Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
tato gacchenmahārāja tīrthaṃ paramapāvanam |
narmadāyāṃ suduṣprāpaṃ siddhaṃ hyanarakeśvaram || 1 ||
[Analyze grammar]

tasmiṃstīrthe naraḥ snātvā pāpakarmāpi bhārata |
na paśyati mahāghoraṃ narakadvārasaṃjñikam || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śubhāśubhaphalaistāta bhuktabhogā narāstviha |
jāyante lakṣaṇairyaistu tāni me vada sattama || 3 ||
[Analyze grammar]

yathā nirgacchate jīvastyaktvā dehaṃ na paśyati |
tathā gacchanpunardehaṃ pañcabhūtasamanvitaḥ || 4 ||
[Analyze grammar]

tvagasthimāṃsamedo'sṛkkeśasnāyuśataiḥ saha |
viṇmūtraretaḥsaṅghāte kā saṃjñā jāyate nṛṇām || 5 ||
[Analyze grammar]

evamuktaḥ sa mārkaṇḍaḥ kathayāmāsa yogavit |
dhyātvā sanātanaṃ sarvaṃ devadevaṃ maheśvaram || 6 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
śṛṇu pārtha mahāpraśnaṃ kathayāmi yathāśrutam |
sakāśādbrahmaṇaḥ pūrvamṛṣidevasamāgame || 7 ||
[Analyze grammar]

gururātmavatāṃ śāstā rājā śāstā durātmanām |
iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ || 8 ||
[Analyze grammar]

acīrṇaprāyaścittānāṃ yamaloke hyanekadhā |
yātanābhirviyuktānāmanekāṃ jīvasantatim || 9 ||
[Analyze grammar]

gatvā manuṣyabhāve tu pāpacihnā bhavanti te |
tatte'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa || 10 ||
[Analyze grammar]

sahitvā yātanāṃ sarvāṃ gatvā vaivasvatakṣayam |
vistīrṇayātanā ye tu lokamāyānti cihnitāḥ || 11 ||
[Analyze grammar]

gadgado'nṛtavādī syānmūkaścaiva gavānṛte |
brahmahā jāyate kuṣṭhī śyāvadantastu madyapaḥ || 12 ||
[Analyze grammar]

kunakhī svarṇaharaṇādduḥścarmā gurutalpagaḥ |
saṃyogī hīnayoniḥ syāddaridro'dattadānataḥ || 13 ||
[Analyze grammar]

grāmaśūkaratāṃ yāti hyayājyayājako nṛpa |
kharo vai bahuyājī syācchvānimantritabhojanāt || 14 ||
[Analyze grammar]

aparīkṣitabhojī syādvānaro vijane vane |
vitarjako'tha mārjāraḥ khadyotaḥ kakṣadāhataḥ || 15 ||
[Analyze grammar]

avidyāṃ yaḥ prayaccheta balīvardo bhaveddhi saḥ |
annaṃ paryuṣitaṃ vipre dadānaḥ klībatāṃ vrajet || 16 ||
[Analyze grammar]

mātsaryādatha jātyandho janmāndhaḥ pustakaṃ haran |
phalānyāharato'patyaṃ mriyate nātra saṃśayaḥ || 17 ||
[Analyze grammar]

mṛto vānaratāṃ yāti tanmukto'tha galāḍavān |
adattvā bhakṣayaṃstāni hyanapatyo bhavennaraḥ || 18 ||
[Analyze grammar]

haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ |
pravrājī gamanādrājan bhavenmarupiśācakaḥ || 19 ||
[Analyze grammar]

vātako jalahartā ca dhānyahartā ca mūṣakaḥ |
aprāptayauvanāṃ gacchan bhavetsarpa iti śrutiḥ || 20 ||
[Analyze grammar]

gurudārābhilāṣī ca kṛkalāso bhavecciram |
jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ || 21 ||
[Analyze grammar]

avikreyān vikrayan vai vikaṭākṣo bhavennaraḥ |
ayonigo vṛko hi syādulūkaḥ krayavañcanāt || 22 ||
[Analyze grammar]

mṛtasyaikādaśāhe tu bhuñjānaḥ śvopajāyate |
pratiśrutya dvijāyārthamadadanmadhuko bhavet || 23 ||
[Analyze grammar]

rājñīgamādbhavedduṣṭataskaro viḍvarāhakaḥ |
parivādī dvijātīnāṃ labhate kācchapīṃ tanum || 24 ||
[Analyze grammar]

vrajeddevalako rājanyoniṃ cāṇḍālasaṃjñitām |
durbhagaḥ phalavikretā vṛściko vṛṣalīpatiḥ || 25 ||
[Analyze grammar]

mārjāro'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk |
sodaryāgamanātṣaṇḍho durgandhaśca sugandhahṛt || 26 ||
[Analyze grammar]

grāmabhaṭṭo divākīrtirdaivajño gardabho bhavet |
kupaṇḍitaḥ syānmārjāro bhaṣaṇo vyāsa eva ca || 27 ||
[Analyze grammar]

sa eva dṛśyate rājanprakāśātparamarmaṇām |
yadvā tadvāpi pārakyaṃ svalpaṃ vā yadi vā bahu || 28 ||
[Analyze grammar]

kṛtvā vai yonimāpnoti tairaścīṃ nātra saṃśayaḥ |
evamādīni cānyāni cihnāni nṛpasattama || 29 ||
[Analyze grammar]

svakarmavihitānyeva dṛśyante yaistu mānavāḥ |
tato janma tato mṛtyuḥ sarvajantuṣu bhārata || 30 ||
[Analyze grammar]

jāyate nātra sandehaḥ samībhūte śubhāśubhe |
strīpuṃsoḥ samprayogeṇa viṣuddhe śukraśoṇite || 31 ||
[Analyze grammar]

pañcabhūtasamopetaḥ saṣaṣṭhaḥ parameśvaraḥ |
indriyāṇi manaḥ prāṇā jñānamāyuḥ sukhaṃ dhṛtiḥ || 32 ||
[Analyze grammar]

dhāraṇaṃ preraṇaṃ duḥkhamicchāhaṅkāra eva ca |
prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau || 33 ||
[Analyze grammar]

tasyedamātmanaḥ sarvamanāderādimicchataḥ |
prathame māsi sa kledabhūto dhātuvimūrchitaḥ || 34 ||
[Analyze grammar]

māsyarbudaṃ dvitīye tu tṛtīye cendriyairyutaḥ |
ākāśāllāghavaṃ saukṣmyaṃ śabdaṃ śrotrabalādikam |
vāyostu sparśanaṃ ceṣṭāṃ dahanaṃ raukṣyameva ca || 35 ||
[Analyze grammar]

pittāttu darśanaṃ paktimauṣṇyaṃ rūpaṃ prakāśanam |
salilādrasanāṃ śaityaṃ snehaṃ kledaṃ samārdavam || 36 ||
[Analyze grammar]

bhūmergandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtimeva ca |
ātmā gṛhṇātyajaḥ pūrvaṃ tṛtīye spandate ca saḥ || 37 ||
[Analyze grammar]

daurhṛdasyāpradānena garbho doṣamavāpnuyāt |
vairūpyaṃ maraṇaṃ vāpi tasmātkāryaṃ priyaṃ striyāḥ || 38 ||
[Analyze grammar]

sthairyaṃ caturthe tvaṅgānāṃ pañcame śoṇitodbhavaḥ |
ṣaṣṭhe balaṃ ca varṇaśca nakharomṇāṃ ca sambhavaḥ || 39 ||
[Analyze grammar]

manasā cetanāyukto nakharomaśatāvṛtaḥ |
saptame cāṣṭame caiva tvacāvān smṛtivānapi || 40 ||
[Analyze grammar]

punargarbhaṃ punardhātrīmenastasya pradhāvati |
aṣṭame māsyato garbho jātaḥ prāṇairviyujyate || 41 ||
[Analyze grammar]

navame daśame vāpi prabalaiḥ sūtimārutaiḥ |
nirgacchate bāṇa iva yantracchidreṇa sajvaraḥ || 42 ||
[Analyze grammar]

śarīrāvayavairyukto hyaṅgapratyaṅgasaṃyutaḥ |
aṣṭottaraṃ marmaśataṃ tatrāsthā tu śatatrayam || 43 ||
[Analyze grammar]

sapta śiraḥkapālāni vihitāni svayambhuvā |
tisraḥ koṭyo'rdhakoṭī ca romṇāmaṅgeṣu bhārata || 44 ||
[Analyze grammar]

dvāsaptatisahasrāṇi hṛdayādabhinisṛtāḥ |
hitānāma hi tā nāḍyastāsāṃ madhye śaśiprabhā || 45 ||
[Analyze grammar]

evaṃ pravartate cakraṃ bhūtagrāme caturvidhe |
utpattiśca vināśaśca bhavataḥ sarvadehinām || 46 ||
[Analyze grammar]

gatirūrdhvā ca dharmeṇa hyadharmeṇa tvadhogatiḥ |
jāyate sarvavarṇānāṃ svadharmacalanānnṛpa || 47 ||
[Analyze grammar]

devatve mānavatve ca dānabhogādikāḥ kriyāḥ |
dṛśyante yā mahārāja tatsarvaṃ karmajaṃ phalam || 48 ||
[Analyze grammar]

svakarma vihite ghore kāmaksodhārjite śubhe |
nimajjennarake ghore yasyottāro na vidyate || 49 ||
[Analyze grammar]

uttāraṇāya jantūnāṃ narmadātaṭasaṃsthitam |
evametanmahātīrthaṃ narakeśvaramuttamam || 50 ||
[Analyze grammar]

narakāpahaṃ mahāpuṇyaṃ mahāpātakanāśanam |
tattīrthaṃ sarvatīrthānāmuttamaṃ bhuvi durlabham || 51 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayeta maheśvaram |
mahāpātakayukto'pi narakaṃ naiva paśyati || 52 ||
[Analyze grammar]

tatra tīrthe tu yo dadyāddhenuṃ vaitaraṇīṃ śubhām |
sa mucyate sukhenaiva vaitaraṇyāṃ na saṃśayaḥ || 53 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yamadvāre mahāghore yā sā vaitaraṇī nadī |
kiṃrūpā kiṃpramāṇā sā kathaṃ sā vahati dvija || 54 ||
[Analyze grammar]

kathaṃ tasyāḥ pramucyante keṣāṃ vāsastu saṃtatam |
keṣāṃ tu sānukūlā sā hyetadvistarato vada || 55 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
dharmaputra mahābāho śṛṇu sarvaṃ mayoditam |
yā sā vaitaraṇī nāma yamadvāre mahāsarit || 56 ||
[Analyze grammar]

agādhā pārarahitā dṛṣṭamātrā bhayāvahā |
pūyaśoṇitatoyā sā māṃsakardamanirmitā || 57 ||
[Analyze grammar]

tattoyaṃ bhramate tūrṇaṃ tāpīmadhye ghṛtaṃ yathā |
kṛmibhiḥ saṅkulaṃ pūyaṃ vajratuṇḍairayomukhaiḥ || 58 ||
[Analyze grammar]

śiśumāraiśca makarairvajrakartarisaṃyutaiḥ |
anyaiśca jalajīvaiḥ sā suhiṃsrairmarmabhedibhiḥ || 59 ||
[Analyze grammar]

tapanti dvādaśādityāḥ pralayānta ivolbaṇāḥ |
patanti tatra vai martyāḥ krandanto bhṛśadāruṇam || 60 ||
[Analyze grammar]

hā bhrātaḥ putra hā mātaḥ pralapanti muhurmuhuḥ |
asipattravane ghore patantaṃ yo'bhirakṣati || 61 ||
[Analyze grammar]

prataranti nimajjanti glāniṃ gacchanti jantavaḥ |
caturvidhaiḥ prāṇigaṇairdraṣṭavyā sā mahānadī || 62 ||
[Analyze grammar]

taranti tasyāṃ saddānairanyathā tu patanti te |
mātaraṃ ye na manyante hyācāryaṃ gurumeva ca || 63 ||
[Analyze grammar]

avajānanti mūḍhā ye teṣāṃ vāsastu saṃtatam |
pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām || 64 ||
[Analyze grammar]

parityajanti ye pāpāḥ saṃtataṃ tu vasanti te |
viśvāsapratipannānāṃ svāmimitratapasvinām || 65 ||
[Analyze grammar]

strībālavṛddhadīnānāṃ chidramanveṣayanti ye |
pacyante tatra madhye vai krandamānāḥ supāpinaḥ || 66 ||
[Analyze grammar]

śrāntaṃ bubhukṣitaṃ vipraṃ yo vighnayati durmatiḥ |
kṛmibhirbhakṣyate tatra yāvatkalpaśatatrayam || 67 ||
[Analyze grammar]

brāhmaṇāya pratiśrutya yo dānaṃ na prayacchati |
āhūya nāsti yo brūte tasya vāsastu saṃtatam || 68 ||
[Analyze grammar]

agnido garadaścaiva rājagāmī ca paiśunī |
kathābhaṅgakaraścaiva kūṭasākṣī ca madyapaḥ || 69 ||
[Analyze grammar]

vajravidhvaṃsakaścaiva svayaṃdattāpahārakaḥ |
sukṣetrasetubhedī ca paradārapradharṣakaḥ || 70 ||
[Analyze grammar]

brāhmaṇo rasavikretā vṛṣalīpatireva ca |
gokulasya tṛṣārtasya pālībhedaṃ karoti yaḥ || 71 ||
[Analyze grammar]

kanyābhidūṣakaścaiva dānaṃ dattvā tu tāpakaḥ |
śūdrastu kapilāpānī brāhmaṇo māṃsabhojanī || 72 ||
[Analyze grammar]

ete vasanti satataṃ mā vicāraṃ kṛthā nṛpa |
sānukūlā bhavedyena tacchṛṇuṣva narādhipa || 73 ||
[Analyze grammar]

ayane viṣuve caiva vyatīpāte dinakṣaye |
anyeṣu puṇyakāleṣu dīyate dānamuttamam || 74 ||
[Analyze grammar]

kṛṣṇāṃ vā pāṭalāṃ vāpi kuryādvaitaraṇīṃ śubhām |
svarṇaśṛṅgīṃ rūpyakhurāṃ kāṃsyapātrasya dohinīm || 75 ||
[Analyze grammar]

kṛṣṇavastrayugācchannāṃ saptadhānyasamanvitām |
kuryātsadroṇaśikhara āsīnāṃ tāmrabhājane || 76 ||
[Analyze grammar]

yamaṃ haimaṃ prakurvīta lohadaṇḍasamanvitam |
ikṣudaṇḍamayaṃ baddhvā hyuḍupaṃ paṭṭabandhanaiḥ || 77 ||
[Analyze grammar]

uḍupopari tāṃ dhenuṃ sūryadehasamudbhavām |
kṛtvā prakalpayedvidvāñchattropānadyugānvitām || 78 ||
[Analyze grammar]

aṅgulīyakavāsāṃsi brāhmaṇāya nivedayet |
imamuccārayenmantraṃ saṃgṛhyāsyāśca pucchakam || 79 ||
[Analyze grammar]

oṃ yamadvāre mahāghore yā sā vaitaraṇī nadī |
tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇi namaḥ |
ityadhivāsanamantraḥ || 80 ||
[Analyze grammar]

gāvo me cāgrataḥ santu gāvo me santu pṛṣṭhataḥ |
gāvo me hṛdaye santu gavāṃ madhye vasāmyaham || 81 ||
[Analyze grammar]

oṃ viṣṇurūpa dvijaśreṣṭha bhūdeva paṅktipāvana |
sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇi namaḥ |
iti dānamantraḥ || 82 ||
[Analyze grammar]

brāhmaṇaṃ dharmarājaṃ ca dhenuṃ vaitaraṇīṃ śivām |
sarvaṃ pradakṣiṇīkṛtya brāhmaṇāya nivedayet || 83 ||
[Analyze grammar]

pucchaṃ saṃgṛhya surabheragre kṛtvā dvijaṃ tataḥ || 84 ||
[Analyze grammar]

dhenuke tvaṃ pratīkṣasva yamadvāre mahābhaye |
uttitīrṣurahaṃ dheno vaitaraṇyai namo'stu te |
ityanuvrajamantraḥ || 85 ||
[Analyze grammar]

anuvrajeta gacchantaṃ sarvaṃ tasya gṛhaṃ nayet |
evaṃ kṛte mahīpāla saritsyātsukhavāhinī || 86 ||
[Analyze grammar]

tārayate tayā dhenvā sā sarijjalavāhinī |
sarvānkāmānavāpnoti ye divyā ye ca mānuṣāḥ || 87 ||
[Analyze grammar]

rogī rogādvimuktaḥ syācchāmyanti paramāpadaḥ |
svasthe sahasraguṇitamāture śatasaṃmitam || 88 ||
[Analyze grammar]

mṛtasyaiva tu yaddānaṃ parokṣe tatsamaṃ smṛtam |
svahastena tato deyaṃ mṛte kaḥ kasya dāsyati |
iti matvā mahārāja svadattaṃ syānmahāphalam || 89 ||
[Analyze grammar]

ityevamuktaṃ tava dharmasūno dānaṃ mayā vaitaraṇīsamuttham |
śṛṇoti bhaktyā paṭhatīha samyaksa yāti viṣṇoḥ padamaprameyam || 90 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
prāpte cāśvayuje māsi tasminkṛṣṇā caturdaśī |
snātvā kṛtvā tataḥ śrāddhaṃ sampūjya ca maheśvaram || 91 ||
[Analyze grammar]

pitṛbhyo dīyate dānaṃ bhaktiśraddhāsamanvitaiḥ |
paścājjāgaraṇaṃ kuryātsatkathāśravaṇādibhiḥ || 92 ||
[Analyze grammar]

tataḥ prabhātasamaye snātvā vai narmadājale |
tarpaṇaṃ vidhivatkṛtvā pitḥṇāṃ devapūrvakam || 93 ||
[Analyze grammar]

sauvarṇe ghṛtasaṃyuktaṃ dīpaṃ dadyāddvijātaye |
paścātsaṃbhojayedviprān svayaṃ caiva vimatsaraḥ || 94 ||
[Analyze grammar]

evaṃ kṛte naraśreṣṭha na janturnarakaṃ vrajet |
avaśyameva manujairdraṣṭavyā nārakī sthitiḥ || 95 ||
[Analyze grammar]

anena vidhinā kṛtvā na paśyennarakānnaraḥ |
tatra tīrthe mṛtānāṃ tu narāṇāṃ vidhinā nṛpa || 96 ||
[Analyze grammar]

manvantaraṃ śive loke vāso bhavati durlabhe |
vimānenārkavarṇena kiṃkiṇīśataśobhinā || 97 ||
[Analyze grammar]

sa gacchati mahābhāga sevyamāno'psarogaṇaiḥ |
bhunakti vividhānbhogānuktakālaṃ na saṃśayaḥ || 98 ||
[Analyze grammar]

pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ |
sarvavyādhivinirmukto jīvecca śaradāṃ śatam || 99 ||
[Analyze grammar]

prāpya cāśvayuje māsi kṛṣṇapakṣe caturdaśīm |
ahorātroṣito bhūtvā pūjayitvā maheśvaram |
mahāpātakayukto'pi mucyate nātra saṃśayaḥ || 100 ||
[Analyze grammar]

aṣṭāviṃśatikoṭyo vai narakāṇāṃ yudhiṣṭhira |
vimuktā narakairduḥkhaiḥ śivalokaṃ vrajanti te || 101 ||
[Analyze grammar]

tatra bhuktvā mahābhogāndivyaiśvaryasamanvitān |
labhante mānuṣaṃ janma durlabhaṃ bhuvi mānavāḥ || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 159

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: