Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 156 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
nāsti lokeṣu tattīrthaṃ pṛthivyāṃ yannareśvara |
śuklatīrthena sadṛśamupamānena gīyate || 1 ||
[Analyze grammar]

śuklatīrthaṃ mahātīrthaṃ narmadāyāṃ vyavasthitam |
prāgudakpravaṇe deśe munisaṅghaniṣevitam || 2 ||
[Analyze grammar]

vaiśākhe ca tathā māsi kṛṣṇapakṣe caturdaśī |
kailāsādumayā sārddhaṃ svayamāyāti śaṅkaraḥ || 3 ||
[Analyze grammar]

madhyāhnasamaye snātvā paśyatyātmānamātmanā |
brahmaviṣṇvindrasahitaḥ śuklatīrthe samāhitaḥ || 4 ||
[Analyze grammar]

kārttikyāṃ tu viśeṣeṇa vaiśākhyāṃ ca narottama |
brahmaviṣṇumahādevān snātvā paśyati taddine || 5 ||
[Analyze grammar]

devarājaḥ suraiḥ sārddhaṃ vāyumārgavyavasthitaḥ |
kṛṣṇapakṣe caturdaśyāṃ snātvā paśyati śaṅkaram || 6 ||
[Analyze grammar]

gandharvāpsaraso yakṣāḥ siddhavidyādharoragāḥ |
taddine te'pi deveśaṃ dṛṣṭvā muñcanti kilbiṣam || 7 ||
[Analyze grammar]

ardhayojanavistāraṃ tadarddhenaiva cāyatam |
śuklatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam || 8 ||
[Analyze grammar]

yatra sthitaiḥ pradṛśyante vṛkṣāgrāṇi narottamaiḥ |
tatra sthitā mahāpāpairmucyante pūrvasaṃcitaiḥ || 9 ||
[Analyze grammar]

pāpopapātakairyukto naraḥ snātvā pramucyate |
upārjitā vinaśyeta bhrūṇahatyāpi dustyajā || 10 ||
[Analyze grammar]

yasmāttatraiva deveśa umayā saha tiṣṭhati |
vaiśākhyāṃ ca viśeṣeṇa kailāsādeti śaṅkaraḥ || 11 ||
[Analyze grammar]

tena tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam |
kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa || 12 ||
[Analyze grammar]

rajakena yathā dhautaṃ vastraṃ bhavati nirmalam |
tathā tatra vapuḥsnānaṃ puruṣasya bhavecchuci || 13 ||
[Analyze grammar]

pūrve vayasi pāpāni kṛtvā puṣṭāni mānavaḥ |
ahorātroṣito bhūtvā śuklatīrthe vyapohati || 14 ||
[Analyze grammar]

śuklatīrthe mahārāja rākāṃ revājalāñjalim |
kalpakoṭisahasrāṇi dattvā syuḥ pitaraḥ śivāḥ || 15 ||
[Analyze grammar]

na mātā na pitā bandhuḥ patanaṃ narakārṇave |
uddharanti yathā puṇyaṃ śuklatīrthe nareśvara || 16 ||
[Analyze grammar]

tapasā brahmacaryeṇa na tāṃ gacchanti sadgatim |
śuklatīrthe mṛto janturdehatyāgena yāṃ labhet || 17 ||
[Analyze grammar]

kārttikasya tu māsasya kṛṣṇapakṣe caturdaśīm |
ghṛtena snāpayeddevamupoṣya prayato naraḥ || 18 ||
[Analyze grammar]

snātvā prabhāte revāyāṃ dadyātsaghṛtakambalam |
sahiraṇyaṃ yathāśakti devamuddiśya śaṅkaraṃ || 19 ||
[Analyze grammar]

devasya pūraṇaṃ kuryādghṛtena ghṛtakambalam |
sa gacchati mahātejāḥ śivalokaṃ mṛto naraḥ || 20 ||
[Analyze grammar]

ekaviṃśakulopeto yāvadābhūtasamplavam |
śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo'rcayet || 21 ||
[Analyze grammar]

gandhapuṣpādidhūpaiśca so'śvamedhaphalaṃ labhet |
māsopavāsaṃ yaḥ kuryāttatra tīrthe nareśvara || 22 ||
[Analyze grammar]

mucyate sa mahatpāpaiḥ saptajanmasusaṃcitaiḥ |
uṣṭrīkṣīramavikṣīraṃ navaśrāddhe ca bhojanam || 23 ||
[Analyze grammar]

vṛṣalīgamanaṃ caiva tathābhakṣyasya bhakṣaṇam |
avikraye'nṛte pāpaṃ māhiṣe'yājyayājake || 24 ||
[Analyze grammar]

vārddhuṣye paṅktigarade devabrāhmaṇadūṣake |
evamādīni pāpāni tathānyānyapi bhārata || 25 ||
[Analyze grammar]

cāndrāyaṇena naśyanti śuklatīrthe na saṃśayaḥ |
śuklatīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ || 26 ||
[Analyze grammar]

tasya te dvādaśābdāni tṛptiṃ yānti sutarpitāḥ |
pādukopānahau chatraṃ śayyāmāsanameva ca || 27 ||
[Analyze grammar]

suvarṇaṃ dhanadhānyaṃ ca śrāddhaṃ yuktahalaṃ tathā |
annaṃ pānīyasaṃhitaṃ tasmiṃstīrthe dadanti ye || 28 ||
[Analyze grammar]

hṛṣṭāḥ puṣṭā mṛtā yānti śivalokaṃ na saṃśayaḥ |
tatra tīrthe tu yo bhaktyā śivamuddiśya bhārata || 29 ||
[Analyze grammar]

bhikṣāmātraṃ tathānnaṃ ye te'pi svaryānti vai narāḥ |
yajvināṃ vratināṃ caiva tatra tīrthanivāsinām || 30 ||
[Analyze grammar]

api vālāgramātraṃ hi dattaṃ bhavati cākṣayam |
agnipraveśaṃ yaḥ kuryācchuklatīrthe samāhitaḥ || 31 ||
[Analyze grammar]

rāgadveṣavinirmukto hṛdi dhyātvā janārdanam |
sarvakāmasusampūrṇaḥ sa gacchedvāruṇaṃ puram || 32 ||
[Analyze grammar]

na rogo na jarā tatra yatra devo'ṃbhasāṃ patiḥ |
anāśakaṃ tu yaḥ kuryāttasmiṃstīrthe yudhiṣṭhira || 33 ||
[Analyze grammar]

anivartikā gatistasya rudralokādasaṃśayam |
avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale || 34 ||
[Analyze grammar]

mṛtaḥ sa tu na sandeho rudrasyānucaro bhavet |
śuklatīrthe tu yaḥ kanyāṃ śaktyā dadyādalaṃkṛtām || 35 ||
[Analyze grammar]

vidhinā yo nṛpaśreṣṭha kurute vṛṣamokṣaṇam |
tasya yatphalamuddiṣṭaṃ purāṇe rudrabhāṣitam || 36 ||
[Analyze grammar]

tadahaṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa |
yāvanto romakūpāḥ syuḥ sarvāṅgeṣu pṛthakpṛthak || 37 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi rudraloke mahīyate |
śuklatīrthe tu yaddattaṃ grahaṇe candrasūryayoḥ || 38 ||
[Analyze grammar]

vardhate tadguṇaṃ tāvaddināni daśa pañca ca |
śuklatīrthe śucirbhūtvā yaḥ karoti pradakṣiṇam || 39 ||
[Analyze grammar]

pṛthvī pradakṣiṇā tena kṛtā yattasya tatphalam |
śobhanaṃ mithunaṃ yastu rudramuddiśya pūjayet || 40 ||
[Analyze grammar]

sapta janmāni tasyaiva viyogo na ca vai kvacit |
etatte kathitaṃ rājan saṃkṣepeṇa phalaṃ mahat || 41 ||
[Analyze grammar]

śuklatīrthasya yatpuṇyaṃ yathā devācchrutaṃ mayā |
ya idaṃ śṛṇuyādbhaktyā purāṇe vihitaṃ phalam || 42 ||
[Analyze grammar]

sa labhennātra sandehaḥ satyaṃ satyaṃ punaḥ punaḥ |
putrārthī labhate putraṃ dhanārthī labhate dhanam || 43 ||
[Analyze grammar]

mokṣārthī labhate mokṣaṃ snānadānaphalaṃ mahat || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 156

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: