Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 90 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
revāyā uttare kūle vaiṣṇavaṃ tīrthamuttamam |
jalaśāyīti vai nāma vikhyātaṃ vasudhātale || 1 ||
[Analyze grammar]

dānavānāṃ vadhaṃ kṛtvā suptastatra janārdanaḥ |
cakraṃ prakṣālitaṃ tatra devadevena cakriṇā |
sudarśanaṃ ca niṣpāpaṃ revājalasamāśrayāt || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
cakratīrthaṃ samācakṣva munisaṃghaiśca vanditam |
viṣṇoḥ prabhāvamatulaṃ revāyāścaiva yatphalam || 3 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira |
guhyādguhyataraṃ tīrthaṃ nirmitaṃ cakriṇā svayam || 4 ||
[Analyze grammar]

tatte'haṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm |
āsītpurā mahādaityastālamegha iti śrutaḥ || 5 ||
[Analyze grammar]

tena devā jitāḥ sarve hṛtarājyā narādhipa |
yajñabhāgān svayaṃ bhuṅkte ahaṃ viṣṇurna saṃśayaḥ || 6 ||
[Analyze grammar]

dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ |
indrāṇīṃ vāñchate pāpo hayaratnaṃ raverapi || 7 ||
[Analyze grammar]

tālameghabhayātpārtha ravirudrāḥ savāsavāḥ |
yamaḥ skando jaleśo'gnirvāyurdevo dhaneśvaraḥ || 8 ||
[Analyze grammar]

savākpatimaheśāśca naṣṭacittāḥ pitāmaham |
gatā devā brahmalokaṃ tatra dṛṣṭvā pitāmaham || 9 ||
[Analyze grammar]

tuṣṭuvurvividhaiḥ stotrairvāgīśapramukhāḥ surāḥ |
guṇatrayavibhāgāya paścādbhedamupeyuṣe || 10 ||
[Analyze grammar]

dṛṣṭvā devānnirutsāhān vivarṇānavanīpate |
prasādābhimukho devaḥ pratyuvāca divaukasaḥ || 11 ||
[Analyze grammar]

brahmovāca |
svāgataṃ surasaṅghasya kāntirnaṣṭā purātanī |
himakliṣṭaprabhāveṇa jyotīṃṣīva mukhāni vaḥ || 12 ||
[Analyze grammar]

praśamādarciṣāmetadanudgīrṇaṃ surāyudham |
vṛtrasya hantuḥ kuliśaṃ kuṇṭhitaśrīva lakṣyate || 13 ||
[Analyze grammar]

kiṃ cāyamaridurvāraḥ pāṇau pāśaḥ pracetasaḥ |
mantreṇa hatavīryasya phaṇino dainyamāśritaḥ || 14 ||
[Analyze grammar]

kuberasya manaḥśalyaṃ śaṃsatīva parābhavam |
apaviddhagato vāyurbhagnaśākha iva drumaḥ || 15 ||
[Analyze grammar]

yamo'pi vilikhanbhūmiṃ daṇḍenāstamitatviṣā |
kurute'sminnamogho'pi nirvāṇālātalāghavam || 16 ||
[Analyze grammar]

amī ca kathamādityāḥ pratāpakṣatiśītalāḥ |
citranyastā iva gatāḥ prakāmālokanīyatām || 17 ||
[Analyze grammar]

tadbrūta vatsāḥ kimitaḥ prārthayadhvaṃ samāgatāḥ |
kimāgamanakṛtyaṃ vo brūta niḥsaṃśayaṃ surāḥ || 18 ||
[Analyze grammar]

mayi sṛṣṭirhi lokānāṃ rakṣā yuṣmāsvavasthitā |
tato mandānilodbhūtakamalākaraśobhinā || 19 ||
[Analyze grammar]

guruṃ netrasahasreṇa prerayāmāsa vṛtrahā |
sa dvinetraṃ hareścakṣuḥ sahasranayanādhikam || 20 ||
[Analyze grammar]

vācaspatiruvācedaṃ prāñjalirjalajāsanam |
yuṣmadvaṃśodbhavastāta tālamegho mahābalaḥ || 21 ||
[Analyze grammar]

upatāpayate devāndhūmaketurivocchritaḥ |
tena devagaṇāḥ sarve duḥkhitā dānavena ca || 22 ||
[Analyze grammar]

tālamegho daityapatiḥ sarvānno bādhate balī |
tasmāttvāṃ śaraṇaṃ prāptāḥ śaraṇaṃ no vidhe bhava || 23 ||
[Analyze grammar]

tataḥ prasanno bhagavān vedhāstānabravīdvacaḥ || 24 ||
[Analyze grammar]

brahmovāca |
tālameghena vo madhye balī tena samaḥ surāḥ |
vinā mādhavadevena sādhyo me naiva dānavaḥ || 25 ||
[Analyze grammar]

tataḥ suragaṇāḥ sarve viriñcipramukhā nṛpa |
kṣīrodaṃ prasthitāḥ sarve duḥkhitāstena vairiṇā || 26 ||
[Analyze grammar]

tvaritāḥ prasthitā devāḥ keśavaṃ draṣṭukāmyayā |
kṣīrodaṃ sāgaraṃ gatvāstuvaṃste jalaśāyinam || 27 ||
[Analyze grammar]

devā ūcuḥ |
jagadādiranādistvaṃ jagadanto'pyanantakaḥ |
jaganmūrtiramūrtistvaṃ jaya gīrvāṇapūjita || 28 ||
[Analyze grammar]

jaya kṣīrodaśayana jaya lakṣmyā sadā vṛta |
jaya dānavanāśāya jaya devakinandana || 29 ||
[Analyze grammar]

jaya śaṅkhagadāpāṇe jaya cakradhara prabho |
iti devastutiṃ śrutvā prabuddho jalaśāyyatha || 30 ||
[Analyze grammar]

uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām |
kimarthaṃ bodhito brahman samarthairvaḥ surāsuraiḥ || 31 ||
[Analyze grammar]

brahmovāca |
tālameghabhayātkṛṣṇa samprāptāstava mandiram |
na vadhyaḥ kasyacitpāpastālamegho janārdana || 32 ||
[Analyze grammar]

tvameva jahi taṃ duṣṭaṃ mṛtyuṃ yāsyati nānyathā || 33 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
svasthānaṃ gamyatāṃ devāḥ svakīyāṃ labhata prajām |
duṣṭātmānaṃ haniṣyāmi tālameghaṃ mahābalam || 34 ||
[Analyze grammar]

sthānaṃ bruvantu me devā vasedyatra sa dānavaḥ || 35 ||
[Analyze grammar]

devā ūcuḥ |
himācalaguhāyāṃ sa vasate dānaveśvaraḥ |
caturviṃśatisāhasraiḥ kanyābhiḥ parivāritaḥ || 36 ||
[Analyze grammar]

turaṅgaiḥ syandanaiḥ kṛṣṇa saṃkhyā tasya na vidyate |
naṭā nānāvidhāstatra asaṃkhyātaguṇā hare || 37 ||
[Analyze grammar]

dviradāḥ parvatākārā hayāśca dviradopamāḥ |
mahābalo vasettatra gīrvāṇabhayadāyakaḥ || 38 ||
[Analyze grammar]

śrutvā devo vacasteṣāṃ devānāmāturātmanām |
acintayadgarutmantaṃ śatrusaṅghavināśanam || 39 ||
[Analyze grammar]

cakraṃ kareṇa saṃgṛhya gadācakradharaḥ prabhuḥ |
śārṅgaṃ ca muśalaṃ sīraṃ karairgṛhya janārdanaḥ || 40 ||
[Analyze grammar]

ārūḍhaḥ pakṣirājendraṃ vadhārthaṃ dānavasya ca |
dānavasya pure peturutpātā ghorarūpiṇaḥ || 41 ||
[Analyze grammar]

gomāyurgṛdhramadhye tu kapotaiḥ samamāviśat |
vinā vātena tasyaiva dhvajadaṇḍaḥ papāta ha || 42 ||
[Analyze grammar]

sarpasūṣakayoryuddhaṃ tathā kesarināgayoḥ |
unmārgāḥ saritastatrāvahanraktavimiśritāḥ |
akālatarupuṣpāṇi dṛśyante sma samantataḥ || 43 ||
[Analyze grammar]

tataḥ prāpto jagannātho himavantaṃ nageśvaram |
pāñcajanyaśvasahasā pūritaḥ purasannidhau || 44 ||
[Analyze grammar]

tena śabdena mahatā hyārūḍho dānaveśvaraḥ |
uvāca ca tadā vākyaṃ tālamegho mahābalaḥ || 45 ||
[Analyze grammar]

tālamegha uvāca |
ko'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam |
dhundhumārājñayā hyāśu svasainyaparivāritaḥ || 46 ||
[Analyze grammar]

balādānaya taṃ baddhvā mamāgre bahuśālinam || 47 ||
[Analyze grammar]

dhundhumāra uvāca |
ānayāmi na sandehaḥ suro yakṣo'tha kinnaraḥ |
syandanaughaiḥ samāyukto gajavājibhaṭaiḥ saha || 48 ||
[Analyze grammar]

hṛṣṭastato jagadyoniḥ suparṇastho mahābalaḥ |
gṛhyatāṃ gṛhyatāmeṣa ityuktāstena kiṃkarāḥ || 49 ||
[Analyze grammar]

caturdikṣu pradhāvanta itaścetaśca sarvataḥ |
suparṇenāgnirūpeṇa dagdhāste śalabhā yathā || 50 ||
[Analyze grammar]

dhundhumāro'pi kṛṣṇena śaraghātena tāḍitaḥ |
hato vakṣaḥsthale pāpo mṛtāvastho rathopari || 51 ||
[Analyze grammar]

hāhākāraṃ tataḥ sarve dānavāścakrurāturāḥ |
tālameghastataḥ kruddho rathārūḍho vinirgataḥ |
dadṛśe keśavaṃ pārtha śaṅkhacakragadādharam || 52 ||
[Analyze grammar]

tālamegha uvāca |
anye te dānavāḥ kṛṣṇa ye hatāḥ samare tvayā |
hiraṇyakaśipuprakhyānapumāṃso hi te'cyuta || 53 ||
[Analyze grammar]

ityuktvā dānavaḥ pārtha varṣayāmāsa sāyakaiḥ |
dānavasya śarānmuktān chedayāmāsa keśavaḥ || 54 ||
[Analyze grammar]

garutmānavadhītsainyamavadhyaṃ yatsurāsuraiḥ |
kṛṣṇena dviguṇāstasya preṣitāḥ svaśilīmukhāḥ || 55 ||
[Analyze grammar]

dviguṇaṃ dviguṇīkṛtya preṣayāmāsa dānavaḥ |
tānapyaṣṭaguṇaiḥ kṛṣṇaśchādayāmāsa sāyakaiḥ || 56 ||
[Analyze grammar]

tataḥ kruddhena daityena hyāgneyaṃ bāṇamuttamam || 57 ||
[Analyze grammar]

vāruṇaṃ preṣayāmāsa tvāgneyaṃ śamitaṃ tataḥ |
vāruṇenaiva vāyavyaṃ tālamegho vyasarjayat || 58 ||
[Analyze grammar]

sārpaṃ caiva hṛṣīkeśo vāyavyasya praśāntaye |
nārasiṃhaṃ nṛsiṃho'pi preṣayāmāsa pāṇḍava || 59 ||
[Analyze grammar]

nārasiṃhaṃ tato dṛṣṭvā tālamegho mahābalaḥ |
uttīrya syandanācchīghraṃ gṛhītvā khaḍgacarmaṇī || 60 ||
[Analyze grammar]

kṛṣṇa tvāṃ preṣayiṣyāmi yamamārgaṃ sudāruṇam |
ityuktvā dānavaḥ pārtha āgataḥ keśavaṃ prati || 61 ||
[Analyze grammar]

khaḍgenātāḍayaddaityo gadāpāṇiṃ janārdanam |
maṇḍalāgraṃ tato gṛhya keśavo hṛṣṭamānasaḥ || 62 ||
[Analyze grammar]

jaghanoraḥsthale pārtha tālameghaṃ mahāhave |
janārdanastadā daityaṃ daityo harimahanmṛdhe || 63 ||
[Analyze grammar]

janārdanastataḥ kruddhastālameghāya bhārata |
amoghaṃ cakramādāya muktaṃ tasya ca mūrdhani || 64 ||
[Analyze grammar]

nipapāta śirastasya parvatāśca cakampire |
samudrāḥ kṣubhitāḥ pārtha nadya unmārgagāminīḥ || 65 ||
[Analyze grammar]

puṣpavṛṣṭiṃ tato devā mumucuḥ keśavopari |
avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā || 66 ||
[Analyze grammar]

svasthāścaiva tato devāstālameghe nipātite |
janārdano'pi kaunteya narmadātaṭamāśritaḥ || 67 ||
[Analyze grammar]

kṣīrodāṃ narmadāṃ matvā anantabhujagopari |
lakṣmyā samanvitaḥ kṛṣṇo nilīnaścottare taṭe || 68 ||
[Analyze grammar]

cakraṃ vibhīṣaṇaṃ martye jvālāmālāsamanvitam |
patitaṃ narmadātoye jalaśāyisamīpataḥ || 69 ||
[Analyze grammar]

nirdhūtakalmaṣaṃ jātaṃ narmadātoyayogataḥ |
tālameghavadhotpannaṃ yatpāpaṃ nṛpanandana || 70 ||
[Analyze grammar]

tatsravaṃ kṣālitaṃ sadyo narmadāṃbhasi bhārata |
tadāprabhṛti loke'smiñjalaśāyī mahīpate || 71 ||
[Analyze grammar]

cakratīrthaṃ vadantyanye kecitkālāghanāśanam |
vikhyātaṃ bhārate varṣe narmadāyāṃ mahīpate || 72 ||
[Analyze grammar]

tattīrthasya prabhāvo'yaṃ śrūyatāmavanīpate |
yathā'nanto hi nāgānāṃ devānāṃ ca janārdanaḥ || 73 ||
[Analyze grammar]

māsānāṃ mārgaśīrṣo'sti nadīnāṃ narmadā yathā |
māsi mārgaśire pārtha hyekādaśyāṃ site'hani || 74 ||
[Analyze grammar]

gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ |
vaiṣṇavīṃ bhāvanāṃ kṛtvā jaleśaṃ tu vrajeta vai || 75 ||
[Analyze grammar]

ekabhuktaṃ ca naktaṃ ca tathaivāyācitaṃ nṛpa |
upavāsaṃ tathā dānaṃ brāhmaṇānāṃ ca bhojanam || 76 ||
[Analyze grammar]

karoti ca kuruśreṣṭha na sa yāti yamālayam |
yamalokabhayādbhītā ye lokāḥ pāṇḍunandana || 77 ||
[Analyze grammar]

te paśyantu śriyaḥ kāntaṃ nāgaparyaṅkaśāyinam |
gopījanasamāvṛttaṃ yoganidrāṃ samāśritam |
viśvarūpaṃ jagannāthaṃ saṃsārabhayanāśanam || 78 ||
[Analyze grammar]

snāpayetparayā bhaktyā kṣaudrakṣīreṇa sarpiṣā |
khaṇḍena toyamiśreṇa jagadyoniṃ janārdanam || 79 ||
[Analyze grammar]

snāpyamānaṃ ca paśyanti ye lokā gatamatsarāḥ |
te yānti paramaṃ lokaṃ surāsuranamaskṛtam || 80 ||
[Analyze grammar]

ghṛtena bodhayeddīpamathavā tailapūritam |
rātrau jāgaraṇaṃ kṛtvā daivasyāgre vimatsarāḥ || 81 ||
[Analyze grammar]

ye kathāṃ vaiṣṇavīṃ bhaktyā śṛṇvanti ca nṛpottama |
brahmahatyādipāpāni naśyante nātra saṃśayaḥ || 82 ||
[Analyze grammar]

pradakṣiṇanti ye martyā jalaśāyijagadgurum |
pradakṣiṇīkṛtā taistu saptadvīpā vasuṃdharā || 83 ||
[Analyze grammar]

tataḥ prabhāte vimale pitḥn saṃtarpayejjalaiḥ |
śrāddhaṃ ca brāhmaṇaistatra yogyaiḥ pāṇḍava mānavāḥ || 84 ||
[Analyze grammar]

svadāranirataiḥ śāntaiḥ paradāravivarjakaiḥ |
vedābhyasanaśīlaiśca svakarmanirataiḥ śubhaiḥ || 85 ||
[Analyze grammar]

nityaṃ yajanaśīlaiśca trisandhyāparipālakaiḥ |
śraddhayā kārayecchrāddhaṃ yadīcchecchreya ātmanaḥ || 86 ||
[Analyze grammar]

te dhanyā mānuṣe loke vandyā hi bhuvi mānavāḥ |
ye vasanti sadākālaṃ pādapadmāśrayā hareḥ || 87 ||
[Analyze grammar]

jalaśāyaṃ prapaśyanti pratyakṣaṃ suranāyakam |
pakṣopavāsaṃ pārākaṃ vrataṃ cāndrāyaṇaṃ śubham || 88 ||
[Analyze grammar]

māsopavāsamugraṃ ca ṣaṣṭhānnaṃ pañcamaṃ vratam |
tatra tīrthe tu yaḥ kuryātso'kṣayāṃ gatimāpnuyāt || 89 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
ataḥ paraṃ pravakṣyāmi tiladhenośca yatphalam |
yathā yasminyadā deyā dāne tasyāḥ śubhaṃ phalam || 90 ||
[Analyze grammar]

etatkathāntaraṃ puṇyamṛṣerdvaipāyanātpurā |
śrutaṃ hi naimiṣe puṇye nāradādyairanekadhā || 91 ||
[Analyze grammar]

idaṃ paramamāyuṣyaṃ maṅgalyaṃ kīrtivardhanam |
viprāṇāṃ śrāvayanvidvānphalānantyaṃsamaśnute || 92 ||
[Analyze grammar]

bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ |
vibhaktadakṣiṇā hyetā dātāraṃ nāpnuvanti ca || 93 ||
[Analyze grammar]

ekametatpradātavyaṃ na bahūnāṃ yudhiṣṭhira |
sā ca vikrayamāpannā dahatyāsaptamaṃ kulam || 94 ||
[Analyze grammar]

yathālābhā tu sarveṣāṃ caturdroṇā tu gauḥ smṛtā |
droṇasya vatsakaḥ kāryo bahūnāṃ vāpi kāmataḥ || 95 ||
[Analyze grammar]

yasmindeśe tu yanmānaṃ viṣaye vā vicāritam |
tena mānena tāṃ kurvannakṣayaṃ phalamaśnute || 96 ||
[Analyze grammar]

sukhapūrvaṃ śucau bhūmau puṣpadhūpākṣataistathā |
karṇābhyāṃ ratne dātavye dīpau netradvaye tathā || 97 ||
[Analyze grammar]

śrīkhaṇḍamurasi sthāpyaṃ tābhyāṃ caiva tu kāñcanam |
ūrdhve madhu ghṛtaṃ deyaṃ kuryātsarṣaparomakam || 98 ||
[Analyze grammar]

kambale kambalaṃ dadyācchroṇyāṃ madhu ghṛtaṃ tathā |
yavasaṃ pāyasaṃ dadyādghṛtaṃ kṣaudrasamanvitam || 99 ||
[Analyze grammar]

svarṇaśṛṅgī rūpyaśiphārukmalāṅgūlasaṃyutā |
ratnapṛṣṭhī tu dātavyā kāṃsyapātrāvadohinī || 100 ||
[Analyze grammar]

yatsyādbālyakṛtaṃ pāpaṃ yadvā kṛtamajānatā |
vācā kṛtaṃ karmakṛtaṃ manasā yadvicintitam || 101 ||
[Analyze grammar]

jale niṣṭhīvitaṃ caiva muśalaṃ vāpi laṅghitam |
vṛṣalīgamanaṃ caiva gurudāraniṣevaṇam || 102 ||
[Analyze grammar]

kanyāyā gamanaṃ caiva suvarṇasteyameva ca |
surāpānaṃ tathā cānyattiladhenuḥ punāti hi || 103 ||
[Analyze grammar]

ahorātropavāsena vidhivattāṃ visarjayet |
yā sā yamapure ghore nadī vaitaraṇī smṛtā || 104 ||
[Analyze grammar]

vālukāyo'śmasthalā ca pacyate yatra duṣkṛtī |
avīcirnarako yatra yatra yāmalaparvatau || 105 ||
[Analyze grammar]

yatra lohamukhāḥ kākā yatra śvāno bhayaṃkarāḥ |
asipattravanaṃ caiva yatra sā kūṭaśālmalī || 106 ||
[Analyze grammar]

tānsukhena vyatikramya dharmarājālayaṃ vrajet |
dharmarājastu taṃ dṛṣṭvā sūnṛtaṃ vakti bhārata || 107 ||
[Analyze grammar]

vimānamuttamaṃ yogyaṃ maṇiratnavibhūṣitam |
atrāruhya naraśreṣṭha prayāhi paramāṃ gatim || 108 ||
[Analyze grammar]

mā ca cāṭu bhaṭe dehi maiva dehi purohite |
mā ca kāṇe virūpe ca nyūnāṅge na ca devale || 109 ||
[Analyze grammar]

avedaviduṣe naiva brāhmaṇe sarvavikraye |
mitraghne ca kṛtaghne ca mantrahīne tathaiva ca || 110 ||
[Analyze grammar]

vedāntagāya dātavyā śrotriyāya kuṭumbine |
vedāntagasute deyā śrotriye gṛhapālake || 111 ||
[Analyze grammar]

sarvāṅgarucire vipre sadvṛtte ca priyaṃvade |
pūrṇimāyāṃ tu māghasya kārttikyāmatha bhārata || 112 ||
[Analyze grammar]

vaiśākhyāṃ mārgaśīrṣyāṃ vāṣāḍhyāṃ caitryāmathāpi vā |
ayane viṣuve caiva vyatīpāte ca sarvadā || 113 ||
[Analyze grammar]

ṣaḍaśītimukhe puṇye chāyāyāṃ kuṃjarasya vā |
eṣa te kathitaḥ kalpastiladhenormayānagha || 114 ||
[Analyze grammar]

vrajanti vaiṣṇavaṃ lokaṃ dattvā pādaṃ yamopari |
prāṇatyāgātparaṃ lokaṃ vaiṣṇavaṃ nātra saṃśayaḥ |
bhittvāśu bhāskaraṃ yānti nātra kāryā vicāraṇā || 115 ||
[Analyze grammar]

etatte sarvamākhyātaṃ cakratīrthaphalaṃ nṛpa |
yacchrutvā mānavo bhaktyā sarvapāpaiḥ pramucyate || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 90

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: