Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
toṣitaḥ kena siddhena tatra siddheśvaro vibhuḥ |
etatsarvaṃ samācakṣva vistarātsūtanandana || 1 ||
[Analyze grammar]

sūta uvāca |
āsītsiddhādhiponāma purā haṃsa iti smṛtaḥ |
anapatyatayā tasya kālaścakrāma bhūriśaḥ || 2 ||
[Analyze grammar]

tataścintā prapannaḥ sa gatvā devapurohitam |
papracchāgirasaḥ putraṃ vipraśreṣṭhaṃ bṛhaspatim || 3 ||
[Analyze grammar]

bhagavaṃścānapatyasya vārddhakaṃ me samāgatam |
tasmādapatyalābhāya mamopāyaṃ prakīrtaya || 4 ||
[Analyze grammar]

tīrthayātrāṃ vrataṃ vāpi śāṃtikaṃ vā dvijottama |
yena syātsaṃtatiḥ śīghraṃ tvatprasādādbṛhaspate || 5 ||
[Analyze grammar]

bṛhaspatiściraṃ dhyātvā siddhaṃ prāha tataḥ param |
camatkārapuraṃ kṣetraṃ gatvā tatra tapaḥ kuru || 6 ||
[Analyze grammar]

tataḥ prāpsyasi satputraṃ vaṃśoddhārakṣamaṃ śubham |
nānyaṃ paśyāmi siddheśa sutopāyaṃ śubhāvaham || 7 ||
[Analyze grammar]

tatastatkṣetramāsādya sa siddhaḥ śraddhayānvitaḥ |
liṃgaṃ saṃpūjayāmāsa yathoktavidhinā svayam || 8 ||
[Analyze grammar]

tataścārādhayāmāsa divānaktamataṃdritaḥ |
bali pūjopahāreṇa gītavādyocchrayādibhiḥ || 9 ||
[Analyze grammar]

cāṃdrāyaṇaistathā kṛcchraiḥ pārākairdvijasattamāḥ |
tathā māsopavāsaiśca toṣayāmāsa śaṃkaram || 10 ||
[Analyze grammar]

tato varṣasahasrābhyāṃ tasya tuṣṭo maheśvaraḥ |
provāca darśanaṃ gatvā vṛṣārūḍhaḥ sahomayā || 11 ||
[Analyze grammar]

haṃsādya tava tuṣṭo'haṃ tasmātprārthaya vāṃchitam |
ahaṃ te saṃpradāsyāmi duṣprāpyamapi niścitam || 12 ||
[Analyze grammar]

haṃsa uvāca |
apatyārthaṃ samāraṃbho mayā'dya vihitaḥ purā |
tasmāttvaṃ dehi me putrānvaṃśoddhārakṣa mānvibho || 13 ||
[Analyze grammar]

tvayā caiva sadā liṃge stheyamatra surottama |
mama vākyādasaṃdigdhaṃ sarvalokahitārthataḥ || 14 ||
[Analyze grammar]

śrībhagavānuvāca |
adyaprabhṛti liṃgesminnāśrayo me bhaviṣyati |
tava vākyena siddheśa satyametanmayoditam || 5 ||
[Analyze grammar]

yo māmatra sthitaṃ martyaḥ pūjayiṣyati bhaktitaḥ |
tasyāhaṃ saṃpradāsyāmi cittasthaṃ sakalaṃ phalam || 16 ||
[Analyze grammar]

yo me liṃgasya yāmyāśāṃ sthitvā maṃtraṃ japiṣyati |
ṣaḍakṣaraṃ pradāsyāmi tasyāyuṣyaṃ sutānvitam || 17 ||
[Analyze grammar]

evamuktvā mahādevastataścādarśanaṃ gataḥ |
haṃso'pi ca gṛhaṃ gatvā putrānāpa mahodayān || 18 ||
[Analyze grammar]

tasmātsarvaprayatnena talliṃgaṃ yatnato dvijāḥ |
sparśanīyaṃ ca pūjyaṃ ca namaskāryaṃ prayatnataḥ || 19 ||
[Analyze grammar]

ṣaḍakṣareṇa mantreṇa kīrtanīyaṃ ca śaktitaḥ |
vāṃchadbhirvāṃchitānkāmāndurlabhāṃstridaśairapi || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: