Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīmārkaṇḍeya uvāca |
ataḥ paraṃ pravakṣyāmi sarvatīrthādanuttamam |
uttare narmadākūle śuklatīrthaṃ yudhiṣṭhira || 1 ||
[Analyze grammar]

tasya tīrthasya cānyāni puṇyatvācchubhadarśanāt |
pṛthivyāṃ sarvatīrthāni kalāṃ nārhanti ṣoḍaśīm || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tasya tīrthasya māhātmyaṃ śrotumicchāmi tattvataḥ |
bhrātṛbhiḥ sahitaḥ sarvaistathānyairdvijasattamaiḥ || 3 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
śuklatīrthasya cotpattimākarṇaya nareśvara |
yasya saṃdarśanādeva brahmahatyā pralīyate || 4 ||
[Analyze grammar]

narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī |
yacca bālyaṃ kṛtaṃ pāpaṃ darśanādeva naśyati || 5 ||
[Analyze grammar]

mokṣadāni na sarvatra śuklatīrthamṛte nṛpa |
śuklatīrthasya māhātmyaṃ purāṇe yacchrutaṃ mayā || 6 ||
[Analyze grammar]

samāgame munīnāṃ tu devānāṃ hi tathaiva ca |
kathitaṃ devadevena śitikaṇṭhena bhārata |
kailāse parvataśreṣṭhe tatte saṃkathayāmyaham || 7 ||
[Analyze grammar]

purā kṛtayugasyādau toṣituṃ girijāpatim |
tapaścacāra vipulaṃ viṣṇurvarṣasahasrakam |
vāyubhakṣo nirāhāraḥ śuklatīrthe vyavasthitaḥ || 8 ||
[Analyze grammar]

tataḥ pratyakṣatāmāgāddevadevo maheśvaraḥ |
prādurbhūtastu sahasā tatra tīrthe narādhipa || 9 ||
[Analyze grammar]

krośadvayamidaṃ cakre bhuktimuktipradāyakam |
tasmiṃstīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ || 10 ||
[Analyze grammar]

gaṅgā kanakhale puṇyā kurukṣetre sarasvatī |
grāme vā yadi vāraṇye puṇyā sarvatra narmadā || 11 ||
[Analyze grammar]

sarvauṣadhīnāmaśanaṃ pradhānaṃ sarveṣu peyeṣu jalaṃ pradhānam |
nidrā sukhānāṃ pramadā ratīnāṃ sarveṣu gātreṣu śiraḥ pradhānam || 12 ||
[Analyze grammar]

snātasyāpi yathā puṇyaṃ lalāṭaṃ nṛpasattama |
śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ yudhiṣṭhira || 13 ||
[Analyze grammar]

saritāṃ ca yathā gaṅgā devatānāṃ janārdanaḥ |
śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ vyavasthitam || 14 ||
[Analyze grammar]

catuṣpadānāṃ surabhirvarṇānāṃ brāhmaṇo yathā |
pradhānaṃ sarvatīrthānāṃ śuklatīrthaṃ tathā nṛpa || 15 ||
[Analyze grammar]

grahāṇāṃ tu yathādityo nakṣatrāṇāṃ yathā śaśī |
śiro vā sarvagātrāṇāṃ dharmāṇāṃ satyamiṣyate || 16 ||
[Analyze grammar]

tathaiva pārtha tīrthānāṃ śuklatīrthamanuttamam |
durvijñeyo yathā loke paramātmā sanātanaḥ || 17 ||
[Analyze grammar]

susūkṣmatvādanirdeśyaḥ śuklatīrthaṃ tathā nṛpa |
mandaprajñatvamāpanne mahāmohasamanvitaḥ || 18 ||
[Analyze grammar]

śuklatīrthaṃ nā jānāti narmadātaṭasaṃsthitam |
bahunātra kimuktena dharmaputra punaḥ punaḥ || 19 ||
[Analyze grammar]

śuklatīrthaṃ mahāpuṇyaṃ samprāptaṃ kalmaṣakṣayāt |
yo'tra datte śucirbhūtvā ekaṃ revājalāñjalim || 20 ||
[Analyze grammar]

kalpakoṭisahasrāṇi pitarastena tarpitāḥ || 21 ||
[Analyze grammar]

ekaḥ putro dharāpṛṣṭhe pitḥṇāmārtināśanaḥ |
cāṇakyo nāma rājābhūcchuklatīrthaṃ ca veda saḥ || 22 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ko'sau dvijavaraśreṣṭha cāṇakyo nāma nāmataḥ |
śuklatīrthasya yo vettā nānyo vettā hi kaścana || 23 ||
[Analyze grammar]

kenopāyena tattīrthaṃ tena jñātaṃ dharātale |
tadahaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me || 24 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
ikṣvākuprabhavo rājā naptā śuddhodanasya ca |
cāṇakyo nāma rājarṣirbubhuje pṛthivīmimām || 25 ||
[Analyze grammar]

vikrānto matimāñchūraḥ sarvalokairavañcitaḥ |
vañcitaḥ sahasā dhūrtavāyasābhyāṃ nṛpottamaḥ || 26 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ sa vañcito rājā vāyasābhyāṃ kuto'thavā |
purā yena pratijñātaṃ dhīgarbheṇa mahātmanā || 27 ||
[Analyze grammar]

na jīve vañcito'nyena prāṇāṃstyakṣye na saṃśayaḥ |
etanme vada viprendra paraṃ kautūhalaṃ mama || 28 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
ātmānaṃ vañcitaṃ jñātvā tadā saṃgṛhya vāyasau |
preṣayāmāsa tīvreṇa daṇḍena yamasādanam || 29 ||
[Analyze grammar]

vāyasāvūcatuḥ |
sundopasundayoḥ putrāvāvāṃ kākatvamāgatau |
mā vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare || 30 ||
[Analyze grammar]

tāvāvāṃ kṛtasaṃkalpau tvayā kopena mānada |
nirastāvanirastau vā yāsyāvaḥ paramāṃ gatim || 31 ||
[Analyze grammar]

tadādeśaya rājendra kṛtvā tava mahatpriyam |
muktaśāpau bhaviṣyāvo brahmaṇo vacanaṃ tathā || 32 ||
[Analyze grammar]

tacchrutvā kākavacanaṃ cāṇakyo nṛpasattamaḥ |
nāhaṃ jīve viditvaivaṃ vañcitaḥ kena karhicit || 33 ||
[Analyze grammar]

tasmāttīrthaṃ vijānītaṃ yamasya sadane dvijau |
preṣayāmi yathānyāyaṃ śrutvā tatkathayiṣyathaḥ || 34 ||
[Analyze grammar]

tenaiva muktau tau kākau srakcandanavibhūṣitau |
śīghragau preṣayāmāsa yamasya sadanaṃ prati || 35 ||
[Analyze grammar]

rājovāca |
tatra dharmapuraṃ gatvā vicarantāvitastataḥ |
yadi pṛcchati dharmātmā yamaḥ saṃyamano mahān || 36 ||
[Analyze grammar]

kuto vāmāgataṃ brūtaṃ kena vā bhūṣitāvubhau |
madīyā bhāratī tasya kathanīyā hyaśaṅkitam || 37 ||
[Analyze grammar]

ikṣvākusaṃbhavo rājā cāṇakyo nāma dhārmikaḥ |
dvādaśāhe mṛtasyāsya tarpitāvaśanādinā || 38 ||
[Analyze grammar]

tacchrutvā vacanaṃ rājño gatau tau yamasādanam |
krīḍitau prāṅgaṇe tasya srakcandanavibhūṣitau |
dharmarājena tau dṛṣṭau pṛṣṭau dhṛṣṭau ca vāyasau || 39 ||
[Analyze grammar]

yama uvāca |
kutaḥ sthānātsamāyātau kena vā bhūṣitāvubhau |
vṛttaṃ vai kathyatāmetadvāyasāvaviśaṅkayā || 40 ||
[Analyze grammar]

kākāvūcatuḥ |
ikṣvākusambhavo rājā cāṇakyo nāma dhārmikaḥ |
dvādaśāhe mṛtasyāsya tarpitāvaśanādibhiḥ || 41 ||
[Analyze grammar]

tayostadvacanaṃ śrutvā sadā vaivasvato yamaḥ |
citraguptaṃ kaliṃ kālaṃ vīkṣyatāmidamabravīt || 42 ||
[Analyze grammar]

aṇḍajasvedajātīnāṃ bhūtānāṃ sacarācare |
vihitaṃ lokakartḥṇāṃ sānnidhyaṃ brahmaṇā mama || 43 ||
[Analyze grammar]

gataḥ kutra durācāraścāṇakyo nāmatastviha |
anviṣyatāṃ purāṇeṣu tvitihāseṣu yā gatiḥ || 44 ||
[Analyze grammar]

tatastairdharmapālaistu dharmarājapracoditaiḥ |
nirīkṣitā purāṇoktā karmajā gatirāgatiḥ || 45 ||
[Analyze grammar]

tataḥ provāca vacanaṃ dharmo dharmabhṛtāṃ varaḥ |
śṛṇvatāṃ dharmapālānāṃ meghagambhīrayā girā || 46 ||
[Analyze grammar]

śuklatīrthe mṛtānāṃ tu narmadāvimale jale |
aṇḍajasvedajātīnāṃ na gatirmama sannidhau || 47 ||
[Analyze grammar]

tattīrthaṃ dhārmikaṃ loke brahmaviṣṇumaheśvaraiḥ |
nirmitaṃ parayā bhaktyā lokānāṃ hitakāmyayā || 48 ||
[Analyze grammar]

pāpopapātakairyuktā ye narā narmadājale |
śuklatīrthe mṛtāḥ śuddhā na te madviṣayāḥ kvacit || 49 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ tau kākau yamabhāṣitam |
āgatau śīghragau pārtha dṛṣṭvā yamapuraṃ mahat || 50 ||
[Analyze grammar]

pṛṣṭau tau praṇatau rājñā yathāvṛttaṃ yathāśrutam |
kathayāmāsatuḥ pārtha dānavau kākatāṃ gatau || 51 ||
[Analyze grammar]

asmātsthānādgatāvāvāṃ yamasya puramuttamam |
pṛthivyā dakṣiṇe bhāge hyatītya bahuyonijam || 52 ||
[Analyze grammar]

tatpuraṃ kāmagaṃ divyaṃ svarṇaprākāratoraṇam |
anekagṛhasambādhaṃ maṇikāñcanabhūṣitam || 53 ||
[Analyze grammar]

catuṣpathaiścatvaraiśca ghaṇṭāmārgopaśobhitam |
udyānavanasaṃchannaṃ padminīkhaṇḍamanditam || 54 ||
[Analyze grammar]

haṃsasārasasaṃghuṣṭaṃ kokilākulasaṃkulam |
siṃhavyāghragajākīrṇamṛkṣavānarasevitam || 55 ||
[Analyze grammar]

naranārīsamākīrṇaṃ nityotsavavibhūṣitam |
śaṃkhadundubhirnirghoṣairvīṇāveṇunināditam || 56 ||
[Analyze grammar]

yamamārge'pi vihitaṃ svargalokamivāparam |
gatau tatra punaścānyairyamadūtairyamājñayā || 57 ||
[Analyze grammar]

viditau preṣitau tatra yatra devo jagatprabhuḥ |
prāṇasya bhītyā dṛṣṭo'sau siṃhāsanagataḥ prabhuḥ || 58 ||
[Analyze grammar]

mahākāyo mahājaṅgho mahāskandho mahodaraḥ |
mahāvakṣā mahābāhurmahāvaktrekṣaṇo mahān || 59 ||
[Analyze grammar]

mahāmahiṣamārūḍho mahāmukuṭabhūṣitaḥ |
tatrānyaśca kaliḥ kālaścitragupto mahāmatiḥ || 60 ||
[Analyze grammar]

samāgatau tadā dṛṣṭau madhye jvalitapāvakau |
puṇyapāpāni jantūnāṃ śrutismṛtyarthapāragau || 61 ||
[Analyze grammar]

vicārayantau satataṃ tiṣṭhāte tau divāniśam |
tato hyāvāṃ praṇāmānte yamena yamamūrtinā || 62 ||
[Analyze grammar]

pṛṣṭāvāgamane hetuṃ tamabrūva śṛṇuṣva tat |
ujjayinyāṃ mahīpālaścāṇakyo'bhūtpratāpavān || 63 ||
[Analyze grammar]

dvādaśāhe mṛtasyāsya bhuktvā prāptau yamālayam |
tato'smākaṃ vacaḥ śrutvā kampayitvā śiro yamaḥ || 64 ||
[Analyze grammar]

uvāca vacanaṃ satyaṃ sabhāmadhye hasanniva |
asti tatkāraṇaṃ yena cāṇakyaḥ pāpapūruṣaḥ || 65 ||
[Analyze grammar]

nāyāto mama loke tu sarvapāpabhayaṃkare |
śuklatīrthe mṛtānāṃ tu narmadāyāṃ paraṃ padam || 66 ||
[Analyze grammar]

jāyate sarvajantūnāṃ nātra kācidvicāraṇā |
avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale || 67 ||
[Analyze grammar]

mṛtaḥ sa vai na sandeho rudrasyānucaro bhavet |
taddharmavacanaṃ śrutvā nirgatya nagarādbahiḥ || 68 ||
[Analyze grammar]

paśyantau vividhāṃ ghorāṃ narake lokayātanām |
triṃśatkoṭyo hi ghorāṇāṃ narakāṇāṃ nṛpottama || 69 ||
[Analyze grammar]

dṛṣṭā bhītau parāmārtigatau tatra mahāpathi |
narako rauravastatra mahāraurava eva ca || 70 ||
[Analyze grammar]

peṣaṇaḥ śoṣaṇaścaiva kālasūtro'sthibhañjanaḥ |
tāmisraścāndhatāmisraḥ kṛmipūtivahastathā || 71 ||
[Analyze grammar]

dṛṣṭaścānyo mahājvālastatraiva viṣabhojanaḥ |
narakau daṃśamaśakau tathā yamalaparvatau || 72 ||
[Analyze grammar]

nadī vaitaraṇī dṛṣṭā sarvapāpapraṇāśinī |
śītalaṃ salilaṃ yatra pibanti hyamṛtopamam || 73 ||
[Analyze grammar]

tadeva nīraṃ pāpānāṃ śoṇitaṃ parivartate |
asipatravanaṃ cānyaddṛṣṭānyā mahatī śilā || 74 ||
[Analyze grammar]

agnipuṃjanibhākārā viśālā śālmalī parā |
ityādayastathaivānye śatasāhasrasaṃjñitāḥ || 75 ||
[Analyze grammar]

ghoraghoratarā dṛṣṭāḥ kliśyante yatra mānavāḥ |
vācikairmānasaiḥ pāpaiḥ karmajaiśca pṛthagvidhaiḥ || 76 ||
[Analyze grammar]

ahaṃkārakṛtairdoṣairmāyāvacanapūrvakaiḥ |
pitā mātā gururbhrātā anāthā vikalendriyāḥ || 77 ||
[Analyze grammar]

bhramanti noddhṛtā yeṣāṃ gatisteṣāṃ hi raurave |
tatra te dvādaśābdāni kṣapitvā raurave'dhamāḥ || 78 ||
[Analyze grammar]

iha mānuṣyake loke dīnāndhāśca bhavanti te |
devabrahmasvahartḥṇāṃ narāṇāṃ pāpakarmaṇām || 79 ||
[Analyze grammar]

mahārauravamāśritya dhruvaṃ vāso yamālaye |
tataḥ kālena mahatā pāpāḥ pāpena veṣṭitāḥ || 80 ||
[Analyze grammar]

jāyante kaṇṭakairbhinnāḥ kośe vā kośakārakāḥ |
mṛgapakṣivihaṅgānāṃ ghātakā māṃsabhakṣakāḥ || 81 ||
[Analyze grammar]

peṣaṇaṃ narakaṃ yānti śoṣaṇaṃ jīvabandhanāt |
tatratyāṃ yātanāṃ ghorāṃ sahitvā śāstracoditām || 82 ||
[Analyze grammar]

iha mānuṣyatāṃ prāpya paṅgvandhabadhirā narāḥ |
gavārthe brāhmaṇārthe ca hyanṛtaṃ vadatāmiha || 83 ||
[Analyze grammar]

patanaṃ jāyate puṃsāṃ narake kālasūtrake |
tatratyā yātanā ghorā vihitā śāstrakartṛbhiḥ || 84 ||
[Analyze grammar]

bhuktvā samāgatā hyatra te yāsyantyantyajāṃ gatim |
bandhayanti ca ye jīvāṃstyaktvātmakulasantatim || 85 ||
[Analyze grammar]

patanti nātra sandeho narake te'sthibhañjane |
tatra varṣaśatasyānta iha mānuṣyatāṃ gatāḥ || 86 ||
[Analyze grammar]

kubjā vāmanakāḥ pāpā jāyante duḥkhabhāginaḥ |
ye tyajanti svakāṃ bhāryāṃ mūḍhāḥ paṇḍitamāninaḥ || 87 ||
[Analyze grammar]

te yānti narakaṃ ghoraṃ tāmisraṃ nātra saṃśayaḥ |
tatra varṣaśatasyānte iha mānuṣyatāṃ gatāḥ || 88 ||
[Analyze grammar]

duścarmāṇo durbhagāśca jāyante mānavā hi te |
mānakūṭaṃ tulākūṭaṃ kūṭakaṃ tu vadanti ye || 89 ||
[Analyze grammar]

narake te'ndhatāmisre prapacyante narādhamāḥ |
śatasāhasrikaṃ kālamuṣitvā tatra te narāḥ || 90 ||
[Analyze grammar]

iha śatrugṛhe tvandhā bhramante dīnamūrtayaḥ |
pitṛdevadvijebhyo'nnamadattvā ye'tra bhuñjate || 91 ||
[Analyze grammar]

narake kṛmibhakṣye te patanti svātmapoṣakāḥ |
tataḥ prasūtikāle hi kṛmibhuktaśca savraṇaḥ || 92 ||
[Analyze grammar]

jāyate'śucigandho'tra parabhāgyopajīvakaḥ |
svakarmavicyutāḥ pāpā varṇāśramavivarjitāḥ || 93 ||
[Analyze grammar]

narake pūyasampūrṇe kliśyante hyayutaṃ samāḥ |
pūrṇe tatra tataḥ kāle prāpya mānuṣyakaṃ bhavam || 94 ||
[Analyze grammar]

udvejanīyā bhūtānāṃ jāyante vyādhibhirvṛtāḥ |
agnido garadaścaiva lobhamohānvito naraḥ || 95 ||
[Analyze grammar]

narake viṣasampūrṇe nimajjati durātmavān |
tatra varṣaśatātkālādunmajjanamavasthitaḥ || 96 ||
[Analyze grammar]

bhuvi mānuṣatāṃ prāpya kṛpaṇo jāyate punaḥ |
pādukopānahau chatraṃ śayyāṃ prāvaraṇāni ca || 97 ||
[Analyze grammar]

adattvā daṃśamaśakairbhakṣyante janyasaptatim |
piturdravyāpahartārastāḍanakrośane ratāḥ || 98 ||
[Analyze grammar]

pīḍanaṃ kriyate teṣāṃ yatra tau yugmaparvatau |
yā sā vaitaraṇī ghorā nadī raktapravāhinī || 99 ||
[Analyze grammar]

pibanti rudhiraṃ tatra ye'bhiyānti rajasvalām |
asipatravane ghore pīḍyante pāpakāriṇaḥ || 100 ||
[Analyze grammar]

parapīḍākarā nityaṃ ye naro'ntyajagāminaḥ |
gurudāraratānāṃ tu mahāpātakināmapi || 101 ||
[Analyze grammar]

śilāvagūhanaṃ teṣāṃ jāyate janmasaptatim |
jvalantīmāyasīṃ ghorāṃ bahukaṇṭakasaṃvṛtām || 102 ||
[Analyze grammar]

śālmalīṃ te'vagūhanti paradāraratā hi ye |
parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca || 103 ||
[Analyze grammar]

araṇye nirjale deśe sa bhavetkrūrarākṣasaḥ |
devasvaṃ brāhmaṇasvaṃ ca lobhenaivāharecca yaḥ || 104 ||
[Analyze grammar]

sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati |
evamādīni pāpāni bhuñjante yamaśāsanāt || 105 ||
[Analyze grammar]

yeṣāṃ tu darśanādeva śravaṇājjāyate bhayam |
tathā dānaphalaṃ cānye bhuñjānā yamamandire || 106 ||
[Analyze grammar]

dṛṣṭāḥ śrutaṃ kathayatāṃ dūtānāṃ ca yamājñayā |
rathairanye gajairanye kecidvājibhirāvṛtāḥ || 107 ||
[Analyze grammar]

dṛṣṭāstatra mahābhāga tapaḥsaṃcayasaṃsthitāḥ |
godātā svarṇadātā ca bhūmiratnapradā narāḥ || 108 ||
[Analyze grammar]

śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām |
annaṃ pānīyasahitaṃ dadate ye'tra mānavāḥ || 109 ||
[Analyze grammar]

tatra tṛptāḥ susaṃtuṣṭāḥ krīḍante yamasādane |
atra yaddīyate dānamapi vālāgramātrakam || 110 ||
[Analyze grammar]

tadakṣayaphalaṃ sarvaṃ śuklatīrthe nṛpottama |
etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam || 111 ||
[Analyze grammar]

kuruṣva yadabhipretaṃ yadi śaknoṣi mucyatām |
tayostadvacanaṃ śrutvā cāṇakyo hṛṣṭamānasaḥ || 112 ||
[Analyze grammar]

visarjayāmāsa khagāvabhinandya punaḥpunaḥ |
tābhyāṃ gatābhyāṃ sarvasvaṃ dattvā vipreṣu bhārata || 113 ||
[Analyze grammar]

kāmakrodhau parityajya jagāmāmaraparvatam |
tatra baddhvoḍupaṃ gāḍhaṃ kṛṣṇarajjvāvalambitam || 114 ||
[Analyze grammar]

plavamāno jagāmā'śu dhyāyandevaṃ janārdanam |
ārogyaṃ bhāskarādiccheddhanaṃ vai jātavedasaḥ || 115 ||
[Analyze grammar]

prāpnoti jñānamīśānānmokṣaṃ prāpnoti keśavāt |
nīlaṃ raktaṃ tadabhavanmecakaṃ yaddhi sūtrakam || 116 ||
[Analyze grammar]

śuddhasphaṭikasaṅkāśaṃ dṛṣṭvā rajjuṃ mahāmatiḥ |
āplutya vimale toye gato'sau vaiṣṇavaṃ padam || 117 ||
[Analyze grammar]

gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam |
prāptaḥ sa taṃ rājasuto mahātmā nikṣipya dehaṃ śubhaśuklatīrthe || 118 ||
[Analyze grammar]

eṣā te kathitā rājansiddhiścāṇakyabhūbhṛtaḥ |
tathānyattava vakṣyāmi śṛṇuṣvaikāgramānasaḥ || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 155

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: