Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
yadetadbhavatā proktaṃ taṃ muniṃ prati sūtaja |
tvayā purā surārthāya prapītaḥ payasāṃnidhiḥ || 1 ||
[Analyze grammar]

tattvaṃ sūtaja no brūhi vistareṇa mahāmate |
yathā tena purā pīto muninā payasāṃnidhiḥ || 2 ||
[Analyze grammar]

sūta uvāca |
kāleyā iti vikhyātāḥ purā dānavasattamāḥ |
saṃbhūtāḥ sarvadevānāṃ vīryotsāhapraṇāśakāḥ || 3 ||
[Analyze grammar]

tatastaiḥ pīḍitaṃ dṛṣṭvā viṣṇunā prabhaviṣṇunā |
trailokyaṃ śaktiyogena prokto devo maheśvaraḥ || 4 ||
[Analyze grammar]

etadīśāna daiteyaistrailokyaṃ paripīḍitam |
kālikeyairmahāvīryestasmātkāryo mahāhavaḥ |
adyaiva taiḥ samaṃ deva samāsādya dharātalam || 5 ||
[Analyze grammar]

tato viṣṇuśca rudraśca sahasrākṣaḥ suraiḥ saha |
śitaśastradharāḥ sarve saṃprāptā dharaṇītalam || 6 ||
[Analyze grammar]

atha te dānavāḥ sarve śrutvā devānsamāgatān |
yuddhārthaṃ sahasā jagmuḥ saṃmukhāḥ kopasaṃyutāḥ || 7 ||
[Analyze grammar]

tato'bhavanmahāyuddhaṃ devānāṃ dānavaiḥ saha |
trailokyaṃ kaṃpitaṃ yena samastaṃ bhaya vihvalam || 8 ||
[Analyze grammar]

atha kālaprabhonāma dānavo balagarvitaḥ |
sa śakraṃ purato dṛṣṭvā vajrocchritakaraṃ sthitam |
provāca prahasanvākyaṃ meghagambhīraniḥsvanaḥ || 9 ||
[Analyze grammar]

muṃca vajra sahasrākṣa paśyāmi tava pauruṣam |
cirātprāpto'si me dṛṣṭiṃ diṣṭyā tvaṃ tridiveśvaraḥ || 10 ||
[Analyze grammar]

tataścikṣepa saṃkruddhastasya vajraṃ śatakratuḥ |
so'pi tallīlayā dhṛtvā jagṛhe savyapāṇinā || 11 ||
[Analyze grammar]

tataḥ śakraṃ samuddiśya gadāṃ gurvīṃ mumoca saḥ |
sarvāyasamayīṃ raudrāṃ yamajihvāmivāparām || 12 ||
[Analyze grammar]

tayā hataḥ sahasrākṣo visaṃjño rudhiraplutaḥ |
dhvajayaṣṭiṃ samāśritya saṃniviṣṭo rathopari || 13 ||
[Analyze grammar]

atha taṃ mātalirdṛṣṭvā visaṃjñaṃ valaghātinam |
prāṅmukhaṃ ca rathaṃ cakre saṃsmaransārathernayam || 14 ||
[Analyze grammar]

tataḥ parāṅmukhībhūte rathe śakrasya saṃgare |
dudruvurbhayasaṃtrastāḥ sarve devāḥ samaṃtataḥ || 15 ||
[Analyze grammar]

ādityā vasavo rudrā viśvedevā marudgaṇāḥ |
vrīḍāṃ vihāya vidhvastāḥ pṛṣṭhadeśe śitaiḥ śaraiḥ || 16 ||
[Analyze grammar]

atha bhagnaṃ balaṃ dṛṣṭvā dānavairmadhusūdanaḥ |
āruhya garuḍaṃ tūrṇaṃ kālaprabhamupādravat || 17 ||
[Analyze grammar]

tataste dānavāḥ sarve parivārya śitaiḥ śaraiḥ |
samyagācchādayāmāsurgarjamānā muhurmuhuḥ || 8 ||
[Analyze grammar]

sa tairācchādito viṣṇuḥ śuśubhe ca samaṃtataḥ |
samyakpulakitāṃgaśca raktācala ivāparaḥ || 19 ||
[Analyze grammar]

tataḥ śārṅgavinirmuktaiḥ śaraiḥ kaṃkapatatribhiḥ |
chedayitveṣujālāni daiteyānnijaghāna saḥ || 20 ||
[Analyze grammar]

tato daityagaṇāḥ sarve hanyamānā surāriṇā |
trātāraṃ nābhyagacchaṃta mṛgāḥ siṃhārditā iva || 21 ||
[Analyze grammar]

etasminnaṃtare daityaḥ kālakhaṃja iti smṛtaḥ |
sa kopavaśamāpanno vāsudevamupādravat || 22 ||
[Analyze grammar]

sa hatvā pañcabhirbāṇairvāsudevaṃ śilā śitaiḥ |
jaghāna garuḍaṃ kruddho daśabhirnataparvabhiḥ || 23 ||
[Analyze grammar]

tataḥ sudarśanaṃ cakraṃ tasya daityasya mādhavaḥ |
pramumoca vadhārthāya jvālāmālāsamāvṛtam || 24 ||
[Analyze grammar]

so'pi taccakramālokya vāsudevakarāccyutam |
āgacchaṃtaṃ prasāryāsyaṃ grastuṃ tatsaṃmukho yayau || 25 ||
[Analyze grammar]

agrasacca mahādaityastiṣṭhatiṣṭheti cābravīt |
vāsudevaṃ samuddiśya tataścikṣepa sāyakān || 26 ||
[Analyze grammar]

tataścakrī sa daityena grastacakreṇa tāḍitaḥ |
suparṇena samāyukto jagāma viṣamāṃ vyathām || 27 ||
[Analyze grammar]

etasminnaṃtare kruddho bhagavāṃstripurāṃtakaḥ |
dṛṣṭvā hariṃ tathābhūtaṃ śakraṃ cāpi parāṅmukham || 28 ||
[Analyze grammar]

tataḥ śūlaprahāreṇa taṃ nihatya danoḥ sutam |
śaraiḥ pinākanirmuktairjaghānoccaistathā parān || 29 ||
[Analyze grammar]

kālaprabhaṃ prakālaṃ ca kālāsyaṃ kālavigraham |
jaghāna bhagavāñchaṃbhustathānyānapi nāyakān || 30 ||
[Analyze grammar]

tataḥ pradhānāste sarve dānavā apidāruṇāḥ |
palāyanaparā jātā nirutsāhā dviṣajjaye || 31 ||
[Analyze grammar]

tataḥ śakraśca viṣṇuśca labdhasaṃjñau dhṛtāyudhau |
ślāghayaṃtau mahādevaṃ saṃsthitau raṇamūrdhani || 32 ||
[Analyze grammar]

etasminnaṃtare bhagnānsamudvīkṣya danoḥ sutān |
jaghnuḥ śaraśataiḥ śastraiḥ sarve devāḥ savāsavāḥ || 33 ||
[Analyze grammar]

atha te hatabhūyiṣṭhā dānavā balavattarāḥ |
hanyamānāḥ śitairbāṇaistridaśairjitakāśibhiḥ || 34 ||
[Analyze grammar]

agamyaṃ manasā teṣāṃ praviṣṭā varuṇālayam |
śastraiśca kṣatasarvāṃgā hatanāthāḥ suduḥkhitāḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: