Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra yamahāsyamanuttamam |
sarvapāpaharaṃ tīrthaṃ narmadātaṭamāśritam || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yamahāsyaṃ kathaṃ jātaṃ pṛthivyāṃ dvijapuṃgava |
etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sādhu sādhu mahāprājña pṛṣṭo'haṃ nṛpanandana |
snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā || 3 ||
[Analyze grammar]

rajakena yathā dhautaṃ vastraṃ bhavati nirmalam |
tathāsau nirmalo jāto dharmarājo yudhiṣṭhira || 4 ||
[Analyze grammar]

sa paśyannirmalaṃ dehaṃ hasanprovāca vismitaḥ || 5 ||
[Analyze grammar]

yama uvāca |
matpuraṃ kathamāyānti manujāḥ pāpabṛṃhitāḥ |
snānenaikena revāyāḥ prāpyate vaiṣṇavaṃ padam || 6 ||
[Analyze grammar]

samarthā ye na paśyanti revāṃ puṇyajalāṃ śubhām |
jātyandhaiste samā jñeyā mṛtaiḥ paṅgubhireva vā || 7 ||
[Analyze grammar]

samarthā ye na paśyanti revāṃ puṇyajalāṃ nadīm |
etasmātkāraṇādrājanhasito lokaśāsanaḥ || 8 ||
[Analyze grammar]

sthāpayitvā yamastatra devaṃ svargaṃ jagāma ha |
yamahāseśvare rājañjitakrodho jitendriyaḥ || 9 ||
[Analyze grammar]

viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm |
upoṣya parayā bhaktyā sarvapāpaiḥ pramucyate || 10 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryāddīpaṃ devasya bodhayet |
ghṛtena caiva rājendra śṛṇu tatrāsti yatphalam || 11 ||
[Analyze grammar]

mucyate pātakaiḥ sarvairagamyāgamanodbhavaiḥ |
abhakṣyabhakṣaṇodbhūtairapeyāpeyajairapi || 12 ||
[Analyze grammar]

avāhyavāhite yatsyādadohyādohane yathā |
snānamātreṇa tasyaivaṃ yānti pāpānyanekadhā || 13 ||
[Analyze grammar]

yamalokaṃ na vīkṣeta manujaḥ sa kadācana |
pitḥṇāṃ paramaṃ guhyamidaṃ bhūmau nareśvara || 14 ||
[Analyze grammar]

dadatāmakṣayaṃ sarvaṃ yamahāsye na saṃśayaḥ |
amāvāsyāṃ jitakrodho yastu pūjayate dvijān || 15 ||
[Analyze grammar]

hiraṇyabhūmidānena tiladānena bhūyasā |
kṛṣṇājinapradānena tiladhenupradānataḥ || 16 ||
[Analyze grammar]

vidhānoktadvijāgryāya ye pradāsyanti bhaktitaḥ |
hayaṃ vā kuṃjaraṃ vātha dhūrvahau sīrasaṃyutau || 17 ||
[Analyze grammar]

kanyāṃ vasumatīṃ gāṃ ca mahiṣīṃ vā payasvinīm |
dadate ye nṛpaśreṣṭha nopasarpanti te yamam || 18 ||
[Analyze grammar]

yamo'pi bhavati prītaḥ pratijanma yudhiṣṭhira |
yamasya vāho mahiṣo mahiṣyastasya mātaraḥ || 19 ||
[Analyze grammar]

tāsāṃ dānaprabhāveṇa yamaḥ prīto bhaveddhruvam |
nāsau yamamavāpnoti yadi pāpaiḥ samāvṛtaḥ || 20 ||
[Analyze grammar]

etasmātkāraṇādatra mahiṣīdānamuttamam |
tasyāḥ śṛṅge jalaṃ kāryaṃ dhūmravastrānuveṣṭitā || 21 ||
[Analyze grammar]

āyasasya khurāḥ kāryāstāmrapṛṣṭhāḥ subhūṣitāḥ |
lavaṇācalaṃ pūrvasyāmāgneyyāṃ guḍaparvatam || 22 ||
[Analyze grammar]

kārpāsaṃ yāmyabhāgaṃ tu navanītaṃ tu nairṛte |
paścime saptadhānyāni vāyavye taṃdulāḥ smṛtāḥ || 23 ||
[Analyze grammar]

saumye tu kāñcanaṃ dadyādīśāne ghṛtameva ca |
pradadyādyamarājo me prīyatāmityudīrayan || 24 ||
[Analyze grammar]

ityuccārya dvijasyāgre yamalokaṃ mahābhayam |
asipattravanaṃ ghoraṃ yamacullī sudāruṇā || 25 ||
[Analyze grammar]

raudrā vaitaraṇī caiva kumbhīpāko bhayāvahaḥ |
kālasūtro mahābhīmastathā yamalaparvatau || 26 ||
[Analyze grammar]

krakacaṃ tailayantraṃ ca śvāno gṛdhrāḥ sudāruṇāḥ |
nirucchvāsā mahānādā bhairavo rauravastathā || 27 ||
[Analyze grammar]

ete ghorā yāmyaloke śrūyante dvijasattama |
tvatprasādena te somyāstīrthasyāsya prabhāvataḥ || 28 ||
[Analyze grammar]

dānasyāsya prabhāveṇa yamarājaprasādataḥ |
narake'haṃ na yāsyāmi dvija janmani janmani || 29 ||
[Analyze grammar]

yamahāsyasya cākhyānamidaṃ śṛṇvanti ye narāḥ |
te'pi pāpavinirmuktā na paśyanti yamālayam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 92

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: