Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 158 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchetparaṃ tīrthaṃ saṅgameśvaramuttamam |
narmadādakṣiṇe kūle sarvapāpabhayāpaham || 1 ||
[Analyze grammar]

dhanadastatra viśrānto muhūrtaṃ nṛpasattama |
pitṛlokātsamāyātaḥ kailāsaṃ dharaṇīdharam || 2 ||
[Analyze grammar]

pratyayārthaṃ nṛpaśreṣṭha hyadyāpi dharaṇītale |
kṛṣṇavarṇā hi pāṣāṇā dṛśyante sphaṭikojjvalāḥ || 3 ||
[Analyze grammar]

vindhyanirjharaniṣkrāntā puṇyatoyā saridvarā |
praviṣṭā narmadātoye sarvapāpapraṇāśane || 4 ||
[Analyze grammar]

saṅgame tatra yaḥ snātvā pūjayetsaṅgameśvaram |
aśvamedhasya yajñasya phalaṃ prāpnotyasaṃśayam || 5 ||
[Analyze grammar]

ghaṇṭāpatākāvitanaṃ yo dadetsaṅgameśvare |
haṃsayuktavimānastho divyastrīśatasaṃvṛtaḥ || 6 ||
[Analyze grammar]

sa rudrapadamāpnoti rudrasyānucaro bhavet |
dadhi bhakte na devasya yaḥ kuryālliṅgapūraṇam || 7 ||
[Analyze grammar]

sikthasaṃkhyaṃ śive loke sa vasetkālamīpsitam |
śrīphalaiḥ pūrayelliṅgaṃ niḥsvo bhūtvā bhavasya tu || 8 ||
[Analyze grammar]

so'pi tatphalamāpnoti gataḥ svarge nareśvara |
akṣayā santatistasya jāyate saptajanmasu || 9 ||
[Analyze grammar]

snapanaṃ devadevasya dadhnā madhughṛtena vā |
yaḥ karoti vidhānena tasya puṇyaphalaṃ śṛṇu || 10 ||
[Analyze grammar]

dhṛtakṣīravahā nadyo yatra vṛkṣā madhusravāḥ |
tatra te mānavā yānti suprasanne maheśvare || 11 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare |
tatsarvaṃ saptajanmāni hyakṣayaṃ phalamaśnute || 12 ||
[Analyze grammar]

sarveṣāmeva pātrāṇāṃ mahāpātraṃ maheśvaraḥ |
tasmātsarvaprayatnena pūjanīyo maheśvaraḥ || 13 ||
[Analyze grammar]

brahmacaryasthito nityaṃ yastu pūjayate śivam |
iha jīvansa deveśo mṛto gacchedanāmayam || 14 ||
[Analyze grammar]

śive tu pūjite pārtha yatphalaṃ prāpyate budhaiḥ |
yogīndre caiva tatpārtha pūjite labhate phalam || 15 ||
[Analyze grammar]

te dhanyāste mahātmānasteṣāṃ janma sujīvitam |
yeṣāṃ gṛheṣu bhuñjanti śivabhaktiratā narāḥ || 16 ||
[Analyze grammar]

saṃnirudhyendriyagrāmaṃ yatrayatra vasenmuniḥ |
tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca || 17 ||
[Analyze grammar]

yatphalaṃ vedaviduṣi bhojite śatasaṃkhyayā |
tatphalaṃ jāyate pārtha hyekena śivayoginā || 18 ||
[Analyze grammar]

yatra bhuñjati bhasmāṅgī mūrkho vā yadi paṇḍitaḥ |
tatra bhuñjati deveśaḥ sapatnīko vṛṣadhvajaḥ || 19 ||
[Analyze grammar]

viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam |
bhikṣāmātrapradānena tatphalaṃ śivayoginām || 20 ||
[Analyze grammar]

saṅgameśvaramāsādya prāṇatyāgaṃ karoti yaḥ |
na tasya punarāvṛttiḥ śivalokātkadācana || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 158

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: