Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tathānyo'sti dvijaśreṣṭhāstasminkṣetre śubhāvahe |
saptarṣīṇāṃ suvikhyāta āśramaḥ sarvakāmadaḥ || 1 ||
[Analyze grammar]

tatra śrāvaṇamāsasya paṃcadaśyāṃ samāhitaḥ |
yaḥ karoti naraḥ snānaṃ sa labhedvāṃchitaṃ phalam || 2 ||
[Analyze grammar]

kandamūlaphalaiḥ śākairyastatra śrāddhamācaret |
sa prāpnoti phalaṃ kṛtsnaṃ rājasūyāśvamedhayoḥ || 3 ||
[Analyze grammar]

paṃcamyāṃ śuklapakṣe tu māsi bhādrapade dvijāḥ |
yastānpūjayate bhaktyā puṣpadhūpānulepanaiḥ |
vidhinānena viprendrāḥ sarvāneva yathākramam || 4 ||
[Analyze grammar]

oṃ atraye namaḥ |
oṃ vasiṣṭhāya namaḥ |
oṃ kaśyapāya namaḥ |
oṃ bharadvājāya namaḥ |
oṃ gautamāya namaḥ |
oṃ kauśikāya namaḥ |
oṃ jamadagnaye namaḥ |
oṃ aruṃdhatyai namaḥ |
pūjāmaṃtraḥ |
jahnukanyāpavitrāṃgā gṛhītajapamālikāḥ |
gṛhṇaṃtvarghaṃ mayā dattamṛṣayaḥ sarvakāmadāḥ || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tatra saptarṣibhistīrthaṃ kasminkāle vyavasthitam |
vistarātsūtaja brūhi paraṃ kautūhalaṃ hi naḥ || 6 ||
[Analyze grammar]

sūta uvāca |
anāvṛṣṭiḥ purā jātā loke dvādaśavārṣikī |
sarvoṣadhikṣayo jātastato lokāḥ kṣayārditāḥ || 7 ||
[Analyze grammar]

asthiśeṣā nirutsāhāstyaktadharmavratakriyāḥ |
abhakṣyabhakṣaṇaparāstathaivāpeyapāyinaḥ || 8 ||
[Analyze grammar]

tyajaṃti mātaraḥ putrānkalatrāṇi tathā narāḥ |
bhṛtyānsvānapi vitteśāḥ kā kathānyasamudbhavān || 9 ||
[Analyze grammar]

saṃtyaktānyagnihotrāṇi brāhmaṇairyājakairapi |
vratāni vratibhirdāṃtairapi vṛddhatamairdvijāḥ || 10 ||
[Analyze grammar]

dṛśyate caiva yatraiva sasyaṃ vāpi kathaṃcana |
hriyate lajjayā hīnaistatra kṣutkṣāmakairnaraiḥ || 11 ||
[Analyze grammar]

evamannakṣaye jāte pīḍite dharaṇītale |
saptarṣayaḥ kṣudhāviṣṭā babhramustatratatra ca || 12 ||
[Analyze grammar]

atriścaiva vasiṣṭhaśca kaśyapaḥ sumahātapāḥ |
bharadvājastathā cānyo gautamaḥ saṃśitavrataḥ |
kauśiko jamadagniśca tathaivāruṃdhatī satī || 13 ||
[Analyze grammar]

atha teṣāṃ samastānāṃ caṃḍābhūtparicārikā |
paśuvaktrastathā bhṛtyo vinayena samavitaḥ || 14 ||
[Analyze grammar]

tataste viṣayaṃ prāptā vṛṣādarbhimahīpateḥ |
kṣutkṣāmā munayo'tyarthaṃ deśe cānartasaṃjñake || 15 ||
[Analyze grammar]

tatra bhikṣākṛte bhrāṃtāstataścaiva gṛhādgṛham |
na grāsamapi sasyasya prāpnuvaṃste dvijottamāḥ || 6 ||
[Analyze grammar]

tatastaiḥ patito bhūmau dṛṣṭo mṛtakumārakaḥ |
maṃtrayitvā mithaḥ paścādgṛhīto bhakṣaṇāya ca || 17 ||
[Analyze grammar]

apacanyāvadagnau taṃ kṣudhayā paripīḍitāḥ |
vṛṣādarbhirnṛpaḥ prāptaḥ śrutvā teṣāṃ viceṣṭitam || 18 ||
[Analyze grammar]

vṛṣādarbhiruvāca |
kimidaṃ garhitaṃ karma kriyate munisattamāḥ |
rākṣasānāmayaṃ dharmo mahāmāṃsasya bhakṣaṇam || 19 ||
[Analyze grammar]

so'haṃ sasyaṃ pradāsyāmi grāmānvrīhīnyavānapi |
mama vākyādasaṃdigdhaṃ tyajardhvaṃ mṛtabālakam || 20 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
prāyaścittaṃ samādiṣṭaṃ mahāmāṃsasya bhakṣaṇāt |
pratigrahasya bhūpālā dāpatkāle'pi no nṛpa || 21 ||
[Analyze grammar]

paścāttapaścariṣyāmo mahāmāṃsasamudbhavam |
pātakaṃ nāśayiṣyāmo bhakṣayāmo vayaṃ tataḥ || 22 ||
[Analyze grammar]

vṛṣādarbhi ruvāca |
pratigraho dvijātīnāṃ proktā vṛttiraniṃditā |
grāhyo mattastataḥ sarvairnātra kāryā vicāraṇā || 23 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
rāja pratigraho ghoro madhvāsvādo viṣopamaḥ |
sa dūrādbrāhmaṇaistyājyo viśeṣātkṛtibhirnṛpa || 24 ||
[Analyze grammar]

daśasūnāsamaścakrī daśacakrisamo dhvajī |
daśa dhvajisamā veśyā daśaveśyāsamo nṛpaḥ || 25 ||
[Analyze grammar]

daśasūnāsahasreṇa tulyo rājapratigrahaḥ |
kastasya pratigṛhṇāti lobhāḍhyo brāhmaṇo yathā || 26 ||
[Analyze grammar]

rauravādiṣu sarveṣu narakeṣu sa pacyate |
tasmādgaccha gṛhe bhūpa svasti te'stu sadaiva hi || 27 ||
[Analyze grammar]

vayamanyatra yāsyāmo grahīṣyāmo na te dhanam |
evamuktvātha te sarve munayaḥ śaṃsitavratāḥ || 28 ||
[Analyze grammar]

parityajya kumāraṃ taṃ mṛtaṃ tamapi bhūmipam |
camatkārapuraṃ kṣetraṃ samuddiśya tato yayuḥ || 29 ||
[Analyze grammar]

so'pi rājā tatastaistu bhartsito'tiruṣānvitaḥ |
jijñāsārthaṃ tatasteṣāṃ cakre karma dvijottamāḥ || 30 ||
[Analyze grammar]

tataḥ suvarṇapūrṇāni vidhāyodumbarāṇi ca |
teṣāṃ mārgāgrato bhūmau samaṃtādatha cākṣipat || 31 ||
[Analyze grammar]

sūta uvāca |
atha te munayo dṛṣṭvā patitāni dharātale |
udumbarāṇi saṃdṛṣṭvā jagṛhuḥ kṣudhayārditāḥ || 32 ||
[Analyze grammar]

atha tāni samālakṣya gurūṇi munisattamāḥ |
atrirekaṃ parisphoṭya suvarṇaṃ vīkṣya cābravīt || 33 ||
[Analyze grammar]

atriruvāca |
nāsmākaṃ munayo'jñānaṃ nāsmākaṃ gṛhabuddhayaḥ |
haimānimānvijānaṃto grahīṣyāma udumbarān || 34 ||
[Analyze grammar]

tasmādetāni saṃtyajya hemagarbhāṇi dūrataḥ |
udumbarāṇi yāsyāmaḥ phalāni vigataspṛhāḥ || 35 ||
[Analyze grammar]

sārvabhaumo mahīpāla eko'nyaśca nirīhakaḥ |
subhagastu tayornityaṃ bhūyādbhūyo nirīhakaḥ || 36 ||
[Analyze grammar]

dharmārthamapi viprāṇāṃ saṃcayo'rthasya garhitaḥ |
prakṣālanāddhi paṃkasya dūrādasparśanaṃ varam || 37 ||
[Analyze grammar]

tyajataḥ saṃcayānsarvānyāṃti hānimupadravāḥ |
na hi sarvārthavānkaściddṛśyate nirupadravaḥ || 38 ||
[Analyze grammar]

nirdhanatvaṃ tathā rājyaṃ tulāyāṃ dhārayedbudhaḥ |
akiṃcanatvamadhikaṃ jāyate saṃmatirmama || 39 ||
[Analyze grammar]

kaśyapa uvāca |
anartho'yaṃ mune prāpto yadarthasya parigrahaḥ |
arthaiśvaryavimūḍhātmā śreyasā mucyate hi saḥ || 40 ||
[Analyze grammar]

arthasaṃpadvimohāya vimoho narakāya ca |
tasmādarthaṃ prayatnena śreyo'rthī dūratastyajet || 41 ||
[Analyze grammar]

yorthena sādhyate dharmaḥ kṣayiṣṇuḥ sa prakīrtitaḥ |
yaḥ punastapasā sādhyaḥ sa mokṣāyeti me matiḥ || 42 ||
[Analyze grammar]

bharadvāja uvāca |
jīryaṃti jīryataḥ keśā daṃtā jīryaṃti jīryataḥ |
cakṣuḥ śrotre tathā puṃsastṛṣṇaikā taruṇāyate || 43 ||
[Analyze grammar]

sūcyā sūtraṃ yathā vastraṃ saṃcārayati sūcikā |
tadvatsaṃsārasūtraṃ ca vāṃchayātmā nayatyasau || 44 ||
[Analyze grammar]

yathā śṛṃgaṃ hi kāyena varddhamānena vardhate |
tadvattṛṣṇāpi vittena varddhamānena varddhate || 45 ||
[Analyze grammar]

anaṃtapārā duṣpūrā tṛṣṇā duḥkhaśatāvahā |
adharmabahulā caiva tasmāttāṃ parivarjayet || 46 ||
[Analyze grammar]

gautama uvāca |
saṃtuṣṭaḥ kena cālyo'sti phalairapi vivarjitaḥ |
sarvopīndriyalaulyena saṃkaṭe bhramati dvijāḥ || 47 ||
[Analyze grammar]

sarvatra saṃpadastasya saṃtuṣṭaṃ yasya mānasam |
upānadgūḍhapādasya nanu carmāstṛteva bhūḥ || 48 ||
[Analyze grammar]

saṃtoṣāmṛtatṛptānāṃ yatsukhaṃ śāṃtacetasām |
kutastaddhanalubdhānāmitaścetaśca dhāvatām || 49 ||
[Analyze grammar]

asaṃtoṣaḥ paraṃ duḥkhaṃ saṃtoṣaḥ paramaṃ sukham |
sukhārthī puruṣastasmātsaṃtuṣṭaḥ satataṃ bhavet || 50 ||
[Analyze grammar]

viśvāmitra uvāca |
kāmaṃ kāmayamānasya yadi kāmaḥ sa sidhyati |
tathānyo jāyate puṃsastatkṣaṇādeva kalpitaḥ || 51 ||
[Analyze grammar]

na jātu kāmī kāmānāṃ sahasrairapi tuṣyati |
haviṣā kṛṣṇavartmeva vāṃchā tasya vivardhate || 52 ||
[Analyze grammar]

kāmānabhilaṣanmohānna naraḥ sukhamāpnuyāt |
śyenālayatarucchāyāṃ vrajanniva kapiñjalaḥ || 53 ||
[Analyze grammar]

nityaṃ sāgaraparyantāṃ yo bhuṅkte pṛthivīmimām |
tulyāśmakāścanaścaiva sa kṛtārtho mahīpateḥ || 54 ||
[Analyze grammar]

jamadagniruvāca |
yo'rthaṃ prāpyādhamo vipraḥ śocitavyepi hṛṣyati |
na ca paśyati mandātmā narakaṃ cā kutobhayaḥ || 55 ||
[Analyze grammar]

pratigrahasamarthānāṃ nivṛttānāṃ pratigrahāt |
ya eva dadatāṃ lokāsta evāpratigṛhṇatām || 56 ||
[Analyze grammar]

arundhatyuvāca |
bisataṃturyathā'nanto nālamāsādya saṃsthitaḥ |
tṛṣṇā caivamanādyantā sthitā dehe śarīriṇām || 57 ||
[Analyze grammar]

yā dustyajā durmatibhiryā na jīryati jīryataḥ |
yā'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham || 58 ||
[Analyze grammar]

caṇḍovāca || sarpādivaddhanādyasmādbibhyatīme mameśvarāḥ |
yatastato viśeṣeṇa kasmāttasmādbhayaṃ mama || 56 ||
[Analyze grammar]

paśumukha uvāca || yadācaranti vidvāṃsaḥ sadā dharmaparāyaṇāḥ |
tadeva viduṣā kāryamātmano hitamicchatā || 60 ||
[Analyze grammar]

sūta uvāca |
ityuktvā hemagarbhāṇi tyaktvā tāni phalāni ca |
ṛṣayo jagmuranyatra sarva eva dṛḍhavratāḥ || 6 ||
[Analyze grammar]

camatkārapurekṣetre viviśuste tataḥ param |
dadṛśuḥ sahasā prāptaṃ parivrājaṃ śunomukham || 62 ||
[Analyze grammar]

tenaiva sahitāstatra gatvā kiñcidvanāntaram |
dṛṣṭavantastato hṛdyaṃ saraḥ paṃkajaśobhitam || 63 ||
[Analyze grammar]

tato bubhukṣayāviṣṭā bisānyādāya bhūriśaḥ |
tīre nikṣipya sarasaścakruḥ puṇyāṃ jala kriyām || 64 ||
[Analyze grammar]

athottīryajalātsarve te sametya parasparam |
bisāni tānyapaśyanta idaṃ vacanamabruvan || 65 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kena kṣudhābhitaptānāmasmākaṃ nirdayātmanā |
mṛṇālāni samastāni sthānādasmāddhṛtāni ca || 66 ||
[Analyze grammar]

te śaṃkamānā anyonyamṛṣayaḥ śaṃsitavratāḥ |
pracakruḥ śapathānraudrānātmanaḥ praviśuddhaye || 67 ||
[Analyze grammar]

kaśyapa uvāca |
sarvabhakṣaḥ sadā so'stu nyāsalobhaṃ karotu vā |
kūṭasākṣitvamabhye tu bisastainyaṃ karoti yaḥ || 68 ||
[Analyze grammar]

dharmaṃ karotu daṃbhena rājānaṃ copasevatām |
madhumāṃsaṃ sadāśnātu bisastainyaṃ karoti yaḥ || 69 ||
[Analyze grammar]

vasiṣṭha uvāca |
anṛtau maithunaṃ yātu divā vāpyatha parvaṇi |
atithiḥ syāttato'nyonyaṃ bisastainyaṃ karoti yaḥ || 70 ||
[Analyze grammar]

bharadvāja uvāca |
yodhigamya guroḥ śāstraṃ niṣkrayaṃ na prayacchati |
tasyainasā sa yuktostu bisastainyaṃ karoti yaḥ || 71 ||
[Analyze grammar]

nṛśaṃso'stu sa sarvatra samṛddhyā cāpyahaṃkṛtaḥ |
matsarī piśunaścaiva bisastainyaṃ karoti yaḥ || 72 ||
[Analyze grammar]

viśvāmitra uvāca |
ekākī mṛṣṭama śnātu praśaṃsyādatha cātmanaḥ |
vedavikrayakartāstu bisastainyaṃ karoti yaḥ || 73 ||
[Analyze grammar]

jamadagniruvāca |
kanyāṃ yacchatu vṛddhāya sa bhūyādvṛṣalī patiḥ |
astu vārdhuṣiko nityaṃ bisastainyaṃ karoti yaḥ || 74 ||
[Analyze grammar]

gautama uvāca |
sa gṛhṇātvavikādānaṃ karotu hayavikrayam |
prakaro tu gurorniṃdāṃ bisastainyaṃ karoti yaḥ || 75 ||
[Analyze grammar]

atriruvāca |
mātaraṃ pitaraṃ nityaṃ durmatiḥ so'vamanyatām |
śūdraṃ pṛcchatu dharmārthaṃ bisastainyaṃ karoti yaḥ || 76 ||
[Analyze grammar]

pratiśrutya na yo dadyādbrāhmaṇāya gavādikam |
tasyainasā sa yujyeta bisastainyaṃ karoti yaḥ |||| 77 ||
[Analyze grammar]

aruṃdhatyuvāca |
karotu patyuḥ pūrvaṃ sā bhojanaṃ śayanaṃ tathā |
nārī duṣṭasamācārā bisastainyaṃ karoti yā || 78 ||
[Analyze grammar]

caṇḍovāca |
svāminaḥ pratikūlāstu dharmadveṣaṃ karotu ca |
sādhudveṣaparā caiva bisastainyaṃ karoti yā || 79 ||
[Analyze grammar]

paśumukha uvāca |
svāmidroharato nityaṃ sa bhūyātpāpakṛnnaraḥ |
sādhu dveṣaparaścaiva bisastainyaṃ karoti yaḥ || 80 ||
[Analyze grammar]

śunomukha uvāca |
vedānsa paṭhatu nyāyādgṛhasthaḥ syātpriyātithiḥ |
satyaṃ vadatu cājasraṃ bisastainyaṃ karoti yaḥ || 81 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
iṣṭa eva dvijātīnāṃ yastvayā śapathaḥ kṛtaḥ |
bisastainyaṃ hi cāsmākaṃ tannūnaṃ bhavatā kṛtam || 82 ||
[Analyze grammar]

śunomukha uvāca |
mayā hṛtāni sarveṣāṃ bisānīmāni vo dvijāḥ |
dharmānvai śrotukāmena māṃ jānīta puraṃdaram || 83 ||
[Analyze grammar]

yuṣmākaṃ parituṣṭo'smi lobhābhāvāddvijottamāḥ |
tasmātsvargaṃ mayā sārddhaṃ śīghramāgamyatāmiti |ा || 84 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
mokṣamārgaṃ samāsaktā na vayaṃ svargalipsavaḥ |
tasmāttapaścariṣyāmaḥ sarasīha vimuktaye || 85 ||
[Analyze grammar]

pūrṇā sāgaraparyaṃtāṃ caritvā pṛthivī mimām |
prāṇayātrāṃ prakurvāṇā mṛṇālairmunisattamāḥ |
tasmādgaccha tava śreyo bhūyādasmātsamāgamāt || 86 ||
[Analyze grammar]

śakra uvāca |
na vṛthā darśanaṃ me syātkadācidapi suvratāḥ |
tasmādgṛhṇīta yaccitte sadābhīṣṭaṃ vyavasthitam || 87 ||
[Analyze grammar]

ṛṣaya ūcuḥ ||
āśramo'yaṃ suvikhyāto bhūyācchakra mahītale |
nāmnāsmākaṃ tathā nṛṇāṃ sarvapātakanāśanaḥ || 88 ||
[Analyze grammar]

vayaṃ sthāsyāmahe nityamatraiva surasattama |
tapo'rthaṃ bhāvitātmāno yāvanmokṣagatirdhruvā || 89 ||
[Analyze grammar]

indra uvāca |
trailokye'pi suvikhyāta āśramo vo bhaviṣyati |
tathā kāmapradaścaiva lokānāṃ saṃbhaviṣyati || 90 ||
[Analyze grammar]

yo yaṃ kāmamabhidhyāya śrāddhamatra kariṣyati |
śrāvaṇe paurṇamāsyāṃ ca sa taṃ sarvamavā psyati || 91 ||
[Analyze grammar]

niṣkāmo vā naro yastu śrāddhaṃ dānamathāpi vā |
prakariṣyati mokṣaṃ sa samavāpsyatyasaṃśayam || 92 ||
[Analyze grammar]

ye cātra dehaṃ tyakṣyaṃti yuṣmākaṃ cāśrame śubhe |
api pāpasamāyuktāste yāsyaṃti parāṃ gatim || 93 ||
[Analyze grammar]

iṃgudairbadarairvāpi bilvairbhallātakairapi |
pitṝnuddiśya yaḥ śrāddhaṃ kariṣyati samāhitaḥ || 94 ||
[Analyze grammar]

sa yāsyati parāṃ siddhiṃ durlabhāṃ tridaśairapi |
sarvapāpavinirmuktaḥ stūyamānaśca kiṃnaraiḥ || 95 ||
[Analyze grammar]

sūta uvāca |
evamuktvā sahasrākṣastaiḥ sarvairabhinaṃditaḥ || 0 ||
[Analyze grammar]

jagāmādarśanaṃ te'pi sthitāstatra dvijottamāḥ || 96 ||
[Analyze grammar]

tataḥ kāle gate te'pi kṛtvā tīvraṃ mahattapaḥ |
saṃprāptāḥ paramaṃ sthānaṃ jarāmaraṇavarjitam || 97 ||
[Analyze grammar]

taistatra sthāpitaṃ liṅgaṃ devadevasya śūlinaḥ |
tasya saṃdarśanādeva naraḥ pāpādvimucyate || 98 ||
[Analyze grammar]

yastalliṃgaṃ punarbhaktyā puṣpadhūpānulepanaiḥ |
arcayetsa dhruvaṃ muktiṃ prāpnoti dvijasattamāḥ || 99 ||
[Analyze grammar]

etatpavitra māyuṣyaṃ sarvapātakanāśanam |
saptarṣoṇāṃ samākhyātamāśramasyānukīrtanam || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: