammar]

tasmātteṣāṃ sadā vāsastatraivāstu prabhāvataḥ |
sarvāsāṃ yoginīnāṃ ca mātṝṇāṃ ca viśeṣataḥ || 53 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ tāni yaḥ śraddhayā'nvitaḥ |
pūjayiṣyati tasya syātsamastaṃ manasepsitam || 54 ||
[Analyze grammar]

devā ūcuḥ |
yasmāccitrāṇi pīṭhāni tvayānītāni tatra hi |
tasmāccitreśvaraṃ nāma pīṭhamekaṃ bhaviṣyati || 55 ||
[Analyze grammar]

yo yaṃ kāmamabhidhyāya tatra pūjāṃ kariṣyati |
yoginīnāṃ ca vidyānāṃ mātṝṇāṃ ca viśeṣataḥ || 56 ||
[Analyze grammar]

taṃtaṃ kāmaṃ naraḥ śīghraṃ saṃprāpsyati mahāmune |
asmākaṃ varadānena yadyapi syātsupāpakṛt || 57 ||
[Analyze grammar]

evamuktvā surāḥ sarve tamāmantrya munīśvaram |
gatāstriviṣṭapaṃ hṛṣṭāḥ so'pyagastyaḥ svamāśramam || 58 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ yathā sa payasāṃnidhiḥ |
agastyena purā pīto devakāryaprasiddhaye || 59 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye'gastyakṛtasamudra prāśanavṛttāṃte'gastyāhūtapīṭhasamūhasya devaiścitreśvarapīṭhanāmapūrvakavarapradānavarṇanaṃnāma pañcatriṃśattamo'dhyāyaḥ || 35 || || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: