Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tatrāścaryamabhūtpūrvaṃ yattadbrāhmaṇasattamāḥ |
tadvo'haṃ saṃpravakṣyāmi gaṃgāmāhātmyasaṃbhavam || 1 ||
[Analyze grammar]

camatkārapure vipraḥ purāsītsaṃśitavrataḥ |
caṃḍaśarmeti vikhyāto rūpaudāryaguṇānvitaḥ || 2 ||
[Analyze grammar]

sa yadā yauvanopetastadā veśyānurāgakṛt |
śrotriyo'pyabhavadvipro yauvanodbhārapīḍitaḥ || 3 ||
[Analyze grammar]

sa kadācinniśīthe'tha tṛṣārtaśca samutthitaḥ |
prārthayāmāsa tāṃ veśyāṃ pānīyaṃ pātumutsahe || 4 ||
[Analyze grammar]

atha sā salilabhrāṃtyā karakaṃ madyasaṃbhavam |
samādāya dadau pānaṃ tasmai nidrākulāya ca || 5 ||
[Analyze grammar]

mukhamadhyagate madye so'pi tāṃ kopasaṃyutaḥ |
veśyāṃ prabhartsayāmāsa dhigdhikśabdairmuhurmuhuḥ || 6 ||
[Analyze grammar]

kimidaṃkimidaṃ pāpe tvayā karma vigarhitam |
kṛtaṃ yanmukhamadhye me prakṣiptā niṃditā surā || 7 ||
[Analyze grammar]

brāhmaṇyamadya me naṣṭaṃ madyapānādasaṃśayam |
prāyaścittaṃ kariṣyāmi tasmādātmaviśuddhaye || 8 ||
[Analyze grammar]

evamuktvā viniṣkramya tadgṛhādduḥkhasaṃyutaḥ |
rurodātha tadā gatvā karuṇaṃ nirjane vane || 9 ||
[Analyze grammar]

tataḥ prabhātavelāyāṃ snātvā vastrasamanvitaḥ |
tyaktvā gātrasya romāṇi samastāni dvijottamāḥ || 10 ||
[Analyze grammar]

saṃprāpto vipramukhyānāṃ sabhā yatra vyavasthitā |
paṭhaṃti sarvaśāstrāṇi vedāṃtāni ca kṛtsnaśaḥ || 11 ||
[Analyze grammar]

athāsau praṇipatyoccaiḥ provāca dvijasattamān |
jalabhrāṃtyā surā pītā mayā kuruta nigraham || 12 ||
[Analyze grammar]

atha te dharmaśāstrāṇi pravicārya punaḥpunaḥ |
tamūcurbrāhmaṇāḥ sarve prāyaścittakṛte sthitam || 13 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
ajñānājjñānato vāpi surāṃ cedbrāhmaṇaḥ pibet |
agnivarṇaṃ ghṛtaṃ pītvā tāvanmātraṃviśu dhyati || 14 ||
[Analyze grammar]

sa tvaṃ vāṃchasi cecchuddhimagnivarṇaṃ ghṛtaṃ piba |
yāvanmātrā surā pītā tāvanmātraṃ viśuddhaye || 15 ||
[Analyze grammar]

sa tatheti pratijñāya ghṛtamādāya tatkṣaṇāt |
cakre vahnisamaṃ yāvatpānārthaṃ dvijasattamāḥ || 16 ||
[Analyze grammar]

tāvattasya pitā prāptaḥ śrutvā vārtāṃ sabhāryakaḥ |
kimidaṃ kimidaṃ putra bruvāṇo duḥkha saṃyutaḥ |
aśrupūrṇekṣaṇo dīno vāṣpagadgadayā girā || 17 ||
[Analyze grammar]

tataḥ sa kathayāmāsa sarvarātrisamudbhavam |
vṛttāṃtaṃ tacca viprāṇāṃ prāyaścittaṃ yathocitam || 8 ||
[Analyze grammar]

atha sa brāhmaṇānprāha sarvāṃstāndvijasattamāḥ |
prāyaścittaṃ sutāyāsmai mamānyatsaṃpradīyatām || 9 ||
[Analyze grammar]

saṃcintya dharmaśāstrāṇi vicārya ca punaḥ punaḥ |
sarvasvamapi dāsyāmi putrahetorasaṃśayam || 20 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve bhūyobhūyaśca sādaram |
viciṃtya dharmaśāstrāṇi tamūcurmunisattamāḥ || 2 ||
[Analyze grammar]

nānyadasti surāpāne prāyaścittaṃ dvijanmanām |
mauṃjīhomaṃ vinā vipra yadyuktaṃ tatsamācara || 22 ||
[Analyze grammar]

tataḥ sa svasutaṃ prāha naiva tvaṃ kartumarhasi |
yaccha dānāni viprebhyastīrthayātrāṃ samācara || 23 ||
[Analyze grammar]

tataḥ śuddhiṃ samāpnoṣi kramānniyamasaṃyutaḥ |
vrataiśca vividhaiścīrṇaiḥ satyametadbravīmyaham || 24 ||
[Analyze grammar]

na brāhmaṇasamādiṣṭaṃ prāyaścitta viśuddhaye || 25 ||
[Analyze grammar]

putra uvāca |
etanmama mahābhāgā yadbruvaṃti vratādikam |
tasmātkāryo mayā tāta mauṃjīhomo na saṃśayaḥ || 26 ||
[Analyze grammar]

yanmayā tu kṛtaṃ bālye tatsarvaṃ kṣaṃtumarhasi || 27 ||
[Analyze grammar]

sūta uvāca |
tasya taṃ niścayaṃ jñātvā sa pitā sutavatsalaḥ |
sarvasvaṃ pradadau ruṣṭo maraṇe kṛtaniścayaḥ || 28 ||
[Analyze grammar]

sā'pi tasya satī bhāryā kṛtvā mṛtyuviniścayam |
tamuvāca sutaṃ dṛṣṭvā sarvaṃ dattvā gṛhādikam || 29 ||
[Analyze grammar]

āvābhyāṃ saṃpraviṣṭābhyāṃ vahnau putra tatastadā |
mauṃjīhomastvayā kāryo māṃ tātaṃ yadi manyase || 30 ||
[Analyze grammar]

tatastau dampatī hṛṣṭau yāvadvahnisamīpagau |
saṃjātau maraṇārthāya sa ca tābhyāṃ samudbhavaḥ || 31 ||
[Analyze grammar]

tāvatprāpto munirnāma śāṃḍilyo vedapāragaḥ |
tīrthayātrāprasaṃgena tatra deśe dvijottamāḥ || 32 ||
[Analyze grammar]

sa vṛttāṃtaṃ samākarṇya kopasaṃraktalocanaḥ |
abravīdbrāhmaṇānsarvānbhartsamāno muhurmuhuḥ || 33 ||
[Analyze grammar]

aho mūḍhatamā yūyaṃ yadetadbrāhmaṇatrayam |
vṛthā mṛtyumavāpnoti nigrahe sugame sati || 34 ||
[Analyze grammar]

atra kātyāyanenoktaṃ yadvacaḥ sumahātmanā |
tacchṛṇvantu dvijāḥ sarve prāyaścittī tathāpyayam || 35 ||
[Analyze grammar]

cāṃdrāyaṇāni kṛcchrāṇi tathā sāṃtapanāni ca |
prāyaścittāni dīyaṃte yatra gaṃgā na vidyate || 36 ||
[Analyze grammar]

atra viṣṇupadī gaṃgā tatkṣetre tu dvijottamāḥ |
tasyāṃ snānaṃ karotveṣa tataḥ śuddhimavāpsyati || 37 ||
[Analyze grammar]

mauṃjīhomaḥ pramāṇaṃ syānmunivākyena cedbhavet |
tadetadapi vākyaṃ hi kātyāyanamuneḥ sphuṭam || 38 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve harṣeṇa mahatānvitāḥ |
sādhusādhviti taṃ procya procuḥ satyamidaṃ mune || 39 ||
[Analyze grammar]

tataḥ prabodhya taṃ vipraṃ ninyustatra dvijottamāḥ |
yatra viṣṇupadī gaṃgā svayameva vyavasthitā || 40 ||
[Analyze grammar]

tatra sa brāhmaṇo yāvadgaṃgātoyasamudbhavam |
gaṃḍūṣaṃ kurute vaktre tāvacchuddho babhūva saḥ |
udarādakhilaṃ toyaṃ niṣkrāṃtaṃ dvijasattamāḥ || 41 ||
[Analyze grammar]

tato'vagāhate yāvattasyāstoyaṃ suśobhanam |
tāvadākāśasaṃbhūtā gambhīrovāca bhāratī || 42 ||
[Analyze grammar]

śuddho'yaṃ brāhmaṇaḥ sākṣādviṣṇupadyāḥ samāgamāt |
snānādācamanādeva tasmādyātu gṛhaṃ nijam || 43 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve caṃḍaśarmādayaśca ye |
diṣṭyādiṣṭyeti jalpantaḥ svāni harmyāṇi bhejire || 44 ||
[Analyze grammar]

sūta uvāca |
evaṃ prabhāvā sā viprā gaṃgā viṣṇupadī sthitā |
tasya kṣetrasya sīmāṃte paścime pāpanāśinī || 45 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ viṣṇupadyāḥ samudbhavam |
māhātmyaṃ brāhmaṇaśreṣṭhāḥ sarvapātakanāśanam || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: