Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
tataḥ krośāntare gacchedalikātīrthamuttamam |
alikā nāma gāndharvī kuśīlā kuṭilāśayā || 1 ||
[Analyze grammar]

citrasenasya dauhitrī vidyānandamṛṣiṃ gatā |
vavre te svīkṛtā tena daśavarṣāṇi taṃ śritā || 2 ||
[Analyze grammar]

patiṃ jaghāna taṃ suptaṃ kasmiṃścitkāraṇāntare |
gatvā nivedayāmāsa pitaraṃ ratnavallabham || 3 ||
[Analyze grammar]

pitrā mātrā ca saṃtyaktā bahubhirbhartsitā nṛpa |
garbhaghnī tvaṃ patighnī tvamiti darśaya mā mukham || 4 ||
[Analyze grammar]

brahmaghnī yāhi pāpiṣṭhe parityaktā gṛhādvraja || 5 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
iti duḥkhānvitā mūḍhā tābhyāṃ nirbhartsitā satī |
tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit || 6 ||
[Analyze grammar]

saṃpṛcchyamānā tīrthāni brāhmaṇebhyo yudhiṣṭhira |
śrutvā pāpaharaṃ tīrthaṃ revāsāgarasaṅgame || 7 ||
[Analyze grammar]

tatra pārtha tapaścakre nirāhārā jitavratā |
kṛcchrātikṛcchrapārākamahāsāṃtapanādibhiḥ || 8 ||
[Analyze grammar]

cāndrāyaṇairbrahmakūrcaiḥ karśayāmāsa vai tanum |
evaṃ varṣaśataṃ sārddhaṃ vyatītaṃ tapasā nṛpa || 9 ||
[Analyze grammar]

tasyā viśuddhimicchantyāḥ śivadhyānārcanādibhiḥ |
tataḥ katipayāhobhistasyā jñātvā haṭhaṃ param |
parituṣṭaḥ śivaḥ prāha pārvatyā paricoditaḥ || 10 ||
[Analyze grammar]

īśvara uvāca |
putri mā sāhasaṃ kārṣīḥ śuddhadehāsi sāmpratam |
tuṣṭo'haṃ tapasā te'dya varaṃ varaya vāñchitam || 11 ||
[Analyze grammar]

alikovāca |
yadi tuṣṭo'si deveśa varārhā yadyahaṃ matā |
nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama || 12 ||
[Analyze grammar]

tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ |
dīnānāthasamuddhartā śaraṇyaḥ sarvadehinām || 13 ||
[Analyze grammar]

īśvara uvāca |
tvaṃ bhadre śuddhadehāsi mā kiṃcidanuśocithāḥ |
svanāmnā sthāpayitveha māṃ tataḥ svargameṣyasi || 14 ||
[Analyze grammar]

ityuktvā devadeveśastatraivāntaradhīyata |
alikāpi tato bhaktyā snātvā saṃsthāpya śaṅkaram || 15 ||
[Analyze grammar]

dattvā dānaṃ ca viprebhyo lokamāpa mahotkaṭam |
pitaraṃ ca samāsādya mātaraṃ ca yudhiṣṭhira || 16 ||
[Analyze grammar]

taiśca saṃmānitā prītyā bandhubhiḥ sālikā tataḥ |
vimānavaramārūḍhā divyamālānvitā nṛpa || 17 ||
[Analyze grammar]

gaurīlokamanuprāptasakhitve'dyāpi modate |
tataḥ prabhṛti tatpārtha vikhyātamalikeśvaram || 18 ||
[Analyze grammar]

tatra tīrthe tu yā nārī puruṣo vā yudhiṣṭhira |
snātvā sampūjayedbhaktyā mahādevamumāyutam || 19 ||
[Analyze grammar]

sa pāpairvividhairmukto lokamāpnoti śāṃkaram |
mānasaṃ vācikaṃ pāpaṃ kāyikaṃ yatpurā kṛtam || 20 ||
[Analyze grammar]

sarvaṃ tadvilayaṃ yāti bhojayitvā dvijānsadā |
dīpaṃ dattvā ca devāgre na rogaiḥ paribhūyate || 21 ||
[Analyze grammar]

dhūpapātraṃ vimānaṃ ca ghaṇṭāṃ kalaśameva ca |
dattvā devāya rājendra śākraṃ lokamavāpnuyāt || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 225

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: