Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
camatkāraḥ kathaṃ rājā muktaḥ kuṣṭhena sūtaja |
kathaṃ tena tapastaptaṃ kiyatkālaṃ ca bhūbhujā || 1 ||
[Analyze grammar]

katame brāhmaṇāste vai śaṃkhatīrthaṃ pradarśitam |
yaistasya rogamuktyarthaṃ duḥkhitasya mahātmanaḥ || 2 ||
[Analyze grammar]

katamaṃ śaṃkhatīrthaṃ tatkasminsthāne vyavasthitam |
kiṃprabhāvaṃ ca niḥśeṣaṃ sarvaṃ vistarato vada || 3 ||
[Analyze grammar]

sūta uvāca |
ahaṃ vaḥ kīrtayiṣyāmi kathāmetāṃ manoharām |
sarvapāpaharāṃ viprāścamatkāranṛpodbhavām || 4 ||
[Analyze grammar]

sa bhrāṃtaḥ sarvatīrthāni prabhāsādyāni kṛtsnaśaḥ |
tapasvī niyatāhāro bhikṣānnakṛtabhojanaḥ || 5 ||
[Analyze grammar]

pṛcchamāno bhiṣagmukhyānauṣadhāni muhurmuhuḥ |
maṃtrānmaṃtravidaścaiva roganāśāya nityataḥ || 6 ||
[Analyze grammar]

na lebhe kiṃcidiṣṭaṃ vā sa maṃtraṃ bheṣajaṃ ca vā |
tīrthaṃ vā nṛpaśārdūlo yena syādvyādhisaṃkṣayaḥ || 7 ||
[Analyze grammar]

tataśca pārthivaśreṣṭho vairāgyaṃ paramaṃ gataḥ |
ekākī yatacittātmā sarvasattvavirājite || 97 ||
[Analyze grammar]

nivāsamakarottasminkṣetre puṇyatame ciram |
śīrṇaparṇaphalāhāro bhūmau śete sadā niśi |
anya syā'nyasya vṛkṣasya madāhaṃkāravarjitaḥ || 9 ||
[Analyze grammar]

tataḥ katipayāhasya bhramamāṇo mahīpatiḥ |
so'paśyadbrāhmaṇaśreṣṭhāṃstīrthayātrāśrayānbahūn || 10 ||
[Analyze grammar]

tataḥ praṇamya tānviprānupaviṣṭāndharātale |
viśvāmitrāśramasyāṃte provāca vinayānvitaḥ || |
rājovāca |
ahaṃ nāmnā camatkāraḥ pārthivaḥ sūryavaṃśajaḥ |
ānarttādhipatirvyāptaḥ kuṣṭhena dvijasattamāḥ || 2 ||
[Analyze grammar]

asti kaścidupāyo'tra daivo vā mānuṣo'pi vā |
bheṣajaṃ vā'tha maṃtro vā yena kuṣṭhaṃ praśāmyati || 13 ||
[Analyze grammar]

mamopari dayāṃ kṛtvā vadadhvaṃ dvijasattamāḥ |
kuṣṭhagrastaśarīraṃ ca paraṃ kṛcchramupāgatam || 4 ||
[Analyze grammar]

athavā vittha no yūyaṃ tyakṣyāmīha kalevaram |
praviśyāgniṃ jalaṃ vā'pi bhakṣayitvā'tha vā viṣam || 15 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sarve te dvijasattamāḥ |
procuḥ kṛpāsamāviṣṭāstatastaṃ pṛthivīśvaram || 16 ||
[Analyze grammar]

asti pārthivaśārdūla sthānādasmādadūrataḥ |
śaṃkhatīrthamiti khyātaṃ sarvarogakṣayāvaham || 17 ||
[Analyze grammar]

ye narā vyādhinā grastāḥ kāṇāścāṃdhāstathā jaḍāḥ |
hīnāṃgāścā'dhikāṃgāśca kurūpā vikṛtānanāḥ || 18 ||
[Analyze grammar]

te'pi caitrasya kṛṣṇādau snātāstatrākṛtāśanāḥ |
bhavaṃti nīrujaḥ sadyaścitrāsaṃsthe niśākare || 19 ||
[Analyze grammar]

asmābhiḥ śataśo dṛṣṭā dvādaśārkasamaprabhāḥ |
kāmadevasamākārāstejovīryasamāyutāḥ || 20 ||
[Analyze grammar]

rājovāca |
śaṃkhatīrthaṃ kathaṃ jñeyaṃ mayā brāhmaṇasattamāḥ |
kathaṃ caiva samutpannaṃ vadadhvaṃ mama vistarāt || 21 ||
[Analyze grammar]

brāhmaṇā ūtruḥ |
āsītpūrvaṃ muniśreṣṭho likhitākhyo mahītale |
śāṃḍilyasya muneḥ putrastapovīryasamanvitaḥ || 22 ||
[Analyze grammar]

atha tasyānujo jajñe śaṃkhākhyo dharmaśāstravit |
kandamūlaphalāhāraḥ sadaiva tapasi sthitaḥ || 23 ||
[Analyze grammar]

kasyacittvatha kālasya likhitasyā'śramaṃ yayau |
śaṃkhaḥ svāduphalārthāya pīḍitotibubhukṣayā || 24 ||
[Analyze grammar]

sa śūnyamāśramaṃ prāpya likhitasya mahātmanaḥ |
ātmīyānīti manvānaḥ phalāni jagṛhe tataḥ || 25 ||
[Analyze grammar]

bhakṣayāmāsa bhūrīṇi pakvāni madhurāṇi ca |
etasminnantare prāpto likhitaḥ śiṣyasaṃyutaḥ || 26 ||
[Analyze grammar]

sa gṛhītaphalaṃ dṛṣṭvā śaṃkhaṃ provāca kopataḥ || 27 ||
[Analyze grammar]

adattāni mayā pāpa phalāni hṛtavānasi |
kasmāttvaṃ cauryarūpeṇa nānubandhamavekṣase || 28 ||
[Analyze grammar]

śaṃkha uvāca || |
satyametaddvijaśreṣṭha yattvayā parikīrtitam |
phalāni pragṛhītāni vijane'tra tavāśrame || 29 ||
[Analyze grammar]

tasmātkuru yathārhaṃ me nigrahaṃ cauryasaṃbhavam || |
iha lokaḥ paraścaiva yena me syātsukhāvahaḥ || 30 ||
[Analyze grammar]

tataḥ sa hastamādāya haste śaṃkhasya tatkṣaṇāt |
cakarta kopamāviṣṭo vāryamāṇo'pi tāpasaiḥ || 31 ||
[Analyze grammar]

chinnahasto'pi śaṃkhastu tapaścakre sudāruṇam |
viśeṣeṇa samāsādya svāśrame bhūya eva tu || 32 ||
[Analyze grammar]

tatastuṣṭo mahādevastasya kālena kena cit |
provāca darśanaṃ gatvā taṃ ca śaṃkhamunīśvaram || 33 ||
[Analyze grammar]

maheśvara uvāca |
bhobho mune mahāsattva duṣkaraṃ kṛtavānasi |
varaṃ gṛhāṇa mattastvaṃ manasā samabhīpsitam || 34 ||
[Analyze grammar]

śaṃkha uvāca |
yadi tuṣṭosi me deva varaṃ cedyacchasi prabho |
syātāṃ me tādṛśau hastau bhūyo'pi surasattama || 35 ||
[Analyze grammar]

tathedaṃ mama nāmāṃkaṃ tīrthaṃ syātsurasattama |
vikhyātaṃ sarvalokeṣu sarvapāpaharaṃ nṛṇām || 36 ||
[Analyze grammar]

hīnāṃgo vādhikāṃgo vā vyādhinā grasta eva ca |
atra snānaṃ karotyāśu sa bhūyaḥ syātpunarnavaḥ || 37 ||
[Analyze grammar]

bhagavānuvāca |
etattīrthaṃ tu vikhyātaṃ tava nāmnā bhaviṣyati |
adyaprabhṛti viprendra dehināṃ pāpanāśanam || 38 ||
[Analyze grammar]

hīnāṃgo vādhikāṃgo vā yo'tra snānaṃ kariṣyati |
caitre śukle nirāhāraścitrāsaṃsthe niśākare |
suvarṇāṃgaḥ sa tejasvī bhaviṣyati na saṃśayaḥ || 39 ||
[Analyze grammar]

sakāmo yadi vipreṃdra dhyāyamānaḥ surūpatām |
niṣkāmo vā paraṃ sthānaṃ gami ṣyati śivātmakam || 40 ||
[Analyze grammar]

atra śrāddhe kṛte brahmaṃścaturdaśyāṃ niśākare |
citrāsthite prayāsyaṃti pitarastṛptimuttamām || 41 ||
[Analyze grammar]

adyaiva vipraśārdūla caitraśuklāṃta uttamaḥ |
aparāhṇe niśānāthaścitrāyogaṃ prayāsyati || 42 ||
[Analyze grammar]

tatropavāsayuktasya samyaksnātasya tatkṣaṇāt |
syātāṃ hastau surūpāḍhyau yathā pūrvaṃ tathā hi tau || 43 ||
[Analyze grammar]

evamuktvā sa bhagavāṃstataścādarśanaṃ gataḥ |
śaṃkho'pi kutape kāle tatra snānamathākarot || 44 ||
[Analyze grammar]

tataśca tatkṣaṇājjātau hastau tasya yathā purā |
raktotpalanibhau kāṃtau matsyacihnena cihnitau || 45 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
evaṃ taddharaṇīpṛṣṭhe tīrthaṃ jātaṃ nṛpottama |
prabhāvāddevadevasya caṃdrāṃkasya śubhāvaham || 46 ||
[Analyze grammar]

tasmāttvamapi rājeṃdra tatra snānaṃ samācara |
caitre śuklacaturdaśyāṃ citrāsaṃsthe niśākare || 47 ||
[Analyze grammar]

bhaviṣyasi na saṃdehaḥ sarvarogavivarjitaḥ |
vayaṃ te darśayiṣyāmaḥ prāpte kāle yathodite || 48 ||
[Analyze grammar]

sūta uvāca |
tataḥ katipayāhena caitrakṛṣṇādirāgataḥ |
citrāsaṃsthe niśānāthe saṃprāptā ca caturdaśī || 49 ||
[Analyze grammar]

tataste brāhmaṇā bhūpaṃ samādāya ca tatkṣaṇāt |
śaṃkhatīrthaṃ samuddiśya gatāstasya hitaiṣiṇaḥ || 50 ||
[Analyze grammar]

tataḥ sa manasi dhyātvā kuṣṭhavyādhiparikṣayam |
snānaṃ cakre yathānyāyaṃ śraddhayā parayā yutaḥ || 51 ||
[Analyze grammar]

tataḥ kuṣṭhavinirmukto dvādaśārkasamaprabhaḥ |
niṣkrāṃtaḥ salilāttasmāddharṣeṇa mahatānvitaḥ || 52 ||
[Analyze grammar]

tataḥ praṇamya tānsarvānbrāhmaṇānvedapāragān |
kṛtāṃjalipuṭo bhūtvā vākyametaduvāca ha || 53 ||
[Analyze grammar]

prasādena hi yuṣmākaṃ mukto'haṃ brāhmaṇottamāḥ |
kuṣṭhavyādhermahākālaṃ garhitosmyeva dehinām || 54 ||
[Analyze grammar]

tasmānnāhaṃ kariṣyāmi rājyaṃ brāhmaṇasattamāḥ |
tīrthe'traivādhunā nityaṃ cariṣyāmi mahattapaḥ || 55 ||
[Analyze grammar]

etadrājyaṃ ca deśaṃ ca hastyaśvādi tathāparam |
yatkiṃcidvidyate mahyaṃ tadgṛhṇaṃtu dvijottamāḥ || 56 ||
[Analyze grammar]

mamaivānugrahārthāya dayāṃ kṛtvā bṛhattarām |
dīnasya bhaktiyuktasya viraktasya viśeṣataḥ || 57 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
na vayaṃ rakṣituṃ śaktā rājyaṃ pārthivasattama |
tatkiṃ tena gṛhītena yena syādrājyaviplavaḥ || 58 ||
[Analyze grammar]

jāmadagnyena rāmeṇa purā dattā vasundharā |
triḥsapta kṣatriyairhīnāṃ kṛtvāsmākaṃ nṛpottama || 59 ||
[Analyze grammar]

sā bhūyopi hṛtā'smākaṃ kṣatriyairbalavattaraiḥ |
tiraskṛtya dvijānsarvāṃllīlayāpi muhurmuhuḥ || 60 ||
[Analyze grammar]

rājovāca |
ahaṃ vaḥ prakariṣyāmi rakṣāṃ brāhmaṇasattamāḥ |
tapasthito'pi kārye'tra na bhīḥ kāryā kathaṃcana || 61 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
avaśyaṃ yadi te śraddhā vidyate dānasaṃbhavā |
kṣetre'trāpi mahāpuṇye kṛtvā dehi purottamam || 62 ||
[Analyze grammar]

sarveṣāṃ brāhmaṇeṃdrāṇāṃ prākāraparikhānvitam |
sukhena yena tiṣṭhāmaḥ snātvā tīrthaiḥ pṛthagvidhaiḥ |
gṛhasthadharmiṇaḥ sarve svādhyāyaniratā sadā || 63 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā sa mahīpālastathetyuktvā praharṣitaḥ |
nagaraṃ kalpayāmāsa sthāne tatra mahattamam || 64 ||
[Analyze grammar]

prākāreṇa sutuṃgena parikhādyena sarvataḥ |
āyāmavyāsataścaiva krośamātraṃ manoharam || 65 ||
[Analyze grammar]

trikacatvarasaṃśuddhaṃ śobhitaṃ sarvato dhvajaiḥ |
prāsādaiḥ pronnataiḥ kāntaiḥ samaṃtātsudhayā vṛtaiḥ || 66 ||
[Analyze grammar]

mattavāraṇakopetairbahubhirbhūbhireva ca |
saṃpūrṇaṃ satyakāmādyaiḥ sādhulokapraśaṃsitaiḥ || 67 ||
[Analyze grammar]

tato gṛhāṇi sarvāṇi pūrayitvā sa bhūmipaḥ |
suvarṇamaṇimuktādipadārthairaparairapi || 68 ||
[Analyze grammar]

brāhmaṇebhyaḥ kulīnebhyo vedavidbhyo viśeṣataḥ |
śrotriyebhyaśca dāṃtebhyaḥ sa tu śraddhāsamanvitaḥ || 69 ||
[Analyze grammar]

yathājyeṣṭhaṃ yathāśreṣṭhaṃ prakṣālya caraṇau tataḥ |
śāstroktena vidhānena pradadau dvijasattamāḥ || 70 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇaekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śaṃkhatīrthotpattimāhātmyavarṇane camatkārabhūpatinā vrāhmaṇebhyo nagaradānavarṇanaṃnāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: