Skanda Purana [sanskrit]
876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972
This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.
Chapter 167
[English text for this chapter is available]
|
adhyāya || 167 ||
[Analyze grammar]
yudhiṣṭhira uvāca |
narmadādakṣiṇe kūle tvaccihnenopalakṣitam |
tīrthametanmamākhyāhi sambhavaṃ ca mahāmune || 1 ||
[Analyze grammar]
mārkaṇḍeya uvāca |
purā kṛtayugasyādau dakṣiṇe girimuttamam |
vindhyaṃ sarvaguṇopetaṃ niyato niyatāśanaḥ || 2 ||
[Analyze grammar]
ṛṣisaṅghaiḥ kṛtātithyo daṇḍake nyavasaṃ ciram |
uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī || 3 ||
[Analyze grammar]
tānṛṣīn samanujñāpya śiṣyairanugatastataḥ |
nivṛttaḥ sumahābhāga narmadākūlamāgataḥ || 4 ||
[Analyze grammar]
puṇyaṃ ca ramaṇīyaṃ ca sarvapāpavināśanam |
kṛtvāhamāspadaṃ tatra dvijasaṃghasamāyutaḥ || 5 ||
[Analyze grammar]
brahmacāribhirākīrṇaṃ gārhasthye supratiṣṭhitaiḥ |
vānaprasthaiśca yatibhiryatāhārairyatātmabhiḥ || 6 ||
[Analyze grammar]
tapasvibhirmahābhāgaiḥ kāmakrodhavivarjitaiḥ |
tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam || 7 ||
[Analyze grammar]
ārādhayaṃ vāsudevaṃ prabhuṃ kartāramīśvaram |
japaṃstapobhirniyamairnarmadākūlamāśritaḥ || 8 ||
[Analyze grammar]
tatastau varadau devau samāyātau yudhiṣṭhira |
pratyakṣau bhāskarau rājannumāśrībhyāṃ vibhūṣitau || 9 ||
[Analyze grammar]
praṇamyāhaṃ tato devau bhaktiyukto vaco'bruvam |
bhavantau prārthayāmi sma varārhau varadau śivau || 10 ||
[Analyze grammar]
dharmasthitiṃ mahābhāgau bhaktiṃ vānuttamāṃ yuvām |
ajaro vyādhirahitaḥ pañcaviṃśativarṣavat |
asminsthāne sadā stheyaṃ saha devairasaṃśayam || 11 ||
[Analyze grammar]
evamuktau mayā pārtha tau devau kṛṣṇaśaṅkarau |
māmūcatuḥ prahṛṣṭau tau nivāsārthaṃ yudhiṣṭhira || 12 ||
[Analyze grammar]
devāvūcatuḥ |
asminsthāne sthitau viddhi saha devaiḥ savāsavaiḥ |
evamuktvā tato devau tatraivāntaradhīyatām || 13 ||
[Analyze grammar]
ahaṃ ca sthāpayitvā tau śaṅkaraṃ kṛṣṇamavyayam |
kṛtakṛtyastato jātaḥ sampūjya susamāhitaḥ || 14 ||
[Analyze grammar]
tasmiṃstīrthe naraḥ snātvā pūjayetparameśvaram |
mārkaṇḍeśvaranāmnā vai viṣṇuṃ tribhuvaneśvaram || 15 ||
[Analyze grammar]
sa gacchetparamaṃ sthānaṃ vaiṣṇavaṃ śaivameva ca |
ghṛtena payasā vātha dadhnā ca madhunā tathā || 16 ||
[Analyze grammar]
nārmadenodakenātha gandhadhūpaiḥ suśobhanaiḥ |
puṣpopahāraiśca tathā naivedyairniyatātmavān || 17 ||
[Analyze grammar]
evaṃ viṣṇoḥ prakurvīta jāgaraṃ bhaktitatparaḥ |
snānādīni tathā rājanprayataḥ śucimānasaḥ || 18 ||
[Analyze grammar]
jyeṣṭhe māsi site pakṣe caturdaśyāmupoṣitaḥ |
dvādaśyāṃ kārayeddevapūjanaṃ vaiṣṇavo naraḥ || 19 ||
[Analyze grammar]
evaṃ kṛtvā caturdaśyāmekādaśyāṃ narottama |
vaiṣṇavaṃ lokamāpnoti viṣṇutulyo bhavennaraḥ || 20 ||
[Analyze grammar]
māheśvare ca rājendra gaṇavanmodate pure |
śrāddhaṃ ca kurute tatra pitṝnuddiśya susthiraḥ || 21 ||
[Analyze grammar]
tasya te hyakṣayāṃ tṛptiṃ prāpnuvanti na saṃśayaḥ |
narmadāyāṃ dvijaḥ snātvā maunī niyatamānasaḥ || 22 ||
[Analyze grammar]
upāsya sandhyāṃ tatrastho japaṃ kṛtvā suśobhanam |
tarpayitvā pitṝndevānmanuṣyāṃśca yathāvidhi || 23 ||
[Analyze grammar]
kṛṣṇasya purataḥ sthitvā mārkaṇḍeśasya vā punaḥ |
ṛgyajuḥsāmamantrāṃśca japedatra prayatnataḥ || 24 ||
[Analyze grammar]
ṛcamekāṃ japedyastu ṛgvedasya phalaṃ labhet |
yajurvedasya yajuṣā sāmnā sāmaphalaṃ labhet || 25 ||
[Analyze grammar]
ekasminbhojite vipre koṭirbhavati bhojitā |
mṛtaprajā tu yā nārī vandhyā strījananī tathā || 26 ||
[Analyze grammar]
rudrāṃstu vidhivajjaptvā brāhmaṇo vedatattvavit |
liṅgasya dakṣiṇe pārśve sthāpayetkalaśaṃ śivam || 27 ||
[Analyze grammar]
rudraikādaśabhirmantraiḥ snāpayetkalaśāmbhasā |
putramāpnoti rājendra dīrghāyuṣamakalmaṣam || 28 ||
[Analyze grammar]
mārkaṇḍeśvaravṛkṣānyo dūrasthānapi paśyati |
brahmahatyādipāpebhyo mucyate śaṅkaro'bravīt || 29 ||
[Analyze grammar]
ya idaṃ śṛṇuyādbhaktyā paṭhedvā nṛpasattama |
sarvapāpaviśuddhātmā jāyate nātra saṃśayaḥ || 30 ||
[Analyze grammar]
idaṃ yaśasyamāyuṣyaṃ dhanyaṃ duḥkhapraṇāśanam |
paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapramocanam || 31 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 167
The Skanda-Purana
by G. V. Tagare (2007)
(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.
Buy now!
Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)
(Set of 10 Books) - Chowkhamba Sanskrit Series Office
Buy now!
Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)
স্কন্ধ পুরাণম: - (Set of 7 Volumes)
Buy now!
Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)
ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)
Buy now!
Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)
સ્કંદ મહાપુરાણ: (Condensed/Summary)
Buy now!
Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)
(Condensed/Summary) - Devi Book Stall, Kodungallur
Buy now!