Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tathānyadapi tatrāsti nāgatīrthamanuttamam |
yatra snātasya sarpāṇāṃ na bhayaṃ jāyate kvacit || 1 ||
[Analyze grammar]

tatra śrāvaṇapañcamyāṃ yo naraḥ snānamācaret |
kṛṣṇāyāṃ na bhayaṃ tasya kule'pi syādaheḥ kvacit || 2 ||
[Analyze grammar]

tatra pūrvaṃ tapastaptaṃ mātuḥ śāpaprapīḍitaiḥ |
śeṣa prabhṛtināgaistu muktihetorhutāśanāt || 3 ||
[Analyze grammar]

kambalāśvatarau nāgau tathā khyātau dharātale |
tatra taptvā tapastīvraṃ saṃsiddhiṃ paramāṃ gatau || 4 ||
[Analyze grammar]

anaṃto vāsukiścaiva takṣakaśca mahāvalaḥ |
karkoṭaścaiva nāgendro maṇikaṇṭhastathāparaḥ || 5 ||
[Analyze grammar]

airāvatastathā śaṃkhaḥ puṇḍarīko mahāviṣaḥ |
śeṣapūrvāḥ smṛtā nāgā ete'tra nava nāyakāḥ || 6 ||
[Analyze grammar]

eteṣāṃ putrapautrāśca teṣāmapi vibhūtibhiḥ |
asaṃkhyābhiridaṃ vyāptaṃ samastaṃ dharaṇītalam || 7 ||
[Analyze grammar]

atha te kuṭilā duṣṭā bhakṣayaṃti sadā janān |
bahutvādapi saṃsparśādaparādhaṃ vināpi ca || 8 ||
[Analyze grammar]

tataḥ prajā imāḥ sarvā brahmāṇaṃ śaraṇaṃ gatāḥ |
pīḍitāḥ sma suraśreṣṭha sarpebhyo rakṣa satvaram || 9 ||
[Analyze grammar]

yāvanna śūnyatāṃ yāti sakalaṃ vasudhātalam |
vyāptaṃ sarvaistataḥ sarpairviṣāḍhyairatibhīṣaṇaiḥ || 10 ||
[Analyze grammar]

atha tānabravīdbrahmā śeṣādyānnavanāyakān |
svasaṃtateḥ prarakṣadhvaṃ bhakṣyamāṇā imāḥ prajāḥ || 11 ||
[Analyze grammar]

te tatheti pratijñāya jagmuḥ sarve bhujaṃgamāḥ || 2 ||
[Analyze grammar]

atha teṣāṃ bahutvācca naiva rakṣā prajāyate |
vāritā api te yasmātprakurvaṃti prajākṣayam || 13 ||
[Analyze grammar]

tataḥ kopaparītātmā tānāhūya kulādhipān |
tānuvāca svayaṃ brahmā sarvadevasamāgame || 14 ||
[Analyze grammar]

bhakṣayaṃti yataḥ sarpā aparādhaṃ vinā prajāḥ |
vāritā api te tasmāttānnigṛhṇāmi sāṃpratam || 15 ||
[Analyze grammar]

bhaviṣyati mahīpālo bhūtale janamejayaḥ |
citrabhānurmakhe tasya sarpānsaṃbhakṣayiṣyati || 6 ||
[Analyze grammar]

mātuḥ śāpādviśeṣeṇa maṃtrākṛṣṭā dvijottamaiḥ |
svayameva patiṣyaṃti susamiddhe hutāśane || 7 ||
[Analyze grammar]

tacchrutvā vepamānāste sarpāṇāṃ navanāyakāḥ |
procuḥ prāṃjalayaḥ sadyaḥ praṇipatya pitāmaham || 18 ||
[Analyze grammar]

bhagavankuṭilā jñātirasmākaṃ bhavatā kṛtā |
tatkasmātkuruṣe kopaṃ jātidharmānuvartinām || 19 ||
[Analyze grammar]

brahmovāca |
yadi nāma mayā sṛṣṭā yūyaṃ diṣṭyā viṣolbaṇāḥ |
aparādhaṃ vinā kasmādbhakṣayadhva imāḥ prajāḥ || 20 ||
[Analyze grammar]

nāgā ūcuḥ |
maryādāṃ kuru deveśa asmākaṃ mānavaiḥ saha |
athavā saṃprayacchasva sthānaṃ mānuṣavarjitam || 21 ||
[Analyze grammar]

pārikṣitamakhe tasminsarpāṇāṃ citrabhānunā |
samaṃtāddahyamānānāṃ rakṣopāyaṃ praciṃtaya || 22 ||
[Analyze grammar]

yathā na saṃtaticchedo jāyate prapitāmaha |
asmākaṃ sarvalokeṣu tathā tvaṃ kartumarhasi || 23 ||
[Analyze grammar]

brahmovāca |
jaratkāruriti khyāto bhaviṣyati kvaciddvijaḥ |
sa saṃtānakṛte bhāryāṃ bhūmāvanveṣayiṣyati || 24 ||
[Analyze grammar]

bhāvinī ca bhavadvaṃśe jaratkanyā suśobhanā |
sā deyā cādarāttasmai putrārthaṃ varavarṇinī || 25 ||
[Analyze grammar]

tābhyāṃ yo bhavitā putraḥ sa śeṣānrakṣayiṣyati |
sarpāñchuddhasamācārānmaryādāsu vyavasthitān || 26 ||
[Analyze grammar]

sutalaṃ nitalaṃ caiva tathaiva vitalaṃ ca yat |
tasyādhastāccaturthe ca vasatirvo dharātale || 27 ||
[Analyze grammar]

mayā datte'tiramye ca sarvabhogasamanvite |
tasmādvrajata tatraiva parityajya mahītalam || 28 ||
[Analyze grammar]

tatra bhuṃjatha sadbhogā ngatvā'śu mama śāsanāt |
putrapautrasamopetāṃstridaśairapi durlabhān || 29 ||
[Analyze grammar]

nāgā ūcuḥ |
bhogānapi prabhuṃjānā na vayaṃ tatra padmaja |
śaknumo vastumurvyāṃ nastasmātsthānaṃ pradarśaya |
maryādayā vartayāmo yatrasthā mānavaiḥ samam || 30 ||
[Analyze grammar]

brahmovāca |
eṣā tithirmayā dattā yuṣmākaṃ dharaṇītale |
paṃcamī śeṣakālastu neyastatraṃ rasātale || 31 ||
[Analyze grammar]

tatrāgatairna haṃtavyā mānavā doṣavarjitāḥ |
maṃtrasaṃrakṣitāṃgāśca tathauṣadhikṛtādarāḥ || 32 ||
[Analyze grammar]

camatkārapure kṣetre mayā dattā sthitiḥ sadā |
pṛthivyāṃ kulamukhyānāṃ nāgānāṃ nāgasattamāḥ || 33 ||
[Analyze grammar]

sūta uvāca |
evamuktāśca te nāgā brahmaṇā satvaraṃ yayuḥ |
pātālaṃ kulamukhyāśca tasminkṣetre vyavasthitāḥ || 34 ||
[Analyze grammar]

tatra śrāvaṇapaṃcamyāṃ yastānpūjayate naraḥ |
sa prāpnoti naro'bhīṣṭaṃ teṣāmeva prasādataḥ || 35 ||
[Analyze grammar]

tasya vaṃśe'pi sarpāṇāṃ na bhayaṃ syānna kilbiṣam |
na rogo nopasargaśca na ca bhūtabhayaṃ kvacit || 36 ||
[Analyze grammar]

aputrastatra yaḥ śrāddhaṃ karoti sutavāṃchayā |
putraṃ viśiṣṭamāsādya pitṝṇāmanṛṇo hi saḥ || 37 ||
[Analyze grammar]

tathā vaṃdhyā ca yā nārī paṃcamyāṃ bhāskarodaye |
śrāvaṇe kurute snānaṃ kṛṣṇapakṣe viśeṣataḥ |
sā sadyo labhate putraṃ svavaṃśoddharaṇakṣamam || 38 ||
[Analyze grammar]

sarvarogavinirmuktaṃ surūpaṃ vinayānvitam |
bhraṣṭarājyo naro yo vā tatra snānaṃ samācaret || 39 ||
[Analyze grammar]

tataḥ pūjayate nāgāñchrāvaṇe paṃcamīdine |
sa hatvā'rigaṇā nsarvānbhūyorājyamavāpnuyāt || 40 ||
[Analyze grammar]

yeṣāṃ mṛtyurmanuṣyāṇāṃ jāyate sarpabhakṣaṇāt |
na teṣāṃ jāyate muktiḥ pretabhāvātkathaṃcana || 41 ||
[Analyze grammar]

yāvanna kriyate śrāddhaṃ tasmiṃstīrthe dvijottamāḥ |
tasmātsarvaprayatnena mṛtasyāhipradaṃkṣaṇāt |
śrāddhaṃ kāryaṃ prayatnena tasmiṃstīrthe'hisaṃbhave || 42 ||
[Analyze grammar]

atra vaḥ kīrtayiṣyāmi purāvṛttāṃ kathāṃ śubhām |
indrasenasya rājarṣeḥ sarvapātakanāśinīm || 43 ||
[Analyze grammar]

indraseno mahīpālaḥ purāsīdripudarpahā |
aśvamedhasahasreṇa iṣṭaṃ tena mahātmanā || 44 ||
[Analyze grammar]

tataḥ sa daivayogena prasuptaḥ śayane śubhe |
daṣṭaḥ sarpeṇa muktaśca indraseno mahīpatiḥ |
viyuktaścaiva sahasā jīvitavyena tatkṣaṇāt || 45 ||
[Analyze grammar]

tatastasya suto'bhīṣṭastasyoddeśena kṛtsnaśaḥ |
cakāra pretakāryāṇi smṛtyuktāni ca bhaktitaḥ || 46 ||
[Analyze grammar]

gaṃgāyāmasthipātaṃ ca kṛtvā śrāddhāni ṣoḍaśa |
gayāṃ gatvā tataścakre śrāddhaṃ śraddhāsamanvitaḥ || 47 ||
[Analyze grammar]

atha svapnāṃtare prāptaḥ pitā tasya sa bhūpatiḥ |
provāca duḥkhitaḥ putraṃ bāṣpavyākulalocanam || 48 ||
[Analyze grammar]

sarpamṛtyoḥ sakāśānme pretatvaṃ putra saṃsthitam |
tena me bhavatā dattaṃ na kiñcidupatiṣṭhate || 49 ||
[Analyze grammar]

camatkārapuraṃ kṣetraṃ tasmāttvaṃ gaccha satvaram |
tatra tīrthe kuru śrāddhaṃ sarpāṇāṃ matkṛte suta || 50 ||
[Analyze grammar]

yena saṃjāyate mokṣaḥ pretatvā ddāruṇānmama |
sa tataḥ prātarutthāya tatsmṛtvā nṛpatervacaḥ || 51 ||
[Analyze grammar]

pretarūpasya duḥkhārtastattīrthaṃ satvaraṃ gataḥ |
cakāra ca tataḥ śrāddhaṃ śrāvaṇe paṃca mīdine || 52 ||
[Analyze grammar]

snātvā śraddhāsamopetaḥ saṃniveśya purodhasam |
tataḥ sa darśanaṃ prāpto bhūyo'pi ca yathā purā || 53 || || pre |
tarūpeṇa duḥkhārto vākyametaduvāca ha |
na mayā'sāditaṃ kiñcidyattvayā matkṛte kṛtam || 54 ||
[Analyze grammar]

phalaṃ śrāddhasya cātra tvaṃ kāraṇaṃ śṛṇu putraka |
śrāddhārhā brāhmaṇāścātra camatkārapurodbhavāḥ || 55 ||
[Analyze grammar]

kṣetre'pi garhitāḥ śrāddhe ye'nyatra vyaṃgakādayaḥ |
atra yatkriyate kiñciddānaṃ vā vratameva ca || 56 ||
[Analyze grammar]

tathānyadapi viprārhaṃ karma yajñasamudbhavam |
tatteṣāṃ vacanātsarvaṃ pūrṇaṃ syādapi khaṃḍitam |
parokṣe vāpi saṃpūrṇaṃ vṛthā saṃjāyate sphuṭam || 57 ||
[Analyze grammar]

tasmādasmātpurādviprānsamānīya tataḥ param |
mama nāmnā kuru śrāddhaṃ yena muktiḥ prajāyate || 58 ||
[Analyze grammar]

athāsau prātarutthāya smaramāṇaḥ piturvacaḥ |
duḥkhena mahatāviṣṭaḥ praviveśa purottame || 59 ||
[Analyze grammar]

tataścānveṣayāmāsa śrāddhārhānbrāhmaṇānnṛpaḥ |
yatnato'pi na lebhe sa dhanāḍhyā brāhmaṇā yataḥ || 60 ||
[Analyze grammar]

na tatra duḥkhitaḥ kaściddaridro'pi na duḥkhitaḥ |
nākarmanirato vāpi pākhaṇḍanirato'thavā || 61 ||
[Analyze grammar]

sthānesthāne mahānādā utsavāśca gṛhegṛhe |
vedavidyāvinodāśca smṛti vādāstathaiva ca || 62 ||
[Analyze grammar]

śrūyaṃte yājñikānāṃ ca yajñakarmasamudbhavāḥ |
na durbhikṣaṃ na ca vyādhirnākālamaraṇaṃ nṛṇām |
na mṛtyuḥ kasyacittatra pure brāhmaṇa sevite || 63 ||
[Analyze grammar]

yathartuvarṣī parjanyaḥ sasyāni guṇavanti ca |
bhūrikṣīrasravā gāvaḥ kṣīrāṇyājāvikāni ca || 64 ||
[Analyze grammar]

yaṃyaṃ prārthayate vipraṃ sa śrāddhārthaṃ mahīpatiḥ |
sa sa taṃ bhartsayāmāsa duruktaiḥ kopasaṃyutaḥ || 65 ||
[Analyze grammar]

dhigdhikpāpasamācāra kṣatriyāpasadātmaka |
kiṃ kaścidbrāhmaṇo'śnāti pretaśrāddhe viśeṣataḥ || 66 ||
[Analyze grammar]

tasmādgaccha drutaṃ yāvanna kaścicchapate dvijaḥ |
nihanti vā prakopena svargamārganirodhakam || 67 ||
[Analyze grammar]

sūta uvāca |
tataḥ sa duḥkhito rājā niścakrāma bhayārditaḥ |
camatkārapurāttasmādvailakṣyaṃ paramaṃ gataḥ || 68 ||
[Analyze grammar]

cintayāmāsa rājeṃdra smṛtvāvasthāṃ pituśca tām |
kiṃ karomi kva gacchāmi kathaṃ me syātpiturgatiḥ || 69 ||
[Analyze grammar]

tataḥ sa sacivānsarvānpreṣayitvā gṛhaṃ prati |
ekākī bhikṣurūpeṇa sthitastatraiva satpure || 70 ||
[Analyze grammar]

sa jñātvā nagare tatra brāhmaṇaṃ śaṃsitavratam |
sarveṣāṃ brāhmaṇeṃdrāṇāṃ madhye dākṣiṇyabhājanam || 71 ||
[Analyze grammar]

devaśarmābhidhānaṃ tu śaraṇāgatavatsalam |
āhitāgniṃ caturvedaṃ smṛtimārgānuyāyinam || 72 ||
[Analyze grammar]

tatastu prātarutthāya kṛtvāṃtyajamayaṃ vapuḥ |
śodhayāmāsa kṛcchreṇa malotsarganiketanam || 73 ||
[Analyze grammar]

atha yaḥ kurute karma tatra viṣṭhāpraśodhanam |
so'bhyetya tamuvācedaṃ kopasaṃraktalocanaḥ || 74 ||
[Analyze grammar]

kutastvamiha saṃprāpto madvṛtterupaghātakṛt |
tasmādgaccha drutaṃ no cennayiṣye yamasādanam || 75 ||
[Analyze grammar]

tasyaivaṃ vadato'pyāśu balātsa pṛthivīpatiḥ |
śodhayāmāsa tatsthānaṃ devaśarmasamudbhavam || 76 ||
[Analyze grammar]

tataḥ saṃvatsarasyāṃte caṃḍālena dvijottamāḥ |
sa prokta ucite kāle praṇipatya ca dūrataḥ || 77 ||
[Analyze grammar]

svāmiṃstava kulepyevaṃ gūthāśodhanakarmakṛt |
tadasmākaṃ na cānyasya tatkimanyaḥ praveśitaḥ || 78 ||
[Analyze grammar]

atha śrutvā ca tadvākyaṃ sa prāha dvijasattamaḥ |
na mayā kaścidanyo'tra nirdiṣṭo gopyakarmaṇi |
adhikārastvayātmīyastathā kāryo yathā purā || 79 ||
[Analyze grammar]

tadānyadivase prāpte soṃ'tyajaḥ kopasaṃyutaḥ |
śastramādāya saṃprāpto vadhārthaṃ tasya bhūpateḥ || 80 ||
[Analyze grammar]

śastrodyatakaraṃ dṛṣṭvā prahārekṛtaniścayam |
tatastaṃ līlayā bhūyo muṣṭinā mūrdhnyatāḍayat || 81 ||
[Analyze grammar]

tatastasya viniṣkrāṃte locane tatkṣaṇāddvijāḥ |
susrāva rudhiraṃ paścātpapāta gatajīvitaḥ || 82 ||
[Analyze grammar]

taṃ śrutvā nihataṃ tena caṃḍālaṃ nijakiṃkaram |
devaśarmātikopena tadvadhārthamupāgataḥ || 83 ||
[Analyze grammar]

tataḥ putraiśca pautraiśca sahito'nyaiśca bandhubhiḥ |
loṣṭaistaṃ tāḍayāmāsa bhartsamāno muhurmuhuḥ || 84 ||
[Analyze grammar]

so'pi saṃtāḍyamānastu prahārairjarjarīkṛtaḥ |
vedoccāraṃ tataścakre darśayitvopavītakam || 85 ||
[Analyze grammar]

atha te vismitāḥ sarve devaśarmapuraḥsarāḥ |
brāhmaṇāstaṃ samudvīkṣya vedoccāraparāyaṇam || 86 ||
[Analyze grammar]

pṛṣṭaśca kimidaṃ karma tavāṃtyajajanocitam |
eṣā vedātmikā vāṇī spaṣṭākṣarakalasvanā |
tatkiṃ śāpaparibhraṣṭastvaṃ kaścidbrāhmaṇottamaḥ || 87 ||
[Analyze grammar]

yenaivaṃ kuruṣe karma garhitaṃ cāṃtyajairapi |
tataḥ sa prahasannāha kṣatriyo'haṃ mahīpatiḥ |
viṣṇusena iti khyāto haihayānvayasaṃbhavaḥ || 88 ||
[Analyze grammar]

sohamārādhanārthāya tvasminsthāna upāgataḥ |
adya saṃvatsaro jātaḥ karmaṇyasminratasya ca || 89 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā sa vipraḥ kṛpayānvitaḥ |
kṛtāṃjalipuṭo bhūtvā tamuvāca mahīpatim || 90 ||
[Analyze grammar]

kiṃ tatkṛtyaṃ samuddiśya tvayaitatkarma garhitam |
kṛtaṃ kīrtaya yenāśu tavābhīṣṭaṃ karomyaham || 9 ||
[Analyze grammar]

nāsti me kiñcidaprāptaṃ tathā'sādhyaṃ mahīpate |
tasmāttava kariṣyāmi kṛtyaṃ yadyapi durlabham || 92 ||
[Analyze grammar]

rājovāca |
pitā mamāhinā daṣṭaḥ pretatvaṃ samupāgataḥ |
so'tra nāgahrade śrāddhe kṛte muktimavāpnuyāt || 93 ||
[Analyze grammar]

tasmāttattāraṇārthāya viprakṛtyaṃ samācara |
etadarthaṃ mayaitatte kṛtaṃ karma vigarhitam || 94 ||
[Analyze grammar]

devaśarmovāca |
evaṃ kuru nṛpaśreṣṭha śrāddhe'haṃ te pituḥ svayam |
brāhmaṇaḥ saṃbhaviṣyāmi tasmācchrāddhaṃ samācara || 95 ||
[Analyze grammar]

sūta uvāca |
atha te suhṛdastasya putrāḥ pautrāśca bāṃdhavāḥ |
procurnaitatprayuktaṃ te śrāddhaṃ bhoktuṃ vigarhitam || 96 ||
[Analyze grammar]

tasmādyadi bhavānasya śrāddhe bhoktā tataḥ svayam |
sarve bhavantaṃ tyakṣāmastathānye'pi dvijottamāḥ || 97 ||
[Analyze grammar]

devaśarmovāca |
kāmaṃ tyajata māṃ sarve yūyamanye'pi ye dvijāḥ |
mayaivāsya pratijñātaṃ bhoktuṃ śrāddhe mahīpateḥ || 98 ||
[Analyze grammar]

evamuktvā sa vipreṃdrastenaiva sahitastadā |
nāgahradaṃ samāsādya śrāddhe vai bhuktavānatha || 99 ||
[Analyze grammar]

bhuktamātre tatastasminvāguvācāśarīriṇī |
nādayaṃtī jagatsarvaṃ harṣayaṃtī mahīpatim || 100 ||
[Analyze grammar]

pretabhāvādvinirmuktaḥ putrāhaṃ tvatprabhāvataḥ |
svasti te'stu gamiṣyāmi sāṃprataṃ tridivālayam || 101 ||
[Analyze grammar]

tatkṛtvā nṛpatirhṛṣṭastaṃ praṇamya dvijottamam |
provāca kuru me vākyaṃ yadbravīmi dvijottama || 102 ||
[Analyze grammar]

asti māhiṣmatīnāma nagarī narmadātaṭe |
sā cāsmākaṃ rājadhānī pitṛparyāgatā vibho || 103 ||
[Analyze grammar]

ahaṃ yacchāmi te brahmansamastaviṣayānvitām |
mayā bhṛtyena tatrasthaḥ kuru rājyamakaṃṭakam || 104 ||
[Analyze grammar]

devaśarmovāca |
na caitadyujyate vaktuṃ na vipro rājyamarhati |
tasmādgaccha nijaṃ rājyaṃ paripālaya pārthiva || 5 ||
[Analyze grammar]

sūta uvāca |
evaṃ visarjitastena jagāma sa mahāpatiḥ |
svaṃ deśaṃ harṣasaṃyuktaḥ kṛtakṛtyo dvijottamāḥ || 106 ||
[Analyze grammar]

so'pi sarvaiḥ parityakto brāhmaṇaiḥ puravāsibhiḥ |
devaśarmā samuddiśya doṣaṃ śrāddhasamudbhavam || 107 ||
[Analyze grammar]

tato nāgahrade tasminsa kṛtvā nijamandiram |
nivāsamakarottatra svādhyāyanirataḥ śuciḥ || 108 ||
[Analyze grammar]

tatrasthasya nirastasya ye putrāḥ syurdvijottamāḥ |
teṣāṃ saṃtatayo 'dyāpi te proktā bāhyavāsinaḥ || 109 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ nāgatīrthasamudbhavam |
māhātmyaṃ brāhmaṇaśreṣṭhāḥ sarvapātakanāśanam || 110 ||
[Analyze grammar]

yaścaitatpaṭhate bhaktyā saṃprāpte paṃcamīdine |
śṛṇuyādvā na vaṃśe'pi tasya syātsārpajaṃ bhayam || 111 ||
[Analyze grammar]

tathā vimucyate pāpādbhakṣajātānna saṃśayaḥ |
kṛtādajñānato viprāḥ satyametanmayoditam || 112 ||
[Analyze grammar]

tasmātsarvaprayatnena nāgatīrthamanuttamam |
māhātmyaṃ paṭhanīyaṃ vā śrotavyaṃ vā samāhitaiḥ || 113 ||
[Analyze grammar]

śrāddhakāle tu saṃprāpte yaścaitatpaṭhate dvijaḥ |
sa prāpnoti phalaṃ kṛtsnaṃ gayāśrāddhasamudbhavam || 114 ||
[Analyze grammar]

tathā ye kīrtitā doṣāḥ śrāddhe dravyasamudbhavāḥ |
vratavaiklavyajāścāpi tathā brāhmaṇasaṃbhavāḥ || 115 ||
[Analyze grammar]

te sarve nāśamāyāṃti kīrtyamāne samāhitaiḥ |
nāgahradasya māhātmye śrāddhakāla upasthite || 116 ||
[Analyze grammar]

tathā vinihatā gobhirbrāhmaṇaiḥ śvāpadairapi |
etasminpaṭhite śrāddhe gacchaṃti paramāṃ gatim || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: