Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
tato gaccheddharādhīśa tīrthaṃ paramaśobhanam |
jamadagniriti khyātaṃ yatra siddho janārdanaḥ || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ siddho dvijaśreṣṭha vāsudevo jagadguruḥ |
mānuṣaṃ rūpamāsthāya lokānāṃ hitakāmyayā || 2 ||
[Analyze grammar]

etatsarvaṃ yathānyāyaṃ devadevasya cakriṇaḥ |
caritaṃ śrotumicchāmi kathyamānaṃ tvayānagha || 3 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
āsītpūrvaṃ mahārāja haihayādhipatirmahān |
kārtavīrya iti khyāto rājā bāhusahasravān || 4 ||
[Analyze grammar]

hastyaśvarathasampannaḥ sarvaśastrabhṛtāṃ varaḥ |
vedavidyāvratasnātaḥ sarvabhūtābhayapradaḥ || 5 ||
[Analyze grammar]

māhiṣmatyāḥ patiḥ śrīmānrājā hyakṣauhiṇīpatiḥ |
sa kadācinmṛgānhantuṃ nirjagāma mahābalaḥ || 6 ||
[Analyze grammar]

bahubhirdivasaiḥ prāpto bhṛgukacchamanuttamam |
jamadagnirmahātejā yatra tiṣṭhati tāpasaḥ || 7 ||
[Analyze grammar]

reṇukāsahitaḥ śrīmānsarvabhūtābhayapradaḥ |
tasya putro'bhavadrāmaḥ sākṣānnārāyaṇaḥ prabhuḥ || 8 ||
[Analyze grammar]

sarvakṣatraguṇairyukto brahmavidbrāhmaṇottamaḥ |
toṣayanparayā bhaktyā pitarau paramārthavat || 9 ||
[Analyze grammar]

taṃ tadā cārjunaṃ dṛṣṭvā jamadagniḥ pratāpavān |
carantaṃ mṛgayāṃ gatvā hyātithyena nyamantrayat || 10 ||
[Analyze grammar]

tatheti coktvā sa nṛpaḥ sabhṛtyabalavāhanaḥ |
jagāma cāśramaṃ puṇyamṛṣestasya mahātmanaḥ || 11 ||
[Analyze grammar]

tatkṣaṇādeva sampannaṃ śriyā paramayā vṛtam |
vismayaṃ paramaṃ tatra dṛṣṭvā rājā jagāma ha || 12 ||
[Analyze grammar]

gatamātrastu siddhena paramānnena bhojitaḥ |
sabhṛtyabalavānrājā brāhmaṇena yadṛcchayā |
kimetaditi papraccha kāraṇaṃ śaktimeva ca || 13 ||
[Analyze grammar]

kāmadhenoḥ prabhāvaṃ taṃ jñātvā prāha tato dvijam |
dakṣiṇāṃ dehi me vipra kalmaṣāṃ dhenumuttamām || 14 ||
[Analyze grammar]

śataṃ śatasahasrāṇāmayutaṃ niyutaṃ param |
bhūṣitānāṃ ca dhenūnāṃ dadāmi tava cārbudam || 15 ||
[Analyze grammar]

jamadagniruvāca |
ayutaiḥ prayutairnāhaṃ śatakoṭibhiruttamām |
kāmadhenumimāṃ tāta na dadmi pratigamyatām || 16 ||
[Analyze grammar]

evamuktaḥ sa rājendrastena vipreṇa bhārata |
krodhasaṃraktanayana idaṃ vacanamabravīt || 17 ||
[Analyze grammar]

yasyedṛśaḥ kāmacāro mayyapi dvijapāṃsana |
ahaṃ te paśyatastasmānnayāmi surabhiṃ gṛhāt || 18 ||
[Analyze grammar]

dvija uvāca |
kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā |
mṛtyudṛṣṭotareṇāpi mama dhenuṃ nayeta yaḥ || 19 ||
[Analyze grammar]

evamuktvā mahādaṇḍaṃ brahmadaṇḍamivāparam |
gṛhītvā paramakruddho jamadagniruvāca ha || 20 ||
[Analyze grammar]

yasyāsti śaktistejo vā kṣatriyasya kulādhamaḥ |
dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ || 21 ||
[Analyze grammar]

etacchrutvā vacaḥ krūraṃ haihayaḥ śataśo vṛtaḥ |
dhāvamānaḥ kṣititale brahmadaṇḍahato'patat || 22 ||
[Analyze grammar]

huṃkṛtena tato dhenvāḥ khaḍgapāśāsipāṇayaḥ |
nirgacchantaḥ pradṛśyante kalmaṣāyāḥ sahasraśaḥ || 23 ||
[Analyze grammar]

nāsāpuṭāgrādromāgrātkirātā māgadhā gudāt |
randhrāntareṣu cotpannāḥ śataśo'tha sahasraśaḥ || 24 ||
[Analyze grammar]

evamanyo'nyamāhatya haihayaṣṭaṅkaṇāndahan |
vināśaṃ saha vipreṇa gatā hyarjunatejasā || 25 ||
[Analyze grammar]

kārtavīryo jayaṃ labdhvā saṃkhye hatvā dvijottamam |
jagāma svāṃ purīṃ hṛṣṭaḥ kṛtāntavaśamohitaḥ || 26 ||
[Analyze grammar]

tatastvarānvitaḥ prāptaḥ paścādrāmo gate ripau |
ākrandamānāṃ jananīṃ dadarśa piturantike || 27 ||
[Analyze grammar]

rāma uvāca |
kenedamātmanāśāya hyajñānātsāhasaṃ kṛtam |
mama tātaṃ jighāṃsuryo draṣṭuṃ mṛtyumihecchati || 28 ||
[Analyze grammar]

tataḥ sā rāmavākyena gatasattveva vihvalā |
udaraṃ karayugmena tāḍayantī hyuvāca tam || 29 ||
[Analyze grammar]

arjunena nṛśaṃsena kṣatriyairaparaiḥ saha |
ihāgatya pitā tena nihato bāhuśālinā || 30 ||
[Analyze grammar]

taṃ paśya nihataṃ tātaṃ gatāsuṃ gatacetasam |
saṃskṛtya vidhivatputra tarpayasva yathātatham || 31 ||
[Analyze grammar]

etacchrutvā sa vacanaṃ jananīmabhivādya tām |
pratijñāmakarodyāṃ tāṃ śṛṇuṣva ca narādhipa || 32 ||
[Analyze grammar]

triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatriyakulānvayām |
snātvā ca teṣāmasṛjā tarpayiṣyāmi te patim || 33 ||
[Analyze grammar]

tasyāpi paraśunā bāhūn kārtavīryasya durmateḥ |
chittvā pāsyāmi rudhiramiti satyaṃ śṛṇuṣva me || 34 ||
[Analyze grammar]

evaṃ pratijñāṃ kṛtvāsau jāmadagnyaḥ pratāpavān |
krodhena mahatāviṣṭaḥ saṃskṛtya pitaraṃ tataḥ || 35 ||
[Analyze grammar]

māhiṣmatīṃ purīṃ rāmo jagāma krodhamūrchitaḥ |
chittvā bāhuvanaṃ tasya hatvā taṃ kṣatriyādhamam || 36 ||
[Analyze grammar]

jagāma kṣatriyāntāya pṛthivīmavalokayan |
saptadvīpārṇavayutāṃ saśailavanakānanām || 37 ||
[Analyze grammar]

pūrvataḥ paścimāmāśāṃ dakṣiṇottarataḥ kurūn |
samantapañcake pañca cakāra rudhirahradān || 38 ||
[Analyze grammar]

sa teṣu rudhirāmbhastu hradeṣu krodhamūrchitaḥ |
pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam || 39 ||
[Analyze grammar]

atharcīkādaya upetya pitaro brāhmaṇarṣabham |
taṃ kṣamasveti jagadustataḥ sa virarāma ha || 40 ||
[Analyze grammar]

teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām |
samaṃ tapaṃ cakramiti puṇyaṃ tatparikīrtitam || 41 ||
[Analyze grammar]

nivartya karmaṇastasmātpitḥn provāca pāṇḍava |
rāmaḥ paramadharmātmā yadidaṃ rudhiraṃ mayā || 42 ||
[Analyze grammar]

kṣiptaṃ pañcasu tīrtheṣu tadbhūyāttīrthamuttamam |
tathetyuktvā tu te sarve pitaro'dṛśyatāṃ gatāḥ || 43 ||
[Analyze grammar]

evaṃ rāmasya saṃsargo devamārge yudhiṣṭhira |
sarvapāpakṣayakaro darśanātsparśanānnṛṇām || 44 ||
[Analyze grammar]

reṇukāpratyayārthāya adyāpi pitṛdevatāḥ |
dṛśyante devamārgasthāḥ sarvapāpakṣayaṃkarāḥ || 45 ||
[Analyze grammar]

tatra tīrthe tu rājendra narmadodadhisaṅgame |
sthānaṃ kṛtvā vidhānena mucyante pātakairnarāḥ || 46 ||
[Analyze grammar]

kuśāgreṇāpi kaunteya na spṛṣṭavyo mahodadhiḥ |
anena tatra mantreṇa snātavyaṃ nṛpasattama || 47 ||
[Analyze grammar]

namaste viṣṇurūpāya namastubhyamapāṃ pate |
sānnidhyaṃ kuru deveśa sāgare lavaṇāmbhasi |
iti sparśanamantraḥ || 48 ||
[Analyze grammar]

agniśca tejo mṛḍayā ca dehe reto'tha viṣṇuramṛtasya nābhiḥ |
etadbruvan pāṇḍava satyavākyaṃ tato'vagāheta patiṃ nadīnām || 49 ||
[Analyze grammar]

pañcaratnasamāyuktaṃ phalapuṣpākṣatairyutam |
mantreṇānena rājendra dadyādarghaṃ mahodadheḥ || 50 ||
[Analyze grammar]

sarvaratnanidhānastvaṃ sarvaratnākarākaraḥ |
sarvāmarapradhāneśa gṛhāṇārghaṃ namo'stu te |
ityarghamantraḥ || 51 ||
[Analyze grammar]

ā janmajanitātpāpānmāmuddhara mahodadhe |
yāhyarcito ratnanidhe parvatān pārvaṇottama |
iti visarjanamantraḥ || 52 ||
[Analyze grammar]

ko'paraḥ sāgarāddevātsvargadvāravipāṭana |
tatra sāgaraparyantaṃ mahātīrthamanuttamam || 53 ||
[Analyze grammar]

jāmadagnyena rāmeṇa tatra devaḥ pratiṣṭhitaḥ |
yatra devāḥ sagandharvā munayaḥ siddhacāraṇāḥ || 54 ||
[Analyze grammar]

upāsate virūpākṣaṃ jamadagnimanuttamam |
reṇukāṃ caiva ye devīṃ paśyanti bhuvi mānavāḥ || 55 ||
[Analyze grammar]

priyavāse śive loke vasanti kālamīpsitam |
tatra snātvā naro rājaṃstarpayanpitṛdevatāḥ || 56 ||
[Analyze grammar]

tārayennarakādghorātkulānāṃ śatamuttaram |
snātvā dattvātra sahitāḥ śrutvā vai bhaktipūrvakam || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 218

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: