Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

mārkaṇḍeya uvāca |
tataḥ krośāntare pārtha tīrthaṃ koṭīśvaraṃ param |
yatra snānaṃ ca dānaṃ ca japahomārcanādikam |
bhaktyā kṛtaṃ naraistatra sarvaṃ koṭiguṇaṃ bhavet || 1 ||
[Analyze grammar]

tatra devāḥ sagandharvā ṛṣayaḥ siddhacāraṇāḥ |
jaladhiṃ pratigacchanti narmadāṃ vīkṣituṃ kila || 2 ||
[Analyze grammar]

militāḥ koṭiśo rājanrevāsāgarasaṅgame |
vinodamatulaṃ dṛṣṭvā revārṇavasamāgame || 3 ||
[Analyze grammar]

snātvā śivaṃ ca saṃsthāpya pūjayitvā maheśvaram |
koṭīśvarābhidhānaṃ tu svasvabhaktyā vidhānataḥ || 4 ||
[Analyze grammar]

koṭītīrthe parāṃ siddhiṃ samprāptāḥ sarvatoṣaṇāt |
tena tatpuṇyamatulaṃ sarvatīrtheṣu cottamam || 5 ||
[Analyze grammar]

tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham |
kriyate nṛpaśārdūla sarvaṃ koṭiguṇaṃ bhavet || 6 ||
[Analyze grammar]

tatra tīrthe tu mārgasthā ye kecidṛṣisattamāḥ |
siddhāmṛtapadaṃ yānti pitṛlokaṃ tathottamam || 7 ||
[Analyze grammar]

uttare narmadātīre dakṣiṇe cāśritāśca ye |
devalokaṃ gatāstatra iti me niścitā matiḥ || 8 ||
[Analyze grammar]

bilvārkapuṣpairdhattūrakuśakāśaprasūnakaiḥ |
ṛtūdbhavaistathānyaiśca pūjayitvā maheśvaram || 9 ||
[Analyze grammar]

nānopacārairvidhivanmantrapūrvaṃ yudhiṣṭhira |
dhūpadīpārdhanaivedyaistoṣayitvā ca dhūrjaṭim || 10 ||
[Analyze grammar]

śivalokamavāpnoti yāvadindrāścaturdaśa |
pauṣakṛṣṇāṣṭamīyoge viśeṣaḥ pūjane smṛtaḥ || 11 ||
[Analyze grammar]

nityaṃ ca nṛpatiśreṣṭha caturdaśyaṣṭamīṣu ca |
śivamabhyarcya viprāṃśca bhojayedbhaktito varān || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 224

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: