Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
ānarttādhipatirbhūpaścamatkāra iti smṛtaḥ |
etasminnaṃtare prāptastatra haṃtuṃ vane mṛgān || |
sa dadarśa mṛgīṃ dūrānniścalāṃgīṃ taroradhaḥ |
stanaṃ sutāya yacchaṃtīṃ viśvastāmakutobhayām || 2 ||
[Analyze grammar]

atha tāṃ pārthivastūrṇaṃ śareṇānataparvaṇā |
jaghānākarṇakṛṣṭena marmasthāne praharṣitaḥ || 3 ||
[Analyze grammar]

sahasā sā hatā tena gārddhrapatreṇa patriṇā |
diśo vilokayāmāsa samaṃtādvyathayārditā || 4 ||
[Analyze grammar]

atha dṛṣṭvā mahīpālaṃ nātidūre dhanurdharam |
provācāśrupariklinnavadanā sutavatsalā || 5 ||
[Analyze grammar]

mṛgyuvāca |
ayuktaṃ pṛthivīpāla yattvayaitadanuṣṭhitam |
hatā'haṃ bālavatsā'dya śareṇānataparvaṇā || 6 ||
[Analyze grammar]

nā'haṃ śocāmi bhūpāla maraṇaṃ svaśarīragam |
yathemaṃ vālakaṃ dīnaṃ kṣīrāsvādanalaṃpaṭam || 7 ||
[Analyze grammar]

yasmāttvayedṛśaṃ karma nirdayaṃ samanuṣṭhitam |
kuṣṭhavyādhisamāyuktastasmātsadyo bhaviṣyasi || 8 ||
[Analyze grammar]

rājovāca |
svadharma eṣa bhūpānāṃ kurvaṃti mṛgasaṃkṣayam |
tasmātsvadharmasaṃyuktaṃ na māṃ tvaṃ śaptumarhasi || 9 ||
[Analyze grammar]

mṛgyuvāca |
satyametanmahīpāla yattvayā parikīrtitam |
kṣattriyāṇāṃ vadhārthāya mṛgāḥ sṛṣṭāḥ svayaṃbhuvā || 10 ||
[Analyze grammar]

paraṃ tena vidhisteṣāṃkṛto yastaṃ mahīpate |
śṛṇuṣvā'vahito bhūtvā vadaṃtyā mama sāṃpratam || 11 ||
[Analyze grammar]

suptaṃ maithunasaṃyuktaṃ stanapānakriyodyatam |
hatvā mṛgaṃ jalāsaktaṃ naraḥ pāpena lipyate || 12 ||
[Analyze grammar]

etasmātkāraṇācchāpastava datto mayā nṛpa |
na kāmato na mṛtyorvā satyenātmānamālabhe || 13 ||
[Analyze grammar]

evamuktvā mṛgī prāṇānsā mumoca vyathānvitā |
kuṣṭhavyādhisamāyuktaḥ so'pi rājā babhūva ha || 14 ||
[Analyze grammar]

sa dṛṣṭvā kuṣṭhasaṃyuktaṃ pārthivaḥ svaṃ kalevaram |
tataḥ svānsevakānāha samāhūya suduḥkhitaḥ || 15 ||
[Analyze grammar]

ahaṃ tapaścariṣyāmi pūjayiṣyāmi śaṃkaram |
tāvadyāvatpraṇāśo me kuṣṭhavyādherbhaviṣyati || 16 ||
[Analyze grammar]

yatkiṃcittriṣu lokeṣu prārthayaṃti narāḥ sukham |
tatsarvaṃ tapasā sādhyaṃ tasmātkāryaṃ mayā tapaḥ || 17 ||
[Analyze grammar]

adhunaiko'hamaikāhamekaikasminvanaspatau |
caranbhaikṣaṃ tu niyamaiścariṣyāmi dharātale || 8 ||
[Analyze grammar]

pāṃsunā samavacchanne śūnyāgāre pratiśrayaḥ |
vṛkṣamūlanikete vā muktasarvapriyāpriyaḥ || 9 ||
[Analyze grammar]

samaḥ śatruṣu mitreṣu samaloṣṭāśmakāṃcanaḥ |
bhūtvā kālaṃ nayiṣyāmi yāvatkālasya saṃsthitiḥ || 20 ||
[Analyze grammar]

evaṃ tānsevakānbhūpaḥ so'bhidhāya visṛjya ca |
tīrthayātrā paro bhūtvā babhrāma vasudhātale || 21 ||
[Analyze grammar]

tataḥ kālena mahatā prāpya viprasamudbhavam |
upadeśaṃ nṛpaḥ prāptaḥ śaṃkhatīrthaṃ mahodayam || 22 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre sarvavyādhivināśakam |
vikhyātaṃ triṣu lokeṣu pūritaṃ svacchavāriṇā || 23 ||
[Analyze grammar]

tatrā'sau snānamātreṇa tatkṣaṇātpārthivotamaḥ |
kuṣṭhavyādhivi nirmuktaḥ saṃjātaḥ sumahādyutiḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: