Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
evaṃ svargamanuprāpte triśaṃkau nṛpasattame |
saśarīre dvijaśreṣṭhā viśvāmitrasamudyamāt || 1 ||
[Analyze grammar]

tattīrthaṃ khyātimāyātaṃ samaste bhuvanatraye |
tataḥprasūti lokānāṃ dharmakāmārthamokṣadam || 2 ||
[Analyze grammar]

aspṛṣṭaṃ kalidoṣeṇa tathānyairupapātakaiḥ |
brahmahatyādikaiścaivatripurāreḥ prabhāvataḥ || 3 ||
[Analyze grammar]

yastatra tyajati prāṇāñchraddhā yuktena cetasā |
sa mokṣamāpnuyānmartyo yadyapi syātsupāpakṛt || 4 ||
[Analyze grammar]

kṛmipakṣipataṃgā ye paśavaḥ pakṣiṇo mṛgāḥ |
te'pi tatra mṛtā yāṃti śivalokamasaṃśayam || 5 ||
[Analyze grammar]

snānaṃ ye tatra kurvaṃti śraddhāpūtena cetasā |
triśaṃkuriva te svarge prayāṃtyapi vidharmiṇaḥ || 6 ||
[Analyze grammar]

gharmārttā vā tṛṣārtā vā ye'vagāhaṃti tajjalam |
te'pi yāṃti paraṃ sthānaṃ yatra devo maheśvaraḥ || 7 ||
[Analyze grammar]

viśvāmitro'pi taddṛṣṭvā tīrthamāhātmyamuttamam |
kurukṣetraṃ parityajya tatra vāsamathākarot || 8 ||
[Analyze grammar]

tathānye munayaḥ śāṃtāstyaktvā tīrthāni dūrataḥ |
tatrāśramapadaṃ kṛtvā prayātāḥ paramaṃ padam || 9 ||
[Analyze grammar]

tathaiva manujāḥ sarve dūrādāgatya satvarāḥ |
tatra snātvā divaṃ yāṃti kṛtvā pāpaśatānyapi || 10 ||
[Analyze grammar]

evaṃ tasya prabhāveṇa tīrthasya dvijasattamāḥ |
gacchamāneṣu lokeṣu sukhena tridivālayam || 11 ||
[Analyze grammar]

agniṣṭomādikā sarvāḥ samucchedaṃ gatāḥ kriyāḥ |
na kaścidyajate martyo na vrataṃ kurute naraḥ || 12 ||
[Analyze grammar]

na yacchati tathā dānaṃ na ca tīrthaṃ niṣevate |
kevalaṃ kurute snānaṃ liṃgabhede samāhitaḥ || 13 ||
[Analyze grammar]

tataḥ pragacchati svargaṃ vimānavaramāśritaḥ || 14 ||
[Analyze grammar]

tataḥ prapūritāḥ sarve svargalokā narairdvijāḥ |
brahmaviṣṇuśivendrādīnspardhamānaiḥ surottamān || 15 ||
[Analyze grammar]

tato devagaṇāḥ sarve yajñabhāgavivarjitāḥ |
kṛcchraṃ paramanuprāptā mantraṃ cakruḥ parasparam || 16 ||
[Analyze grammar]

hāṭakeśvaramāhātmyātsvargalokaḥ prapūritaḥ |
ūrdhvabāhubhirākīrṇaḥ spardhamānaiḥ samaṃtataḥ || 17 ||
[Analyze grammar]

tasmāttatkriyatāṃ karma yenocchedaṃ pragacchati |
tīrthameddharāpṛṣṭhe hāṭakeśvarasaṃjñitam || 18 ||
[Analyze grammar]

tataḥ saṃvartako vāyuḥ śakrādeśātsamaṃtataḥ |
tatkṣetraṃ pūrayāmāsa pāṃsubhirdvijasattamāḥ || 19 ||
[Analyze grammar]

evaṃ nāśamanuprāpte tasmiṃstīrthe sthaloccaye |
jāte jātāḥ kriyāḥ sarvā bhūyo'pi kratusaṃbhavāḥ || 20 ||
[Analyze grammar]

tataḥ kālena mahatā valmīkaḥ samapadyata |
tasminkṣetre sa pātāle saṃprayātaḥ śanaiḥśanaiḥ || 21 ||
[Analyze grammar]

atha pātālato nāgāstena mārgeṇa kautukāt |
martyalokaṃ samāyāṃti bhramaṃti ca dharātale || 22 ||
[Analyze grammar]

tatra te mānavānbhogānbhuktvā caiva yathecchayā |
punarniryāṃti tenaiva mārgeṇa nijamaṃdiram || 23 ||
[Analyze grammar]

tato nāgabilaḥ khyātaḥ sa sarvasmindharātale |
gatāgatena nāgānāṃ sa valmīko dvijottamāḥ || 24 ||
[Analyze grammar]

kasyacittvatha kālasya bhagavānpākaśāsanaḥ |
brahmahatyāsamopeto nistejāḥ samapadyata || 25 ||
[Analyze grammar]

tataḥ pitāmahādeśaṃ labdhvā mārgeṇa tena saḥ |
praviśya cekṣayāmāsa pātāle hāṭa keśvaram || 26 ||
[Analyze grammar]

athā'bhūtpāpanirmuktastatkṣaṇāttasya darśanāt |
tejasā ca samāyuktaḥ punaḥ prāpa triviṣṭapam || 27 ||
[Analyze grammar]

sa dṛṣṭvā tatprabhāvaṃ talliṃgaṃ devasya śūlinaḥ |
hāṭakeśvarasaṃjñasya bhayaṃ cakre narodbhavam || 28 ||
[Analyze grammar]

yadi kaścitpumānatra triśaṃkuriva bhūpatiḥ |
pūjayiṣyati talliṃgaṃ vipāpmā śraddhayā saha || 29 ||
[Analyze grammar]

yāpayiṣyati tannūnaṃ māmasmāttridaśālayāt |
tasmātsaṃpūrayāmyenaṃ mārgaṃ pātā lasaṃbhavam || 30 ||
[Analyze grammar]

tataśca tvarayā yukto raktaśṛṃgaṃ nagottamam |
pracikṣepa bile tasminsvayameva śatakratuḥ || 31 ||
[Analyze grammar]

ṛṣaya ūcuḥ || |
brahmahatyā kathaṃ jātā devendrasya mahātmanaḥ |
kasminkāle ca sarvaṃ no vistarātsūta kīrtaya || 32 ||
[Analyze grammar]

raktaśṛṃgo giriḥ ko'yaṃ saṃkṣiptastatra tena yaḥ |
mānuṣāṇāṃ bhayaṃ tasya katamasya śacīpateḥ || 33 ||
[Analyze grammar]

sūta uvāca |
purā tvaṣṭrā dvijaśreṣṭhā hiraṇyakaśipoḥ sutā |
vivāhitā ramānāma śreṣṭharūpaguṇānvitā || 34 ||
[Analyze grammar]

atha tasyā yayau kālaḥ suprabhūtaḥ sutaṃ vinā |
tato vairāgyasaṃpannā sutārthaṃ tapasi sthitā || 35 ||
[Analyze grammar]

dhyāyamānā surādhīśaṃ devadevaṃ maheśvaram |
balipūjopahāreṇa samyakchraddhāsamanvitā || 36 ||
[Analyze grammar]

niyatā niyatāhārā snānajapyaparāyaṇā |
yacchamānā dvijāgryebhyo dānāni vividhāni ca || 37 ||
[Analyze grammar]

tato varṣasahasrāṃte tasyāstuṣṭo maheśvaraḥ |
uvāca varado'smīti vṛṇuṣva yadabhīpsitam || 38 ||
[Analyze grammar]

sā vavre mama putro'stu bhagavaṃstvatprasādataḥ |
śūraḥ śastrairavadhyaśca vipradānavarūpadhṛk || 39 ||
[Analyze grammar]

vedādhyayana saṃpanno yajñakarmasamudyataḥ |
tejasā yaśasā khyātaḥ sarveṣāmapi dehinām || 40 ||
[Analyze grammar]

bhagavānuvāca |
bhaviṣyati na saṃdehaḥ putraste balavānsudhīḥ |
avadhyaḥ sarvaśastrāṇāṃ mahātejobhiranvitaḥ || 41 ||
[Analyze grammar]

yajvā dānapatiḥ śūro vedavedāṃgapāragaḥ |
brāhmaṇoktāḥ kriyāḥ sarvāḥ kariṣyati sa kṛtsnaśaḥ |
ajeyaḥ saṃgare caiva kṛtsnairapi surāsuraiḥ || 42 ||
[Analyze grammar]

evamuktvā sa deveśastataścādarśanaṃ gataḥ |
ṛtau sāpi dadhe garbhaṃ sakāśādviśvakarmaṇaḥ || 43 ||
[Analyze grammar]

tataśca suṣuve putraṃ daśame māsi śobhanam |
dvādaśārkapratīkāśaṃ sarvalakṣaṇalakṣitam || 44 ||
[Analyze grammar]

tasya cakre pitā nāma prāpte dvādaśame dine || |
prasiddhaṃ vṛtra ityeva pūjayitvā dvijottamān || 45 ||
[Analyze grammar]

athāsau vavṛdhe bālaḥ śuklapakṣe yathoḍurāṭ |
pitṛmātṛkṛtānaṃdo bandhuvargeṇa lālitaḥ || 46 ||
[Analyze grammar]

tato'sya pradadau kāle vrataṃ viprajanocitam |
samabhyetya svayaṃ śukro dānavasyāpi saṃdvijaḥ || 47 ||
[Analyze grammar]

sa cāpi caturo vedānbrahmacārivrate sthitaḥ |
vedāṃgaiḥ sahitānvṛtraḥ papāṭha guruvatsalaḥ || 48 ||
[Analyze grammar]

tato yauvanamāsādya bhūmipālānaśeṣataḥ |
jitvā dharāṃ vaśe cakre pātālaṃ tadanaṃta ram || 49 ||
[Analyze grammar]

tataśceṃdrajayākāṃkṣī samāsāya surālayam |
sahasrākṣamukhāndevānyuddhe cakre parāṅmukhān || 50 ||
[Analyze grammar]

atha tena samaṃ vajrī cakre'ṣṭādaśa saṃyugān |
ekasminnapi no lebhe vijayaṃ dvijasattamāḥ || 51 ||
[Analyze grammar]

hataśeṣaiḥ suraiḥ sārdhaṃ sarvāṃgakṣatavikṣataiḥ |
tato jagāma vitrasto brahmalokaṃ divā layāt || 52 ||
[Analyze grammar]

vṛtro'pi bubhuje kṛtsnaṃ trailokyaṃ sacarācaram |
śākraṃ padaṃ samāsthāya nihatāśeṣakaṃṭakam || 53 ||
[Analyze grammar]

yajñabhāgabhujaścakre dānavānbala garvitān |
devasthāneṣu sarveṣu yathokteṣu mahābalaḥ || 54 ||
[Analyze grammar]

evaṃ trailokyarājye'pi labdhe tasya dvijottamāḥ |
na saṃtoṣaśca saṃjajñe brahmalokābhi kāṃkṣayā || 55 ||
[Analyze grammar]

tataḥ śukraṃ samāhūya provāca madhuraṃ vacaḥ |
vinayāvanato bhūtvā caturbhiḥ sacivaiḥ saha || 56 ||
[Analyze grammar]

vṛtra uvāca |
brahmalokaṃ gataḥ śakro bhayādgurukulodvaha |
kathaṃ gatirbhavettatra mama brūhi yathātatham || 57 ||
[Analyze grammar]

yena śakraṃ viraṃciṃ ca sūdayiṣye tathākhilam |
tubhyaṃ dattvā brahma lokaṃ bhokṣyāmi tridivaṃ svayam || 58 ||
[Analyze grammar]

śukra uvāca |
na gatirvidyate tatra tava dānavasattama |
tasmāttrailokyarājyena saṃtoṣaṃ kartuma rhasi || 59 ||
[Analyze grammar]

vṛtra uvāca |
yāvattiṣṭhati sutrāmā tāvannāsti sukhaṃ mama |
tasmānniṣkaṃṭakārthāya yatiṣye'haṃ dvijottama || 60 ||
[Analyze grammar]

kathaṃ śakrasya saṃjātā gatistatra bhṛgūdvaha |
na bhaviṣyati me brūhi kathaṃ sā'dya mahāmate || 61 ||
[Analyze grammar]

śukra uvāca |
tena pūrvaṃ tapastaptaṃ naimiṣe dānavottama |
yāvadvarṣasahasrāṃtaṃ dhyāyamānena śaṃkaram || 62 ||
[Analyze grammar]

tatprabhāvādgatistasya tatra jātā sadaiva hi |
sabhṛtyaparivārasya nānyadastīha kāraṇam || 63 ||
[Analyze grammar]

yo'nyo'pi naimiṣāraṇye tadrūpaṃ kurute tapaḥ |
brahmaloke gatistasya jāyate nātra saṃśayaḥ || 64 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā satvaraṃ gatvā naimiṣaṃ tīrthamuttamam |
tapaścakre tatastīvraṃ dhyāyamāno maheśvaram || 65 ||
[Analyze grammar]

trailokyarakṣaṇārthāya saṃnirūpya danūtta mān |
mahābalasamopetāñchakrādhikaparākramān || 66 ||
[Analyze grammar]

varṣāsvākāśasthāyī sa hemante salilāśrayaḥ |
paṃcāgnisādhako grīṣme sa vabhūvā nilāśanaḥ || 67 ||
[Analyze grammar]

evaṃ tasya vratasthasya jagmurvarṣaśatāni ca |
tatra bhītāstato devā brahmaviṣṇupuraḥsarāḥ || 68 ||
[Analyze grammar]

cakruśca satataṃ maṃtraṃ tadvināśāya kevalam |
vīkṣayaṃti ca cchidrāṇi na ca paśyaṃti duḥkhitāḥ || 69 ||
[Analyze grammar]

athābravītsvayaṃ viṣṇuściraṃ niścitya cetasā |
vadhopāyaṃ samālokya vṛtrasya pramudānvitaḥ || 70 ||
[Analyze grammar]

viṣṇuruvāca |
tasya śakra vadhopāyo mayā jñāto'dhunā dhruvam |
tacchrutvā kuru śīghraṃ tvamupāyo nāsti kaścana || 71 ||
[Analyze grammar]

avadhyaḥ sarvaśastrāṇāṃ sa kṛtaḥ śūlapāṇinā |
tasmādasthimayaṃ vajraṃ tadvadhārthaṃ nirūpaya || 72 ||
[Analyze grammar]

indra uvāca |
asthibhiḥ kasya jīvasya vajraṃ deva bhaviṣyati |
gajasya śarabhasyātha kiṃ vānyasya vadasva me || 73 ||
[Analyze grammar]

viṣṇuruvāca |
śatahastapramāṇaṃ tatṣaḍasri ca surādhipa |
madhye kṣāmaṃ tu pārśvābhyāṃ sthūlaṃ raudrasamākṛti || 74 ||
[Analyze grammar]

iṃdra uvāca |
na tādṛgdṛśyate sattvaṃ trailokyepi sureśvara |
yasyāsthibhirvidhīyeta vajamevaṃvidhākṛti || 75 ||
[Analyze grammar]

viṣṇuruvāca |
dadhīcirnāma vipro'sti tapaḥ paramamā sthitaḥ |
dviguṇaṃ ca tathā dīrghaḥ sarasvatyāṃ kṛtāśramaḥ || 76 ||
[Analyze grammar]

taṃ gatvā prārthayāśu tvaṃ svānyasthīni pradāsyati |
nādeyaṃ vidyate kiṃcittasya saṃprārthitasya hi || 77 ||
[Analyze grammar]

tataḥ śakraḥ suraiḥ sārdhaṃ gatvā tasya tadāśramam |
prācīsarasvatītīre puṣkare dvijasattamāḥ || 79 ||
[Analyze grammar]

atha devānsamā lokya saṃprāptānnijamaṃdire |
dadhīciḥ saṃprahṛṣṭātmā satvaraḥ saṃmukhaṃ yayau || 79 ||
[Analyze grammar]

sa praṇamya sahasrākṣaṃ tathānyānapi sanmuniḥ |
arghyādibhistataḥ pūjāṃ cakre teṣāṃ tataḥ param || 80 ||
[Analyze grammar]

tataḥ provāca hṛṣṭātmā vinayāvanataḥ sthitaḥ |
svayameva sahasrākṣaṃ praṇipatya muhurmuhuḥ || 81 ||
[Analyze grammar]

dadhīciruvāca |
kimarthamāgatā devāḥ kṛtyaṃ cāśu nivedyatām |
dhanyo'hamāgato yasya gṛhe tvaṃ balasūdana || 82 ||
[Analyze grammar]

śakra uvāca |
vṛtreṇa nirjitāḥ sarve vayaṃ brāhmaṇasattama |
sa vadhyo nahi śastrāṇāṃ sarveṣāṃ varapuṣṭitaḥ || 83 ||
[Analyze grammar]

so'sthisaṃbhavavajrasya vadhyaḥ syādabravīddhariḥ |
śatahastapramāṇasya na ca jīvosti tādṛśaḥ || 84 ||
[Analyze grammar]

tvāṃ muktvā brāhmaṇaśreṣṭha tasmādasthīni yaccha naḥ |
svakīyāni bhavedyena vajraṃ tasya vināśakam || 85 ||
[Analyze grammar]

kuru kṛtyaṃ dvijaśreṣṭha devānāmārtināśanam |
anyathā vibudhāḥ sarve nāśaṃ yāsyaṃti kṛtsnaśaḥ || 86 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā saṃprahṛṣṭātmā dadhīcirbhagavānmuniḥ |
atyajajjīvitaṃ teṣāṃ hitārthāya divaukasām || 87 ||
[Analyze grammar]

tato devāḥ prahṛṣṭāste gṛhītvāsthīni kṛtsnaśaḥ |
tataścakrurmahāvajraṃ yādṛśaṃ viṣṇunoditam || 88 ||
[Analyze grammar]

atha śakrastadādāya naimiṣābhimukho yayau |
bhayena mahatā yukto vepamāno niśāgame || 89 ||
[Analyze grammar]

tatra dhyānasthitaṃ vṛtraṃ dūrasthastridaśādhipaḥ |
vajreṇa tāḍayāmāsa palāyanaparāyaṇaḥ || 90 ||
[Analyze grammar]

so'pi vajaprahāreṇa bhasmasātsama padyata |
vṛtro dānavaśārdūlo vahniṃ prāpya pataṃgavat || 91 ||
[Analyze grammar]

śakro'pi bhayasaṃtrasto gatvā sāgaramadhyagam |
parvataṃ sudurārohaṃ tuṃgaśṛṃgaṃ samāśritaḥ || 92 ||
[Analyze grammar]

na jānāti hataṃ vṛtraṃ vajraghātena tena tam |
kevalaṃ vīkṣate mārgaṃ vṛtrāgamanasaṃbhavam || 93 ||
[Analyze grammar]

etasminnaṃtare devāḥ saṃprahṛṣṭatanūruhāḥ |
sūtraṃ vinihataṃ dṛṣṭvā tuṣṭuvustridaśādhipam || 94 ||
[Analyze grammar]

na jānaṃti bhayānnaṣṭaṃ tasminsāgaraparvate |
anviṣya cirakālena kṛcchrātsaṃprāpya taṃ tataḥ || 95 ||
[Analyze grammar]

vīkṣāṃcakruḥ samāsīnaṃ viṣame girigahvare |
tejohīnaṃ tathā dīnaṃ brahmahatyāpariplutam || 96 ||
[Analyze grammar]

gātradurgaṃdhitāsaṃgaiḥ pūrayantaṃ diśo daśa || 97 ||
[Analyze grammar]

athovāca caturvaktro dṛṣṭvā śakraṃ tathāvidham |
samastāndevasaṃghātāndūrasthaḥ pāpaśaṃkayā || 98 ||
[Analyze grammar]

śakro'yaṃ vibudhaśreṣṭhā brahmahatyāpariplutaḥ |
tasmātattyājyaḥ sudūreṇa no cetpāpamavāpsyatha || 99 ||
[Analyze grammar]

paśyadhvaṃ sarvaliṃgāni brahmahatyānvitāni ca |
asya gātreṣu dṛśyaṃte tasmādgacchāmahe divi || 100 ||
[Analyze grammar]

pitāmahamukhāndṛṣṭvā devānprāptānsurādhipaḥ |
parāṅmukhānakasmācca saṃjātānvismayānvitaḥ |||| |
tataḥ provāca saṃbhrāṃtaḥ kimidaṃ gamyate surāḥ |
dṛṣṭvāpi māmanābhāṣya kaccitkṣemaṃ gṛhe mama || 102 ||
[Analyze grammar]

kaccitsa nihatastena mama vajreṇa dānavaḥ |
kaccinna māṃ sa yuddhārthamanveṣa yati durmatiḥ || 103 ||
[Analyze grammar]

brahmovāca |
nihataḥ sa tvayā śakra tena vajreṇa dānavaḥ |
gato mṛtyuvaśaṃ pāpo na bhayaṃ kartumarhasi || 104 ||
[Analyze grammar]

paraṃ tasya vadhājjātā brahmahatyā sugarhitā |
tava śakra na tenādya spṛśāmo'spṛśyatāṃ gatam || 105 ||
[Analyze grammar]

indra uvāca |
mayā vinihatāḥ pūrvaṃ bahavaḥ kila dānavāḥ |
brahmahatyā na saṃjātā mama hatyādhunā katham || 106 ||
[Analyze grammar]

brahmovāca |
te tvayā nihatā yuddhe kṣātradharmeṇa vāsava |
viśuddhā dānavāḥ sarve tena jātaṃ na pātakam || 107 ||
[Analyze grammar]

eṣa yajñopavītāḍhyo viśeṣāttapasi sthitaḥ |
chalena nihataḥ śakra tena tvaṃ pāpasaṃyutaḥ || 108 ||
[Analyze grammar]

indra uvāca |
jānāmyahaṃ caturvaktra svaṃ kāyaṃ pāpasaṃyutam |
cihnairbrahmavadhodbhūtaistasmācchuddhiṃ vadasva me || 109 ||
[Analyze grammar]

yayā yāti drutaṃ pāpaṃ brahmahatyāsamudbhavam |
spṛśyo bhavāmi sarveṣāṃ devānāṃ prapitāmaha || 110 ||
[Analyze grammar]

brahmovāca |
tīrthayātrāṃ suraśreṣṭha tadarthaṃ kartumarhasi |
tayā vinā na te pāpaṃ nāśamāyāti kṛtsnaśaḥ || 111 ||
[Analyze grammar]

sūta uvāca |
tatastadvacanācchakrastīrthayātrāparāyaṇaḥ |
babhrāma sakalāṃ pṛthvīṃ snānaṃ kurvanpṛthakpṛthak || 112 ||
[Analyze grammar]

tīrtheṣu suprasiddheṣu nadīnadayuteṣu ca |
vārāṇasyāṃ prayāge ca prabhāse kurujāṃgale || 113 ||
[Analyze grammar]

tathānyeṣu sahasrākṣo vipāpmā na vyajāyata |
tato vairāgyamāpannaścintayāmāsa cetasi || 14 ||
[Analyze grammar]

ahaṃ snātaḥ samasteṣu tīrtheṣu dharaṇītale |
na ca pāpena nirmuktaḥ kiṃ karomi ca sāṃpratam || 115 ||
[Analyze grammar]

kiṃ patāmi gireḥ śṛṃgādviṣaṃ vā bhakṣayāmi kim |
trailokyarājyavibhraṣṭo nāhaṃ jīvitumutsahe || 116 ||
[Analyze grammar]

evaṃ vairāgyamāpanno girimāruhya vāsavaḥ |
yāvatkṣipati cātmānaṃ maraṇe kṛtaniścayaḥ || 117 ||
[Analyze grammar]

tāvaddevotthitā vāṇī gaganāddvijasattamāḥ |
mā śakra sāhasaṃ kārṣīrvairāgyaṃ prāpya cetasi || 118 ||
[Analyze grammar]

tvayā rājyaṃ prakartavyaṃ svarge'dyāpi yugāṣṭakam |
tasmātpāpaviśuddhyarthaṃ śṛṇu śakra samā hitaḥ || 119 ||
[Analyze grammar]

kuruṣva vacanaṃ śīghraṃ bhāvanīyaṃ na cānyathā |
yattvayā pāṃsubhiḥ pūrvaṃ vivaraṃ paripūritaḥ || 120 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre yatra devaḥ svayaṃ haraḥ |
tatra nāgabilo jāto valmīkāttridaśādhipa || 121 ||
[Analyze grammar]

yena nāgā dharāpṛṣṭhe nirgacchaṃti vrajaṃti ca |
tena mārgeṇa gatvā tvaṃ pātāle hāṭakeśvaram |
snātvā pātālagaṃgāyāṃ pūjayasva maheśvaram || 122 ||
[Analyze grammar]

tataḥ pāpavinirmukto bhaviṣyasi na saṃśayaḥ |
saṃprāpsyasi ca bhūyo'pi devarājyamakaṇṭakam || 123 ||
[Analyze grammar]

sūta uvāca |
atha śakraḥ samākarṇya tāṃ giraṃ gaganotthitām |
jagāma satvaraṃ tatra yatra nāgabilaḥ sa ca || 124 ||
[Analyze grammar]

tataḥ praviśya pātālaṃ gaṃgātoyapariplutaḥ |
pūjayāmāsa talliṃgaṃ hāṭakeśvarasaṃjñitam || 125 ||
[Analyze grammar]

atha tasya kṣaṇājjātaṃ śarīraṃ malavarjitam |
durgandhaśca gato nāśaṃ tejovṛddhirbabhūva ha || 126 ||
[Analyze grammar]

etasminnaṃtare prāptā brahmaviṣṇumukhāḥ surāḥ |
procuśca devarājaṃ taṃ muktapāpaṃ praharṣitāḥ || 127 ||
[Analyze grammar]

prāptastu medhyatāṃ śakra vimukto brahmahatyayā |
tasmādāgaccha gacchāmaḥ sahitāstridaśālayam || 128 ||
[Analyze grammar]

etannāga bilaṃ śakra punaḥ pūraya pāṃsubhiḥ |
no cedāgatya cānena mānuṣāḥ siddhihetavaḥ || 129 ||
[Analyze grammar]

etalliṃgaṃ samabhyarcya snātvā bhāgīrathījale |
api pāpasamāyuktā yāsyaṃti paramāṃ gatim || 130 ||
[Analyze grammar]

tataste tridaśāḥ sarve sa ca devaṃ śatakratuḥ |
praṇipatya punaḥ proccaiḥ prajagmustridaśālayam || 3 ||
[Analyze grammar]

tato jajñe mahāṃstatra svarge vṛtravadhotsavaḥ |
devendratvamanuprāpte punaḥ śakre dvijottamāḥ || 132 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ hāṭakeśvarasaṃbhavam |
māhātmyaṃ brāhmaṇaśreṣṭhāḥ sarvapātakanāśanam || 133 ||
[Analyze grammar]

yaścaitatkīrtayedbhaktyā śṛṇoti ca samāhitaḥ |
sa yāti paramaṃ sthānaṃ jarā maraṇavarjitam || 134 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: