Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
yatpūrvāparasīmāntaṃ tanmayā saṃprakīrtitam |
dakṣiṇottarasaṃbhūtaṃ tadvo vakṣyāmi sāṃpratam || 1 ||
[Analyze grammar]

asti bhūbhitale khyātā madhurākhyā mahāpurī |
nānāviprasamākīrṇā yamunātaṭasaṃśrayā || 2 ||
[Analyze grammar]

tasyāmāsīddvijaśreṣṭho gokarṇa iti viśrutaḥ |
vedādhyayanasaṃpannaḥ sarvaśāstravicakṣaṇaḥ || 3 ||
[Analyze grammar]

athāparo'sti tannāmā tatra vipro vayo'nvitaḥ |
so'pi ca brāhmaṇaḥ śreṣṭhaḥ sarvavidyāsu pāragaḥ || 4 ||
[Analyze grammar]

kasyacittvathakālasya yamaḥ prāha svakiṃkaram |
ūrdhvakeśaṃ suraktākṣaṃ kṛṣṇadantaṃ bhayānakam || 5 ||
[Analyze grammar]

adya gaccha drutaṃ dūta mathurākhyāṃ mahāpurīm |
ānayasva dvijaśreṣṭhaṃ tasyāṃ gokarṇasaṃjñakam || 6 ||
[Analyze grammar]

tasyāyuṣaḥ kṣayo jāto madhyāhne'dyatane dine |
tyājyo'nyo'sti ca tatraiva cirāyustādṛśo dvijaḥ || 7 ||
[Analyze grammar]

sūta uvāca |
atha dūto drutaṃ gatvā tāṃ purīṃ yamaśāsanāt |
vibhramādānayāmāsa gokarṇaṃ ca cirāyuṣam || 8 ||
[Analyze grammar]

tataḥ kopaparītātmā yamaḥ provāca kiṃkaram |
dīrghāyureṣa ānīto dhikpāpa kimidaṃ kṛtam || 9 ||
[Analyze grammar]

tasmātprāpaya tatraiva yāvadasya ca bandhubhiḥ |
no gātraṃ dahyate śokātsusamiddhena vahninā || 10 ||
[Analyze grammar]

brāhmaṇa uvāca |
nāhaṃ tatra gamiṣyāmi diṣṭyā prāptosmi teṃ'tikam |
vāṃchamānaḥ sadā mṛtyuṃ dāridryeṇa kadarthitaḥ || 11 ||
[Analyze grammar]

yama uvāca |
nimiṣeṇāpi no martyamānayāmi mahītalāt |
āyuḥśeṣeṇa viprendra pūrṇenātha tyajāmi na || 12 ||
[Analyze grammar]

tata eva hi me nāma dharmarāja iti smṛtam |
samatvātsarvajaṃtūnāṃ pakṣapātavivarjanāt || 13 ||
[Analyze grammar]

tasmādgaccha gṛhaṃ vipra yāvadgātraṃ na dahyate |
baṃdhubhistava śokārtairnādhunā tatra te sthitiḥ || 14 ||
[Analyze grammar]

prārthayasva mano'bhīṣṭaṃ varaṃ brāhmaṇasattama |
na vṛthā darśanaṃ me syātkathaṃcidapi dehinām || 15 ||
[Analyze grammar]

brāhmaṇa uvāca |
avaśyaṃ yadi gaṃtavyaṃ mayā deva gṛhaṃ punaḥ |
tanmamācakṣva pṛcchāmi varaścaiṣa bhavenmama || 16 ||
[Analyze grammar]

ete ye narakā raudrāḥ sevitāḥ pāpakarmabhiḥ |
dṛśyaṃte vada kaḥ kena karmaṇā sevyate janaiḥ || 17 ||
[Analyze grammar]

yama uvāca |
asaṃkhyā narakā vipra yathā prāṇigaṇāḥ kṣitau |
kṛtsnaśaḥ kathituṃ śakyā naivavarṣaśatairapi || 18 ||
[Analyze grammar]

kīrtayiṣyāmi teṣāṃ te prādhānyena dvijottama |
ekaviṃśatisaṃkhyā ye pāpilokakṛte kṛtāḥ || 19 ||
[Analyze grammar]

ādyo'yaṃ rauravo nāma narako dvijasattama |
prataptatailakuṃbheṣu pacyaṃte yatra jaṃtavaḥ || 20 ||
[Analyze grammar]

hā mātastāta putreti prakurvaṃti sudāruṇam |
parapākaratāḥ kṣudrāḥ paradravyā pahārakāḥ || 21 ||
[Analyze grammar]

dvitīya eṣa vipreṃdra mahārauravasaṃjñitaḥ |
kṛtaghnaiḥ sevyate nityaṃ tathā ca gurutalpagaiḥ || 22 ||
[Analyze grammar]

rorūyamāṇairdāhārtaiḥ pacyamānai rhavirbhujā |
khaṃḍaśaḥ kriyamāṇaiśca tīkṣṇaśastrairanekadhā || 23 ||
[Analyze grammar]

tṛtīyoṃ'dhatamonāma narakaḥ subhayāvahaḥ |
atra ye puruṣā yāṃti tāṃśca vakṣyāmi sudvija || 24 ||
[Analyze grammar]

duṣṭena cakṣuṣā dṛṣṭāḥ paradārā narādhamaiḥ |
sulohāsyāḥ khagāsteṣāṃ haraṃtyatra vilocane || 29 ||
[Analyze grammar]

caturtho'yaṃ prataptākhyo narakaḥ saṃprakīrtitaḥ |
atra te yātanāṃ bhuktvā tathā śuddhā bhavaṃti ca || 26 ||
[Analyze grammar]

yaiḥ kṛtā satataṃ niṃdā gurudevatapasvi nām |
teṣāmutpāṭyate jihvā jātājātā'tra bhūriśaḥ || 27 ||
[Analyze grammar]

eṣo'nyaḥ paṃcamo nāma suprasiddho vidārakaḥ |
mitradroharatāścātra cchidyaṃte karapatrakaiḥ || 28 ||
[Analyze grammar]

prataptavālukāpūrṇo dhmāyate yaśca vahninā |
nikumbha iti vikhyātaḥ ṣaṣṭho lokabhayāvahaḥ || 29 ||
[Analyze grammar]

prāṇāṃtikaṃ purā dattaṃ yairduḥkhaṃ prāṇināṃ naraiḥ |
aparādhaṃ vinā te'tra pacyaṃte vālukotkaraiḥ || 30 ||
[Analyze grammar]

bībhatsuriti vikhyātaḥ saptamo narakādhamaḥ |
mūtrāmedhya samākīrṇaḥ samaṃtādatigarhitaḥ || 31 ||
[Analyze grammar]

rājagāmi ca paiśunyaṃ yaiḥ kṛtaṃ sudurātmabhiḥ |
amedhyapūrṇavaktrāste dhāryaṃte'tra narādhamāḥ || 32 ||
[Analyze grammar]

kutsitonāma vikhyāto dvijāyaṃ cāṣṭamo'dhamaḥ |
śleṣmamūtrābhisaṃpūrṇaistathā gandhaiśca kutsitaiḥ || 33 ||
[Analyze grammar]

gurudevātithibhyaśca svabhṛtyebhyo viśeṣataḥ |
adattvā bhojanaṃ yaistu kṛtaṃ te'tra vyavasthitāḥ || 34 ||
[Analyze grammar]

eṣa durgamanāmā ca navamo dvijasattama |
tīkṣṇakaṃṭakasaṃkīrṇaḥ sarpavṛścikasaṃkulaḥ || 35 ||
[Analyze grammar]

ekasārthaprayātāya kṣutkṣāmāyāvasīdate |
adattvā bhojanaṃ yaiśca kṛtaṃ te'tra vyavasthitāḥ || 36 ||
[Analyze grammar]

daśamo'yaṃ suvikhyāto narako nāmaduḥ sahaḥ |
taptalohamayaiḥ staṃbhaiḥ samaṃtātparivāritaḥ || 37 ||
[Analyze grammar]

ye pāpāḥ paradāreṣu raktā miṣṭāmiṣeṣu vā |
taptalohamayānstaṃbhāṃste'trāliṃgaṃti mānavāḥ || 38 ||
[Analyze grammar]

ekādaśo'paraścāyamākarṣākhyaḥ prakīrtitaḥ |
narako vipraśārdūla taptasaṃdaṃśasaṃkulaḥ || 39 ||
[Analyze grammar]

strīvipragurudevānāṃ vittaṃ cāśnaṃti ye narāḥ |
saṃdaṃśairapi kṛṣyaṃte tatra taptaiḥ samaṃtataḥ || 40 ||
[Analyze grammar]

saṃdaṃśo dvādaśaścāyaṃ tathā'bhakṣyaprabhakṣakāḥ |
lohadaṃtamukhairgṛdhairbhakṣyaṃte'tra narādhamāḥ || 41 ||
[Analyze grammar]

eṣa trayodaśonāma suvikhyāto niyaṃtrakaḥ |
samaṃtātkṛmibhirvyāptastathā ca dṛḍhabandhanaiḥ || 42 ||
[Analyze grammar]

nyāsāpahārakāḥ pāpāstatra baddhāśca baṃdhanaiḥ |
kṛmivṛścika kīṭādyairbhakṣyate dvijasattama || 43 ||
[Analyze grammar]

tathā caturdaśonāma narako'dhomukhaḥ sthitaḥ |
narakāṇāṃ samastānāmeṣa raudratamākṛtiḥ || 44 ||
[Analyze grammar]

atra cādhomukhā baddhā vṛkṣaśākhāvalaṃbitāḥ |
pacyaṃte vahninā'dhastādbrahmaghnā ye ca mānavāḥ || 45 ||
[Analyze grammar]

yūkāmatkuṇadaṃśādyaiḥ saṃkīrṇo'yaṃ dvijottama |
narako bhīṣaṇo nāma khyātaḥ pañcadaśo mahān || 46 ||
[Analyze grammar]

kūṭasākṣyaratānāṃ ca tathaivānṛtavādinām |
atrāśrayo mayā dattastathānyeṣāṃ kukarmiṇām || 47 ||
[Analyze grammar]

eṣa ṣoḍaśa uddiṣṭo narako nāma kṣudradaḥ |
yudhārtairmānavairvyāptaḥ samaṃtāddvijasattama || 49 ||
[Analyze grammar]

mṛṣṭamāṃsāni yaiḥ pāpairbhakṣitāni dvijanmabhiḥ |
kṣudhārtāste nijaṃ kāyaṃ bhakṣayaṃtyatra saṃsthitāḥ || 49 ||
[Analyze grammar]

tathā saptadaśaścāyaṃ kṣārākhyo narakaḥ smṛtaḥ |
sukṣāreṇa samākīrṇaḥ sarvaprāṇibhayāvahaḥ || 50 ||
[Analyze grammar]

vratabhaṃgakarā ye ca ye ca pāṣaṇḍino narāḥ |
te'trāgatya śitaiḥ śastraiḥ piṣyaṃte pāpakṛttamāḥ || 51 ||
[Analyze grammar]

eṣa cāṣṭādaśo nāma kathitaśca nidāghakaḥ |
jvalitāṃgārasaṃkīrṇo duḥsevyaḥ sarvadehinām || 52 ||
[Analyze grammar]

dūṣayaṃti ca ye śāstraṃ kāvyaṃ vipraṃ ca kanyakām |
aṃgārāṃtaḥ sthitāte'tra dhriyaṃte mānavā dvija || 53 ||
[Analyze grammar]

ekonaviṃśatiścāyaṃ prakhyātaḥ kūṭaśālmaliḥ |
sutīkṣṇakaṃṭakākīrṇaḥ samaṃtāddvijasattama |ा || 54 ||
[Analyze grammar]

nāstikā bhinnamaryādā ye ca viprasya ghātakāḥ |
te sarve'tra narā nityamāruhaṃti pataṃti ca || 95 ||
[Analyze grammar]

eṣa viṃśatimo nāma narako dvijasattama |
asipatravanākhyaśca kaṣṭasevyo durātmabhiḥ || 56 ||
[Analyze grammar]

atra yāṃti narā vipra pararaṃdhranirīkṣakāḥ |
kūṭakarmaratā ye ca śāstravikrayakārakāḥ || 57 ||
[Analyze grammar]

ekaviṃśatimā caiṣā nāmnā vaitaraṇī nadī |
sarvaireva narairgamyā dharmapāpānuyāyibhiḥ || 58 ||
[Analyze grammar]

mṛtyukāle samutpanne dhenuṃ yacchaṃti ye narāḥ |
tasyā lāṃgūlamāśritya tārayaṃti sukhena ca || 59 ||
[Analyze grammar]

adattvā gāṃ ca ye martyā mriyaṃte dvijasattama |
tīrtvā hastādibhirdurgā ta imāṃ saṃtaraṃti ca || 60 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yatpṛṣṭo'smi dvijottama |
vistareṇa tava prītyā svarūpaṃ narakodbhavam || 61 ||
[Analyze grammar]

tasmādgaccha gṛhaṃ śīghraṃ yāvadgātraṃ na dahyate |
bandhubhistava śokārtairgṛhītvā vāṃchitaṃ dhanam || 62 ||
[Analyze grammar]

brāhmaṇa uvāca |
yadi deva mayā samyaggaṃtavyaṃ nijamaṃdiram |
tadbrūhi karmaṇā yena narakaṃ yāti no naraḥ || 63 ||
[Analyze grammar]

yama uvāca || |
tīrthayātrāparo nityaṃ devatātithipūjakaḥ |
brahmaṇyaśca śaraṇyaśca na yāti narakaṃ naraḥ || 64 ||
[Analyze grammar]

paropakārasaṃyukto nityaṃ japaparāyaṇaḥ |
svādhyāyanirataścaiva na yāti narakaṃ dvija || 65 ||
[Analyze grammar]

vāpīkūpataḍāgāni devatāyatanāni ca |
yaḥ karoti naro nityaṃ narakaṃ na sa paśyati || 66 ||
[Analyze grammar]

hemaṃte vahnido yaḥ syāttathā grīṣme jalapradaḥ |
varṣāsvāśrayado yaśca narakaṃ na sa paśyati || 67 ||
[Analyze grammar]

vratopavāsasaṃyuktaḥ śāṃtātmā vijiteṃdriyaḥ |
brahmacārī sadā dhyānī narakaṃ yāti no naraḥ || 68 ||
[Analyze grammar]

annaprado naro yaḥ syādviśeṣeṇa tilapradaḥ |
ahiṃsānirataścaiva narakaṃ na sa paśyati || 69 ||
[Analyze grammar]

vedādhyayanasaṃpannaḥ śāstrāsaktaḥ sumṛṣṭavāk |
dharmākhyānaparo nityaṃ narakaṃ na sa paśyati || 70 ||
[Analyze grammar]

brāhmaṇa uvāca |
etanmūrkho'pi jānāti śubhakarmakaraḥ pumān |
na yāti narakaṃ svarge tathā pāpakriyārataḥ || 71 ||
[Analyze grammar]

tasmādaśubhakarmāpi karmaṇā yena pātakam |
svalpenāpi nihantyāśu yāti svargaṃ narastataḥ || 72 ||
[Analyze grammar]

tanmebrūhi suraśreṣṭha vrataṃ niyamameva vā |
tīrthaṃ vā japahomaṃ vā sarvalokasukhāvaham || 73 ||
[Analyze grammar]

yama uvāca |
atra te sumahadguhyaṃ kīrtayiṣye dvijottadha |
gopanīyaṃ prayatnena vacanānmama sarvadā || 74 ||
[Analyze grammar]

mahāpātakayukto'pi puruṣo yena karmaṇā |
anuṣṭhitena no yāti narakaṃ kleśakārakam || 75 ||
[Analyze grammar]

ānartaviṣaye ramyaṃ sarvatīrthamayaṃ śubham |
hāṭakeśvarajaṃ kṣetraṃ mahāpātakanāśanam || 76 ||
[Analyze grammar]

tatraikamapi māsārdhaṃ yo bhaktyā pūjayeddharam |
sa sarvapāpayukto'pi śivaloke mahīyate || 77 ||
[Analyze grammar]

tasmāttatra drutaṃ gatvā tvamārādhaya śaṃkaram |
yena gacchasi nirvāṇaṃ daśabhiḥ puruṣaiḥ saha || 78 ||
[Analyze grammar]

sūta uvāca |
upadeśaṃ samākarṇya sa yadā prasthito gṛham |
dharmarājasya saṃhaṣṭo madhurāṃ nagarīṃ prati || 79 ||
[Analyze grammar]

tāvaddvitīyaṃ go karṇaṃ dūta ādāya saṃgataḥ |
darśayāmāsa dhṛtvāgre dharmarājasya satvaram || 80 ||
[Analyze grammar]

tataḥ provāca taṃ dūtaṃ dharmarājaḥ praharṣitaḥ |
gokarṇaṃ purato dṛṣṭvā dvitīyaṃ prasthitaṃ gṛham || 81 ||
[Analyze grammar]

yasmātkālātyayaṃ kṛtvā'nīto'yaṃ brāhmaṇastvayā |
tasmādenamapi kṣipraṃ dvitīyena samaṃ tyaja || 82 ||
[Analyze grammar]

tatastau tatkṣaṇānmuktau gokarṇau brāhmaṇau samam |
svaṃsvaṃ kalevaraṃ prāpya sahasātha samanvitau || 83 ||
[Analyze grammar]

tataḥ sa kathayāmāsa gokarṇaḥ prathamo dvijaḥ |
yamopadeśasaṃjuṣṭo dvitīyāya savistaram || 84 ||
[Analyze grammar]

tato gṛhaṃ parityajya gokarṇau dvāvapi sthitau |
devatāyatanairvyāptaṃ kṣetraṃ dṛṣṭvā'khilaṃ tataḥ || 85 ||
[Analyze grammar]

liṃge saṃsthāpite tābhyāṃ sīmāṃte dakṣiṇottare |
hāṭakeśvarajaṃ kṣetraṃ saṃprāpya tapasi drutam || 86 ||
[Analyze grammar]

tataḥ śivaṃ samārādhya tapaḥ kṛtvā yathocitam |
saśarīrau divaṃ prāptau tatprabhāvādvijottamāḥ || 87 ||
[Analyze grammar]

tābhyāṃ mārgacaturdaśyāṃ kṛṣṇāyāṃ jāgaraḥ kṛtaḥ |
yaḥ karoti naro bhaktyā sa gacchati śivālayam || 88 ||
[Analyze grammar]

aputro labhate putrāndhanārthī dhanamāpnuyāt |
niṣkāmastu punarmokṣaṃ naro yāti na saṃśayaḥ || 89 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ sīmāṃtaṃ dvijasattamāḥ |
kṣetrasyāsya pramāṇaṃ ca vistareṇa caturdiśam || 90 ||
[Analyze grammar]

atrāṃtare narā ye ca nivasaṃti dvijottamāḥ |
kṛṣikarmodyatāścāpi yāṃti te paramāṃ gatim |
kiṃ punarniyatātmānaḥ śāṃtā dāṃtā jiteṃdriyāḥ || 91 ||
[Analyze grammar]

api kīṭapataṃgā ye paśavaḥ pakṣiṇo mṛgāḥ |
tasminkṣetre mṛtā yāṃti svargalokaṃ na saṃśayaḥ || 92 ||
[Analyze grammar]

kiṃ punarye narāstatra kṛtvā prāyopaveśanam |
saṃnyastāḥ śraddhayopetā hṛdayasthe janārdane || 93 ||
[Analyze grammar]

tasmātsarva prayatnena tatkṣetraṃ sevyameva hi |
viśeṣeṇa kalau prāpte yuge pāpasamāvṛte || 94 ||
[Analyze grammar]

punaṃti snānadānābhyāṃ sarvatīrthānyasaṃśayam |
hāṭakeśvarajaṃ kṣetraṃ punarvāsātpunāti ca || 95 ||
[Analyze grammar]

vāpīkūpataḍāgeṣu yatrayatra jalaṃ dvijāḥ |
tatratatra naraḥ snātaḥ sarvapāpaiḥ pramucyate || 96 ||
[Analyze grammar]

kiṃ yrajñaiḥ kiṃ vṛthā dānaiḥ ka vrataiḥ kiṃ japairapi |
varaṃ tatra kṛto vāsaḥ kṣetre svargamabhīpsubhiḥ || 97 ||
[Analyze grammar]

etatpavitramāyuṣyaṃ māṃgalyaṃ pāpanāśanam |
hāṭakeśvarajakṣetramāhātmyaṃ śṛṇvatāṃ sadā || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: