Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tasyaiva paścime bhāge mṛgatīrthamanuttamam |
asti puṇyatamaṃ khyātaṃ samaste dharaṇītale || |
tatra ye mānavāstīrthe samyakchraddhāsamanvitāḥ |
caitraśuklacaturdaśyāṃ snānaṃ kurvaṃtibhāskare || 2 ||
[Analyze grammar]

madhye sthite na te yāṃti tiryagyonau kathaṃcana |
api pāpasamopetā doṣaiḥ sarvaiḥ samanvitāḥ || 3 ||
[Analyze grammar]

kṛtaghnā nāstikāścaurā maryādābhedakāstathā |
snātā ye tatra sattīrthe te yāṃti paramāṃ gatim |
vimānavaramārūḍhāḥ stūyamānāśca kiṃnaraiḥ || 4 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
mṛgatīrthaṃ kathaṃ tatra saṃjātaṃ sūtanaṃdana |
kiṃ prabhāvaṃ samācakṣva paraṃ kautūhalaṃ hi naḥ || 5 ||
[Analyze grammar]

sūta uvāca |
pūrvaṃ tatra mahāraṇye nānāmṛgagaṇāvṛte |
nānāvihaṃgasaṃghuṣṭe nānāvṛkṣasamākule || 6 ||
[Analyze grammar]

samāyātā mahāraudrā lubdha kāścāpapāṇayaḥ |
kṛṣṇāṃgā bhramamāṇāste yamadūtā ivā'pare || 7 ||
[Analyze grammar]

etasminnaṃtare dṛṣṭaṃ mṛgayūthaṃ taroradhaḥ |
upaviṣṭaṃ suviśrabdhaṃ taistadā dvija sattamāḥ || 8 ||
[Analyze grammar]

atha tāṃllubdhakāndṛṣṭvā dūrato'pi bhayāturāḥ |
palāyanaparāḥ sarve mṛgā jagmurdrutaṃ tataḥ || 9 ||
[Analyze grammar]

atha te sannidhau dṛṣṭvā gaṃbhīraṃ salilāśayam |
praviṣṭā hariṇāḥ sarve bhayārtāḥ śarapīḍitāḥ || 10 ||
[Analyze grammar]

tatastatsalilasyāṃtaste mṛgāḥ sarva eva hi |
mānuṣatvamanuprāptāstatprabhāvā ddvijottamāḥ || 11 ||
[Analyze grammar]

atha tānmānuṣībhūtānpapracchurlubdhakā mṛgān |
mṛgayūthaṃ samāyātaṃ mārgeṇānena sāṃpratam |
kena mārgeṇa niryātaṃ tasmādvadata mā ciram || 12 ||
[Analyze grammar]

mānuṣā ūcuḥ |
vayaṃ te hariṇāḥ sarve mānuṣatvaṃ sudurlabham |
tīrthasyā'sya prabhāvena prāptāḥ satyaṃ na saṃśayaḥ || 13 ||
[Analyze grammar]

tacchrutvā vismayāviṣṭāstataste lubdhakā drutam |
tyaktvā dhanūṃṣi bāṇāṃśca snānaṃ tatra pracakrire || 4 ||
[Analyze grammar]

snānamātrāttataḥ sarve divyamālyānulepanāḥ |
divyagātradharā sarve saṃjātāḥ pārthivottamāḥ || 15 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
atyāścaryamidaṃ sūta yattvayā parikīrtitam |
snānamātreṇa te prāptā lubdhakāstādṛśaṃ vapuḥ || 16 ||
[Analyze grammar]

tathā mānuṣyamāpannā mṛgāstoyāvagāhanāt |
tatkathaṃ medinīpṛṣṭhe tattīrthaṃ saṃbabhūva ha || 17 ||
[Analyze grammar]

sūta uvāca |
liṃgabhedodbhavaṃ toyaṃ yatpurā vaḥ prakīrtitam |
ācchannaṃ pāṃsubhiḥ kṛtsnaṃ vāyunā śakraśāsanāt || 18 ||
[Analyze grammar]

valmīkaraṃdhramāsādya tanniṣkrāṃtaṃ punardvijāḥ |
kālena mahatā tatra pradeśe svalpameva hi || 19 ||
[Analyze grammar]

yatra snātaḥ purā sadyastriśaṃkuḥ pṛthivīpatiḥ |
divyaṃ vapuḥ punaḥ prāpta ścaṃḍālatvena saṃsthitaḥ || 20 ||
[Analyze grammar]

etasmātkāraṇāttatra snātāḥ sāraṃgalubdhakāḥ |
sarve pāpavinirmuktāḥ saṃprāptāḥ paramaṃ vapuḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: