Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

|  adhyāya || 102 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
manmatheśaṃ tato gacchetsarvadevanamaskṛtam |
snānamātrānnaro rājanyamalokaṃ na paśyati || 1 ||
[Analyze grammar]

anapatyā yā ca nārī snāyādvai pāṇḍunandana |
putraṃ sā labhate pārtha satyasaṅghaṃ dṛḍhavratam || 2 ||
[Analyze grammar]

tatra snātvā naro rājañchuciḥ prayatamānasaḥ |
upoṣya rajanīmekāṃ gosahasraphalaṃ labhet || 3 ||
[Analyze grammar]

kāmikaṃ tīrtharājaṃ tu tādṛśaṃ na bhaviṣyati |
trirātraṃ kurute rājansa golakṣaphalaṃ labhet || 4 ||
[Analyze grammar]

tatra nṛtyaṃ prakartavyaṃ tuṣyate parameśvaraḥ |
gītavāditranirghoṣai rātrau jāgaraṇena ca || 5 ||
[Analyze grammar]

eraṇḍyāṃ ca mahādevo dṛṣṭo me manmatheśvaraḥ |
kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati || 6 ||
[Analyze grammar]

kāmena sthāpitaḥ śambhuretasmātkāmado nṛpa |
sopānaḥ svargamārgasya pṛthivyāṃ manmatheśvaraḥ || 7 ||
[Analyze grammar]

viśeṣaścātra sandhyāyāṃ śrāddhadāne ca bhārata |
annadānena rājendra kīrtitaṃ phalamuttamam || 8 ||
[Analyze grammar]

etatte sarvamākhyātaṃ tava bhaktyā tu bhārata |
pṛthivyāṃ sāgarāntāyāṃ prakhyāto manmatheśvaraḥ || 9 ||
[Analyze grammar]

godānaṃ pāṇḍavaśreṣṭha trayodaśyāṃ prakārayet |
caitre māsi site pakṣe tatra gatvā jitendriyaḥ || 10 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kṛtvā devasyāgre nṛpottama |
dīpaṃ bhaktyā ghṛtenaiva devasyāgre nivedayet || 11 ||
[Analyze grammar]

stryatha vā puruṣo vāpi samametatphalaṃ smṛtam || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 102

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: