Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tatra viṣṇupadaṃ nāma tīrthaṃ tīrthe śubhe sthitam |
aparaṃ brāhmaṇaśreṣṭhāḥ sarvapātakanāśanam || 1 ||
[Analyze grammar]

ayane dakṣiṇe prāpte yastatpūjya samāhitaḥ |
nivedayettathātmānaṃ samyakchraddhāsamanvitaḥ || 2 ||
[Analyze grammar]

sa mṛto'pyayane yāmye tadviṣṇoḥ paramaṃ padam |
prāpnoti nātra saṃdehastatprabhāvāddvijottamāḥ || 3 ||
[Analyze grammar]

tathā caivottare prāpte pūjayitvā yathāvidhi |
samyaṅnivedayedbhaktyā ātmānaṃ yaḥ samāhitaḥ |
so'pi viṣṇoḥ padaṃ puṇyaṃ prāpya saṃjāyate sukhī || 4 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ tatra padaṃ jātaṃ viṣṇoravyaktajanmanaḥ |
kathaṃ nivedyate tatra samyagātmā' yanadvaye || 5 ||
[Analyze grammar]

tasmindṛṣṭe'thavā spṛṣṭe yatphalaṃ labhyate naraiḥ |
tatsarvaṃ sūtaja brūhi paraṃ kautṛhalaṃ hi naḥ || 6 ||
[Analyze grammar]

sūta uvāca |
balirbaddho yadā tena viṣṇunā prabhaviṣṇunā |
tadā kramaistribhirvyāptaṃ trailokyaṃ sacarācaram || 7 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre saṃnyastaḥ prathamaḥ kramaḥ |
maharloke dvitī yastu tadā tena mahātmanā || 8 ||
[Analyze grammar]

tṛtīyasya samudyogaṃ yadā cakre sa cakradhṛk |
tadā bhinnaṃ dvijaśreṣṭhā brahmāṃḍaṃ laghutāṃ gatam || 9 ||
[Analyze grammar]

pādāgreṇātha saṃbhinne brahmāṃḍe nirmalaṃ jalam |
aṃguṣṭhāgreṇa saṃprāptaṃ krameṇa dharaṇītale || 10 ||
[Analyze grammar]

brahmalokaṃ tadā kṛtsnaṃ plāvayitvā jalaṃ hi tat |
śuddhasphaṭikasaṃkāśaṃ kundendusadṛśadyuti |
matsyakacchapasaṃkīrṇaṃ grāhayūthaiḥ samākulam || 11 ||
[Analyze grammar]

tataḥ prabhṛti sā loke gaṃgā viṣṇupadī smṛtā |
pavitramapi tatkṣetraṃ nayantī sā pavitratām || 12 ||
[Analyze grammar]

evaṃ viṣṇoḥ padaṃ tatra saṃjātaṃ munisattamāḥ |
sarvapāpaharaṃ puṃsāṃ tadā viṣṇupadī smṛtā || 13 ||
[Analyze grammar]

yastasyāṃ śraddhayā yuktaḥ snānaṃ kṛtvā yathoditam |
sparśayettatpadaṃ viṣṇoḥ sa yāti paramaṃ padam || 14 ||
[Analyze grammar]

yastatrakurute śrāddhaṃ samyakchraddhāsamanvitaḥ |
snātvā viṣṇupadītoye gayāśrāddhaphalaṃ labhet || 15 ||
[Analyze grammar]

māghamāse naraḥ snānaṃ prātarutthāya tatra yaḥ |
karoti satataṃ martyaḥ sa prayāgaphalaṃ labhet || 16 ||
[Analyze grammar]

athavā vatsaraṃ yāvatkṣaṇaṃ kṛtvātra bhaktitaḥ |
tatra snānaṃ ca yaḥ kuryātsa muktiṃ labhate naraḥ || 17 ||
[Analyze grammar]

yasyāsthīni jale tatra kṣipyaṃte manujasya ca |
api pāpa samācāraḥ sa prāpnoti parāṃ gatim || 18 ||
[Analyze grammar]

api pakṣipataṃgā ye paśavaḥ kṛmayo mṛgāḥ |
praviṣṭāḥ salile tasmiṃstṛṣārtā bhaktivarjitāḥ || 19 ||
[Analyze grammar]

te'pi pāpavinirmuktā dehāṃte cātidurlabham |
cakriṇastatpadaṃ yāṃti jarāmaraṇavarjitam || 20 ||
[Analyze grammar]

kiṃ punaḥ śraddhayopetāḥ parvakāla upasthite |
dattvā dānaṃ dvijendrāṇāṃ narā vedavidāṃ dvijāḥ || 21 ||
[Analyze grammar]

tatra gāthā purā gītā nāradena maharṣiṇā |
viṣṇupadyāḥ samālokya prabhāvaṃ pāpanāśanam || 22 ||
[Analyze grammar]

kiṃ vratairniyamairvāpi tapobhirvividhairmakhaiḥ |
kṛtairviṣṇupadītoye saṃsthite dharaṇītale || 23 ||
[Analyze grammar]

ekaḥ sarveṣu tīrtheṣu snānaṃ martyaḥ samācaret |
eko viṣṇupadītoye snāti dvābhyāṃ samaṃ phalam || 24 ||
[Analyze grammar]

eko dānāni sarvāṇi brāhmaṇebhyaḥ prayacchati |
eko viṣṇupadītoye snāti dvābhyāṃ samaṃ hi tat || 25 ||
[Analyze grammar]

pañcāgnisādhako grīṣme varṣāsvākāśamāśritaḥ |
jalāśrayaśca hemaṃta ekaḥ syātpuruṣaḥ kṣitau || 26 ||
[Analyze grammar]

anyo viṣṇupadītoye snātvā viṣṇupadaṃ spṛśet |
tāvubhāvapi nirdiṣṭau samau puruṣasattamau || 27 ||
[Analyze grammar]

ekāṃtaropavāsī ya ekaḥ syājjīvitāvadhi |
ekoviṣṇupadītoye snāti dvābhyāṃ samaṃ phalam || 28 ||
[Analyze grammar]

trirātropoṣitastveko yāvadvarṣaśataṃ naraḥ |
eko viṣṇupadītoye snāti dvābhyāṃ samaṃ phalam || 29 ||
[Analyze grammar]

sūta uvāca |
evamuktvā muniśreṣṭho nārado dvijasattamāḥ |
virarāma munīnāṃ sa bahūnāṃ purato'sakṛt || 30 ||
[Analyze grammar]

tasmātsarva prayatnena snānaṃ tatra samācareta |
saṃspṛśecca padaṃ viṣṇorya icchecchreya ātmanaḥ || 31 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yadetadbhavatā proktamātmānaṃ vinivedayet |
viṣṇoḥ padasya saṃprāpte ayane dakṣiṇottare || 32 ||
[Analyze grammar]

tatkena vidhinā sūta mantraiśca vada satvaram |
vayaṃ yena ca tatkurmaḥ sarvaṃ bhaktisamanvitāḥ || 33 ||
[Analyze grammar]

sūta uvāca |
dakṣiṇe cottare cāpi saṃprāpte cāyanadvaye |
pūjayitvā padaṃ viṣṇorimaṃ mantramudīrayet || 34 ||
[Analyze grammar]

ṣaṇmāsābhyaṃtare mṛtyuryadyakasmādbhavenmama |
tatte padaṃ gatirme syādahaṃ te bhṛtyatāṃ gataḥ || 35 ||
[Analyze grammar]

evaṃ procya hariṃ paścātpūjayedbrāhmaṇāṃstataḥ |
atha taiḥ samamaśnīyāttataḥ prāpnoti sadgatim || 36 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye viṣṇupadītīrthotpattivarṇanaṃnāma caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: