Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| oṃnamaḥ puruṣottamāya |
atha skānde mahāpurāṇe ṣaṣṭhanāgarakhaṇḍaprārambhaḥ |
vyāsa uvāca |
sa dhūrjaṭi jaṭājūṭo jāyatāṃ vijayāya vaḥ |
yatraikapalitabhrāṃtiṃ karotyadyāpi jāhnavī || 1 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
harasya pūjyate liṃgaṃ kasmādatanmahāmate |
viśeṣātsaṃparityajya śeṣāṃgāni surāsuraiḥ || 2 ||
[Analyze grammar]

tasmādetanmahābāho yathāvadvaktumarhasi |
sāṃprataṃ sūta kārtsnyena paraṃ kautūhalaṃ hi naḥ || 3 ||
[Analyze grammar]

sūta uvāca |
praśnabhāro mahāneṣa yo bhavadbhirudāhṛtaḥ |
kīrtayiṣye tathāpyenaṃ namaskṛtya svayaṃbhuve || 4 ||
[Analyze grammar]

ānartaviṣaye cāsti vanaṃ munijanāśrayam |
manojñaṃ sarvasattvānāṃ sarvartuphalitadrumam || 5 ||
[Analyze grammar]

tatrāśramapadaṃ ramyaṃ saumyasattvaniṣevitam |
asti tāpasasaṃkīrṇaṃ vedadhvanivirājitam || 6 ||
[Analyze grammar]

abbhakṣairvāyubhakṣaiśca śīrṇaparṇāśibhistathā |
dantolūkhalibhirvipraiḥ sevitaṃ cāśmakuṭṭakaiḥ || 7 ||
[Analyze grammar]

snānahomaparaiścaiva japasvādhyāyatatparaiḥ |
vānaprasthaistridaṇḍaiśca haṃsaiścāpi kuṭīcaraiḥ || 8 ||
[Analyze grammar]

snātakairyatibhirdāntaistathā paṃcāgnisādhakaiḥ |
kasyacittvatha kālasya bhagavāṃstripurāṃtakaḥ || 9 ||
[Analyze grammar]

satīviyogasaṃtapto bhramamāṇa itastataḥ |
tasminvane samāyātaḥ saumyasattvaniṣevite || 10 ||
[Analyze grammar]

krīḍaṃti nakulā yatra sārdhaṃ sarpaiḥpraharṣitāḥ |
pañcānanāśca mātaṃgairvṛṣadaṃśāstathākhubhiḥ |
kākāḥ kauśikasaṃghaiśca vairabhāvavivarjitāḥ || 11 ||
[Analyze grammar]

tataśca bhagavānrudro dṛṣṭvāśramapadaṃ tadā |
nagnaḥ kapālamādāya bhikṣārthaṃ praviveśa saḥ || 12 ||
[Analyze grammar]

atha tasya samālokya rūpaṃ gātrasamudbhavam |
adṛṣṭapūrvaṃ tāpasyaḥ sarvāḥ kāmavaśaṃ gatāḥ || 13 ||
[Analyze grammar]

gṛhakarma parityajya guruśuśrūṣaṇāni ca |
mithaḥ saṃbhāṣaṇaṃ cakruḥ sthānesthāne ca tāḥ sthitāḥ || 14 ||
[Analyze grammar]

ekā sā kāpi dhanyā yā cakre tasyāvagūhanam |
viśrabdhā sarvagātreṣu tāpasasya mahātmanaḥ || 15 ||
[Analyze grammar]

tathānyāḥ kautukāviṣṭā dhāvaṃtyaḥ sarvatodiśam |
dṛśyaṃte taṃ samuddiśya vistāritavilocanāḥ || 16 ||
[Analyze grammar]

kāścidarddhānuliptāṃgyaḥ kāścidekāṃjitekṣaṇāḥ |
ardhasaṃyamitaiḥ kaiśaistathānyāstyaktabālakāḥ || 17 ||
[Analyze grammar]

evamālokyamānaḥ sa kāminībhirmaheśvaraḥ |
babhrāma rājamārgeṇa bhikṣāṃ dehīti kīrtayan || 18 ||
[Analyze grammar]

atha te munayo dṛṣṭvā taṃ tathā vigatāṃbaram |
kāmodbhavakaraṃstrīṇāṃ procuḥ kopāruṇekṣaṇāḥ || 19 ||
[Analyze grammar]

yasmātpāpa tvayāsmākamāśramo'yaṃ viḍaṃbitaḥ |
tasmālliṃgaṃ patatvāśu tavaiva vasudhātale || 20 ||
[Analyze grammar]

etasminnaṃtare bhūmau liṃgaṃ tasya papāta tat |
bhittvātha dharaṇīpṛṣṭhaṃ pātālaṃ praviveśa ha || 21 ||
[Analyze grammar]

so'pi liṃgaparityakto lajjāyukto maheśvaraḥ |
gartāṃ gurvīṃ samāśritya bhrūṇarūpaḥ samāviśat || 22 ||
[Analyze grammar]

atha liṃgasya pātena trailokyabhayaśaṃsinaḥ |
utpātā dāruṇāstasthuḥ sarvatra dvijasattamāḥ || 23 ||
[Analyze grammar]

śīryate giriśṛṅgāṇi pataṃtyulkā divāpi ca |
tyajaṃti sāgarāḥ sarve maryādāṃ ca śanaiḥ śanaiḥ || 24 ||
[Analyze grammar]

atha devagaṇāḥ sarve bhayasaṃtrastamānasāḥ |
śakraviṣṇumukhā jagmuryatra devaḥ pitāmahaḥ || 25 ||
[Analyze grammar]

procuśca praṇatāḥ stutvā stotraiḥ suśrutisaṃbhavaiḥ |
trailokye sṛṣṭirūpaṃ yatkamalāsanasaṃsthitam || 26 ||
[Analyze grammar]

kimidaṃ kimidaṃ deva vartate hyadharottaram |
trailokyaṃ sakalaṃ yena vyākulatvamupāgatam || 27 ||
[Analyze grammar]

pralayasyeva cihnāni dṛśyaṃte padmasaṃbhava |
kiṃ sāṃpratamakāle'pi bhaviṣyati parikṣayaḥ || 28 ||
[Analyze grammar]

sarveṣāṃ suramartyānāṃ daityānāṃ mantrakovidaḥ |
gatirbhayārtadehānāṃ sarvalokapitāmahaḥ || 29 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā devānāṃ caturānanaḥ |
uvāca suciraṃ dhyātvā jñātvā divyena cakṣuṣā || 30 ||
[Analyze grammar]

pralayasya na kālo'yaṃ sāṃprataṃ surasattamāḥ |
śṛṇudhvaṃ yannimittotthā mahotpātā bhavantyamī || 31 ||
[Analyze grammar]

ṛṣibhiḥ pātitaṃ liṃgaṃ devadevasya śūlinaḥ |
śāpenānartake deśe kalatrārthe mahātmabhiḥ || 32 ||
[Analyze grammar]

tenaitadvyākulībhūtaṃ trailokyaṃ sacarācaram |
tasmādgacchāmahe tatra yatra devo maheśvaraḥ || 33 ||
[Analyze grammar]

yenāsmadvacanācchīghraṃ talliṃgaṃ nidadhāti saḥ |
no cedbhaviṣyati vyaktamakāle cāpi saṃkṣayaḥ |
trailokyasyāpi kṛtsnasya satyametanmayoditam || 34 ||
[Analyze grammar]

atha devagaṇāḥ sarve brahmaviṣṇupuraḥsarāḥ |
ādityā vasavo rudrā viśvedevāstathāśvinau || 35 ||
[Analyze grammar]

prajagmustvaritāstatra yatra devo maheśvaraḥ |
gartāmadhyagataḥ supto lajjayā parayā vṛtaḥ || 36 ||
[Analyze grammar]

devā ūcuḥ |
namaste devadeveśa bhaktānāmabhayaprada |
namaste jagadādhāra śaśirājitaśekhara || 37 ||
[Analyze grammar]

tvaṃ yajñastvaṃ vaṣaṭkārastvamāpastvaṃ mahī vibho |
tvayā sṛṣṭamidaṃ sarvaṃ trailokyaṃ sacarācaram || 38 ||
[Analyze grammar]

tvaṃ pāsi ca suraśreṣṭha tathā nāśaṃ nayiṣyasi |
tvaṃ viṣṇustvaṃ caturvaktrastvaṃ caṃdrastvaṃ divākaraḥ || 39 ||
[Analyze grammar]

tvayā vinā mahādeva na kiṃcidiha vidyate |
api kṛtvā mahatpāpaṃ naro deva dharātale || 40 ||
[Analyze grammar]

tava nāmāpi saṃkīrtya prayāti tridivālayam |
mahādeva mahādeva mahādeveti kīrtanāt || 41 ||
[Analyze grammar]

koṭayo brahmahatyānāmagamyāgamakoṭayaḥ |
sadyaḥ pralayamāyāṃti mahādeveti kīrtanāt || 42 ||
[Analyze grammar]

vipro yathā manuṣyāṇāṃ nadīnāṃ vā mahārṇavaḥ |
tathā tvaṃ sarvadevānāmādhipatye vyavasthitaḥ || 43 ||
[Analyze grammar]

nakṣatrāṇāṃ yathā caṃdraḥ pradīptānāṃ divākaraḥ |
tathā tvaṃ sarvadevānāmādhipatye vyavasthitaḥ || 44 ||
[Analyze grammar]

dhātūnāṃ kāṃcanaṃ yadvadgaṃdharvāṇāṃ ca nāradaḥ |
tathā tvaṃ sarvadevānāmādhipatye vyavasthitaḥ || 45 ||
[Analyze grammar]

oṣadhīnāṃ yathā sasyaṃ nagānāṃ hemaparvataḥ |
tathā tvaṃ sarvadevānāmādhipatye vyavasthitaḥ || 46 ||
[Analyze grammar]

tasmātkuru prasādaṃ naḥ sarveṣāṃ ca nṛṇāṃ vibho |
saṃdhāraya punarliṃgaṃ svakīyaṃ surasattama || 47 ||
[Analyze grammar]

nocejjagattrayaṃ deva nūnaṃ nāśamamupeṣyati |
yadyetadbhūtale liṅgaṃ patati sthāsyati prabho || 48 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ tadvacanaṃ śrutvā bhagavānbṛṣabhadhvajaḥ |
provāca praṇatānsarvāṃstāndevānvrīḍayānvitaḥ || 49 ||
[Analyze grammar]

mayā satīviyogārtiyuktena surasattama |
liṃgametatparityaktaṃ śāpavyājāddvijanmanām || 50 ||
[Analyze grammar]

ko'laṃ pātayituṃ liṃgaṃ mamaitadbhuvanatraye |
devo vā brāhmaṇo vāpi vettha yūyamapi sphuṭam || 51 ||
[Analyze grammar]

tasmānnaiva dhariṣyāmi liṃgametaddharātalāt |
kimanena kariṣyāmi bhāryayā parivarjitaḥ || 52 ||
[Analyze grammar]

devā ūcuḥ |
tava kāṃtā satī nāma yā mṛtā prāksurottama |
sā jātā menakāgarbhe gaurī nāma himācalāt || 53 ||
[Analyze grammar]

bhaviṣyati punarbhāryā tavaiva tripurāṃtaka |
tasmālliṃgaṃ samādāya kuru kṣemaṃ divaukasām || 54 ||
[Analyze grammar]

devadeva uvāca |
adyaprabhṛti me liṃgaṃ yadi devā dvijātayaḥ |
pūjayaṃti prayatnena tarhīdaṃ dhārayāmyaham || 55 ||
[Analyze grammar]

brahmovāca |
ahaṃ tava svayaṃ liṃgaṃ pūjayiṣyāmi śaṃkara |
tathānye vibudhāḥ sarve kiṃ punarbhuvi mānavāḥ || 56 ||
[Analyze grammar]

tataḥ praviśya pātālaṃ devaiḥ sārdhaṃ pitāmahaḥ |
svayamevākarotpūjāṃ tasya liṃgasya bhaktitaḥ || 57 ||
[Analyze grammar]

tasmādanaṃtaraṃ viṣṇuḥ śraddhāpūtena cetasā |
tathānye vibudhāḥ sarve śakrādyāḥ śraddhayānvitāḥ || 58 ||
[Analyze grammar]

tatastuṣṭo mahādevaḥ pitāmahamidaṃ vacaḥ |
provāca vāsudevaṃ ca vinayāvanataṃ sthitam || 59 ||
[Analyze grammar]

bhavadbhyāṃ parituṣṭo'smi tasmānmattaḥ pragṛhyatām |
varamiṣṭaṃ mahābhāgau yadyapi syātsudurlabham || 60 ||
[Analyze grammar]

tāvūcatuḥ |
yadi tuṣṭosi deveśa tribhāgena samāśrayam |
āvābhyāṃ dehi liṃgena yenaikatrāśrayo bhavet || 61 ||
[Analyze grammar]

sūta uvāca |
sa tatheti pratijñāya liṃgamādāya ca prabhuḥ |
sthāne niyojayāmāsa sarvadevādhipūjitam || 62 ||
[Analyze grammar]

tato hāṭakamādāya tadākāraṃ pitāmahaḥ |
kṛtvā liṃgaṃ svayaṃ tatra sthāpayāmāsa harṣitaḥ || 63 ||
[Analyze grammar]

provāca cātha bho viprāḥ sādhunādena nādayan |
lokatrayaṃ samastānāṃ śṛṇvatāṃ tridivaukasām || 64 ||
[Analyze grammar]

mayā hyādyaṃ tvidaṃ liṃgaṃ hāṭakena vinirmitam |
khyātiṃ yāsyati sarvatra pātāle hāṭakeśvaram || 65 ||
[Analyze grammar]

tathānye manujā ye ca hāṭakādīni bhaktitaḥ |
maṇimuktāsuratnaiśca kṛtvā liṃgāni kṛtsnaśaḥ || 66 ||
[Analyze grammar]

trikālaṃ pūjayiṣyaṃti te yāsyaṃti parāṃ gatim |
mṛnmayaṃ saṃparityajya nīcadhātumayaṃ tathā || 67 ||
[Analyze grammar]

evamuktvā caturvaktraḥ saha sarvairdivālayaiḥ |
jagāma tridivaṃ so'pi kailāsaṃ śaśiśekharaḥ || 68 ||
[Analyze grammar]

etasmātkāraṇālliṃgaṃ pūjyate'tra surāsuraiḥ |
harasya cottamāṃgāni parityajya viśeṣataḥ || 69 ||
[Analyze grammar]

tataḥ prabhṛti talliṃgaṃ svayaṃ brahmā vyavasthitaḥ |
bhagavānvāsudevaśca tena pūjyaṃ śivaṃ hi tat || 70 ||
[Analyze grammar]

yastu pūjayate nityaṃ śraddhāyuktena cetasā |
tryaṃbakācyutabrahmādyāstena syuḥ pūjitāstrayaḥ || 71 ||
[Analyze grammar]

tasmātsarvaprayatnena śivaliṃgaṃ prapūjayet |
sparśayedīkṣayennityaṃ kīrtayecca dvijottamāḥ || 72 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye liṃgotpattivarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: