Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 85 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra narmadāyāḥ purātanam |
brahmahatyāharaṃ tīrthaṃ vārāṇasyā samaṃ hi tat || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āścaryaṃ kathyatāṃ brahmanyadvṛttaṃ narmadātaṭe |
vārāṇasyā samaṃ kasmādetatkathaya me prabho || 2 ||
[Analyze grammar]

nimagno duḥkhasaṃsāre hṛtarājyo dvijottama |
yuṣmadvāṇījalasnāto nirduḥkhaḥ saha bāndhavaiḥ || 3 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sādhu sādhu mahābāho somavaṃśavibhūṣaṇa |
pṛṣṭo'smi durlabhaṃ tīrthaṃ guhyādguhyataraṃ param || 4 ||
[Analyze grammar]

ādau pitāmahastāvatsamastajagataḥ prabhuḥ |
manasā tasya saṃjātā daśaiva ṛṣipuṃgavāḥ || 5 ||
[Analyze grammar]

marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum |
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca || 6 ||
[Analyze grammar]

jajñe prācetasaṃ dakṣaṃ mahātejāḥ prajāpatiḥ |
dakṣasyāpi tathā jātāḥ pañcāśadduhitāḥ kila || 7 ||
[Analyze grammar]

dadau sa daśa dharmāya kaśyapāya trayodaśa |
tathaiva sa mahābhāgaḥ saptaviṃśatimindave || 8 ||
[Analyze grammar]

rohiṇī nāma yā tāsāmabhīṣṭā sābhavadvidhoḥ |
śeṣāsu karuṇāṃ kṛtvā śapto dakṣeṇa candramāḥ || 9 ||
[Analyze grammar]

kṣayarogyabhavaccandro dakṣasyāyaṃ prajāpateḥ |
sa ca śāpaprabhāveṇa nistejāḥ śarvarīpatiḥ || 10 ||
[Analyze grammar]

gataḥ pitāmahaṃ somo vepamāno'mṛtāṃśumān |
padmayone namastubhyaṃ vedagarbha namo'stu te |
śaraṇaṃ tvāṃ prasanno'smi pāhi māṃ kamalāsana || 11 ||
[Analyze grammar]

brahmovāca |
nistejāḥ śarvarīnātha kalāhīnaśca dṛśyase |
udvignamānasastāta saṃjātaḥ kena hetunā || 12 ||
[Analyze grammar]

soma uvāca |
dakṣaśāpena me brahmannistejastvaṃ jagatpate |
nirhāraścāsya śāpasya kathyatāṃ me pitāmaha || 13 ||
[Analyze grammar]

brahmovāca |
sarvatra sulabhā revā triṣu sthāneṣu durlabhā |
oṅkāre'tha bhṛgukṣetre tathā caivaurvasaṃgame || 14 ||
[Analyze grammar]

tatra gaccha kṣapānātha yatra revāntaraṃ taṭam |
tvarito'sau gatastatra yatra revaurvisaṃgamaḥ || 15 ||
[Analyze grammar]

kāṣṭhāvasthaḥ sthitaḥ somo dadhyau tripuravairiṇam |
yāvadvarṣaśataṃ pūrṇaṃ tāvattuṣṭo maheśvaraḥ || 16 ||
[Analyze grammar]

pratyakṣaḥ somarājasya vṛṣāsana umāpatiḥ |
sāṣṭāṅgaṃ praṇipatyoccairjaya śambho namo'stu te || 17 ||
[Analyze grammar]

jaya śaṅkara pāpaharāya namo jaya īśvara te jagadīśa namaḥ |
jaya vāsukibhūṣaṇadhāra namo jaya śūlakapāladharāya namaḥ || 18 ||
[Analyze grammar]

jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ |
jaya niṣkalarūpa sakalāya namo jaya kāla kāmadahāya namaḥ || 19 ||
[Analyze grammar]

jaya mecakakaṇṭhadharāya namo jaya sūkṣmanirañjanaśabda namaḥ |
jaya ādiranādirananta namo jaya śaṅkara kiṃkaramīśa bhaja || 20 ||
[Analyze grammar]

evaṃ stuto mahādevaḥ somarājena pāṇḍava |
tuṣṭastasya nṛpaśreṣṭha śivayā śaṅkaro'bravīt || 21 ||
[Analyze grammar]

īśvara uvāca |
varaṃ prārthaya me bhadra yatte manasi vartate |
sādhu sādhu mahāsattva tuṣṭo'haṃ tapasā tava || 22 ||
[Analyze grammar]

soma uvāca |
dakṣaśāpena dagdho'haṃ kṣīṇasattvo maheśvara |
śāpasyopaśamaṃ deva kuru śarma mama prabho || 23 ||
[Analyze grammar]

īśvara uvāca |
tava bhaktigṛhīto'hamumayā saha toṣitaḥ |
niṣpāpaḥ somanāthastvaṃ saṃjātastīrthasevanāt || 24 ||
[Analyze grammar]

ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ |
sthāpitaṃ paramaṃ liṅgaṃ kāmadaṃ prāṇināṃ bhuvi |
sarvaduḥkhaharaṃ tattu brahmahatyāvināśanam || 25 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
somanāthaprabhāvaṃ me saṃkṣepātkathaya prabho |
duḥkhārṇavanimagnānāṃ trātā prāpto dvijottama || 26 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
śṛṇu tīrthaprabhāvaṃ te saṃkṣepātkathayāmyaham |
yadvṛttamuttare kūle revāyā urisaṃgame || 27 ||
[Analyze grammar]

śambaro nāma rājābhūttasya putrastrilocanaḥ |
trilocanasutaḥ kaṇvaḥ sa pāparddhiparo'bhavat || 28 ||
[Analyze grammar]

vane nityaṃ bhramanso'tha mṛgayūthaṃ dadarśa ha |
mṛgayūthaṃ hataṃ tattu trilocanasutena ca || 29 ||
[Analyze grammar]

mṛgarūpī dvijo madhye carate nirjane vane |
sa hatastena saṅgena kaṇvena munisattama || 30 ||
[Analyze grammar]

brahmahatyānvitaḥ kaṇvo nistejā vyacaranmahīm |
vyacaraṃścaiva samprāpto narmadāmurisaṃgame || 31 ||
[Analyze grammar]

kiṃśukāśokabahale jambīrapanasākule |
kadambapāṭalākīrṇe bilvanāraṅgaśobhite || 32 ||
[Analyze grammar]

ciñciṇīcampakopete hyagastitaruchādite |
prabhūtabhūtasaṃyuktaṃ vanaṃ sarvatra śobhitam || 33 ||
[Analyze grammar]

citrakairmṛgamārjārairhiṃsraiḥ śambaraśūkaraiḥ |
śaśairgavayasaṃyuktaiḥ śikhaṇḍikharamaṇḍitam || 34 ||
[Analyze grammar]

praviṣṭastu vane kaṇvastṛṣārtaḥ śramapīḍitaḥ |
snāto revājale puṇye saṅgame pāpanāśane || 35 ||
[Analyze grammar]

arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira |
papau suvimalaṃ toyaṃ sarvapāpakṣayaṃkaram || 36 ||
[Analyze grammar]

phalāni ca vicitrāṇi cakhāda saha kiṃkaraiḥ |
suptaḥ pādapacchāyāyāṃ śrānto mṛgavadhena ca || 37 ||
[Analyze grammar]

tāvattīrthavaraṃ vipraḥ snānārthaṃ saṅgamaṃ gataḥ |
mārgago brāhmaṇo harṣodyuktastadgatamānasaḥ || 38 ||
[Analyze grammar]

abalā tamuvācedaṃ tiṣṭha tiṣṭha dvijottama |
trasto nirīkṣate yāvaddiśaḥ sarvā nareśvara || 39 ||
[Analyze grammar]

tāvadvṛkṣasamārūḍhāṃ striyaṃ raktāmbarāvṛtām |
raktamālyāṃ tadā bālāṃ raktacandanacarcitām |
raktābharaṇaśobhāḍhyāṃ pāśahastāṃ dadarśa ha || 40 ||
[Analyze grammar]

stryuvāca |
saṃdeśaṃ śrūyatāṃ vipra yadi gacchasi saṅgame |
madbhartā tiṣṭhate tatra śīghrameva visarjaya || 41 ||
[Analyze grammar]

ekākinī ca te bhāryā tiṣṭhate vanamadhyagā |
ityākarṇya gato vipraḥ saṅgamaṃ suradurlabhe || 42 ||
[Analyze grammar]

vṛkṣacchāyānvitaḥ kaṇvo brāhmaṇenāvalokitaḥ |
uvāca taṃ prati tadā vacanaṃ brāhmaṇottamaḥ || 43 ||
[Analyze grammar]

brāhmaṇa uvāca |
vanāntare mayā dṛṣṭā bālā kamalalocanā |
raktāmbaradharā tanvī raktacandanacarcitā || 44 ||
[Analyze grammar]

raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā |
vṛkṣārūḍhāvadadvākyaṃ madbhartā preṣyatāmiti || 45 ||
[Analyze grammar]

kaṇva uvāca |
kasminsthāne tu viprendra vidyate mṛgalocanā |
kasya sā kena kāryeṇa sarvametadvadāśu me || 46 ||
[Analyze grammar]

brāhmaṇa uvāca |
saṅgamādardhakrośe sā udyānānte hi vidyate |
vacanādbrahmaṇasyaiṣā na jñātā pārthivena tu || 47 ||
[Analyze grammar]

tadā sa kaṇvabhūpālaḥ svakaṃ dūtaṃ samādiśat ||
kaṇva uvāca |
gaccha tvaṃ pṛcchatāṃ tāṃ kvāgatā kvaca gamiṣyasi |
preṣitastvarito dūto gato nārīsamīpataḥ || 48 ||
[Analyze grammar]

vṛkṣasthāṃ dadṛśo bālāmuvāca nṛpasattama |
mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi || 49 ||
[Analyze grammar]

kanyovāca |
gururātmavatāṃ śāstā rājā śāstā durātmanām |
iha pracchanna pāpānāṃ śāstā vaivasvato yamaḥ || 50 ||
[Analyze grammar]

brahmahatyā ca saṃjātā mṛgarūpadharadvijāt |
mayā yukto'pi te rājā muktastīrthaprabhāvataḥ || 51 ||
[Analyze grammar]

ardhakrośāntarānmadhye brahmahatyā na saṃviśet |
somanāthaprabhāvo'yaṃ vārāṇasyāḥ samaḥ smṛtaḥ || 52 ||
[Analyze grammar]

gaccha tvaṃ preṣyatāṃ rājā śīghramatra na saṃśayaḥ |
gato bhṛtyastataḥ śīghraṃ vepamānaḥ suvihvalaḥ || 53 ||
[Analyze grammar]

samastaṃ kathayāmāsa yadvṛttaṃ hi purātanam |
tasya vākyādasau rājā patito dharaṇītale || 54 ||
[Analyze grammar]

bhṛtya uvāca |
kasmāttvaṃ śocase nātha pūrvopāttaṃ śubhāśubham |
ityākarṇya vacastasya rājā vacanamabravīt || 55 ||
[Analyze grammar]

prāṇatyāgaṃ kariṣyāmi somanāthasamīpataḥ |
śīghramānīyatāṃ vahnirindhanāni bahūni ca || 56 ||
[Analyze grammar]

ānītaṃ tatkṣaṇātsarvaṃ bhṛtyaistadvaśavartibhiḥ |
snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane || 57 ||
[Analyze grammar]

arcitaḥ parayā bhaktyā somanātho mahībhṛtā |
triḥpradakṣiṇataḥ kṛtvā jvalantaṃ jātavedasam || 58 ||
[Analyze grammar]

praviṣṭaḥ kaṇvarājāsau hṛdi dhyātvā janārdanam |
pītāmbaradharaṃ devaṃ jaṭāmukuṭadhāriṇam || 59 ||
[Analyze grammar]

śriyā yuktaṃ suparṇasthaṃ śaṅkhacakragadādharam |
surārisūdanaṃ dadhyau sugatirme bhavatviti || 60 ||
[Analyze grammar]

papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja |
āścaryamatulaṃ dṛṣṭvā nirīkṣya ca parasparam || 61 ||
[Analyze grammar]

mṛtaṃ taiḥ pāvake bhṛtyairhṛdi dhyātvā gadādharam |
vimānasthāstataḥ sarve saṃjātāḥ pāṇḍunandana || 62 ||
[Analyze grammar]

niṣpāpāste divaṃ yātāḥ somanāthaprabhāvataḥ |
brāhmaṇe saṅgame tatra dhyāyamāne vṛṣadhvajam || 63 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
somanāthaprabhāvo'yaṃ śṛṇuṣvaikamanā vidhim |
aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ raverdine || 64 ||
[Analyze grammar]

viśeṣācchuklapakṣe cetsūryavāreṇa saptamī |
upoṣya yo naro bhaktyā rātrau kurvīta jāgaram || 65 ||
[Analyze grammar]

pañcāmṛtena gavyena snāpayetparameśvaram |
śrīkhaṇḍena tato guṇṭhya puṣpadhūpādikaṃ dadet || 66 ||
[Analyze grammar]

ghṛtena bodhayeddīpaṃ nṛtyaṃ gītaṃ ca kārayet |
somavāre tathāṣṭamyāṃ prabhāte pūjayeddvijān || 67 ||
[Analyze grammar]

jitakrodhānātmavataḥ paranindāvivarjitān |
sarvāṅgarucirāñchastān svadāraparipālakān || 68 ||
[Analyze grammar]

gāyatrīpāṭhamātrāṃśca vikarmaviratān sadā |
punarbhūvṛṣalīśūdrī careyuryasya mandire || 69 ||
[Analyze grammar]

dūrato'sau dvijastyājya ātmanaḥ śreya icchatā |
hīnāṅgānatiriktāṅgān yeṣāṃ pūrvāparaṃ na hi || 70 ||
[Analyze grammar]

vrate śrāddhe tathā dāne dūratastān vivarjayet |
āyasī taruṇī tulyā dvijāḥ svādhyāyavarjitāḥ || 71 ||
[Analyze grammar]

ātmānaṃ saha yājyena pātayanti na saṃśayaḥ |
śālmalīnāvatulyāḥ syuḥ ṣaṭkarmaniratā dvijāḥ || 72 ||
[Analyze grammar]

dātāraṃ ca tathātmānaṃ tārayanti taranti ca |
śrāddhaṃ someśvare pārtha yaḥ kuryādgatamatsaraḥ || 73 ||
[Analyze grammar]

pretāstasya hi suprītā yāvadābhūtasamplavam |
annaṃ vastraṃ hiraṇyaṃ ca yo dadyādagrajanmane || 74 ||
[Analyze grammar]

sa yāti śāṅkare loka iti me satyabhāṣitam |
hayaṃ yo yacchate tatra sampūrṇaṃ taruṇaṃ sitam || 75 ||
[Analyze grammar]

raktaṃ vā pītavarṇaṃ vā sarvalakṣaṇasaṃyutam |
kuṅkumena viliptāṅgāvagrajanmahayāvapi || 76 ||
[Analyze grammar]

sragdāmabhūṣitau kāryau sitavastrāvaguṇṭhitau |
aṅghriḥ pradīyatāṃ skandhe madīye hayamāruha || 77 ||
[Analyze grammar]

ārūḍhe brāhmaṇe brūyādbhāskaraḥ prīyatāmiti |
sa yāti śāṃkaraṃ lokaṃ sarvapāpavivarjitaḥ || 78 ||
[Analyze grammar]

uparāge tu somasya tīrthaṃ gatvā jitendriyaḥ |
satyalokāccyutaścāpi rājā bhavati dhārmikaḥ || 79 ||
[Analyze grammar]

tasya vāsaḥ sadā rājanna naśyati kadācana |
dīrghāyurjāyate putro bhāryā ca vaśavartinī || 80 ||
[Analyze grammar]

jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ |
sopavāso jitakrodho dhenuṃ dadyāddvijanmane || 81 ||
[Analyze grammar]

savatsāṃ kṣīrasaṃyuktāṃ śvetavastrāvalokitām |
śabalāṃ pītavarṇāṃ ca dhūmrāṃ vā nīlakarburām || 82 ||
[Analyze grammar]

kapilāṃ vā savatsāṃ ca ghaṇṭābharaṇabhūṣitām |
rūpyakhurāṃ kāṃsyadohāṃ svarṇaśṛṅgīṃ nareśvara || 83 ||
[Analyze grammar]

śvetayā vardhate vaṃśo raktā saubhāgyavardhinī |
śabalā pītavarṇā ca duḥkhaghnyau saṃprakīrtite || 84 ||
[Analyze grammar]

kapilā nāśayetpāpaṃ saptajanmasamudbhavam |
satyalokamavāpnoti gopradāyī nareśvara || 85 ||
[Analyze grammar]

pakṣānte'tha vyatīpāte vai dhṛtau ravisaṃkrame |
dinakṣaye gajacchāyāṃ grahaṇe bhāskarasya ca || 86 ||
[Analyze grammar]

ye vrajanti mahātmānaḥ saṅgame suradurlabhe |
mṛdāvaguṇṭhayitvā tu cātmānaṃ saṅgame viśet || 87 ||
[Analyze grammar]

hṛdayāntarjale jāpyā prāṇāyāmo'thavā nṛpa |
gāyatrī vaiṣṇavī caiva saurī śaivī yadṛcchayā |
te'pi pāpaiḥ pramucyanta ityevaṃ śaṅkaro'bravīt || 88 ||
[Analyze grammar]

jagatīṃ somanāthasya yastu kuryātpradakṣiṇām |
pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā || 89 ||
[Analyze grammar]

brahmahatyā surāpānaṃ gurudāraniṣevaṇam |
bhrūṇahā svarṇahartā ca mucyante nātra saṃśayaḥ || 90 ||
[Analyze grammar]

tīrthākhyānamidaṃ puṇyaṃ yaḥ śṛṇoti jitendriyaḥ |
vyādhito mucyate rogī cārogī sukhamāpnuyāt || 91 ||
[Analyze grammar]

yatte saṃdahyate cetaḥ śṛṇu tanme yudhiṣṭhira |
naikāpi nṛpa loke'smin bhrūṇahatyā sudustyajā || 92 ||
[Analyze grammar]

kimu ṣaḍviṃśatiṃ pārtha prāpa yāḥ kṣaṇadākaraḥ |
so'pi tīrthamidaṃ prāpya tapastaptvā suduścaram || 93 ||
[Analyze grammar]

vimuktaḥ sarvapāpebhyaḥ śītaraśmirabhūtsukhī |
śrūyate nṛpa paurāṇī gāthā gītā maharṣibhiḥ || 94 ||
[Analyze grammar]

liṅgaṃ pratiṣṭhitaṃ hyekaṃ daśabhrūṇahanaṃ bhavet |
ato liṅgatrayaṃ somaḥ sthāpayāmāsa bhārata || 95 ||
[Analyze grammar]

revaurisaṃgame hyādyaṃ dvitīyaṃ bhṛgukacchake |
tataḥ siddhiṃ parāṃ prāpya prabhāse tu tṛtīyakam || 96 ||
[Analyze grammar]

iti te kathitaṃ sarvaṃ tīrthamāhātmyamuttamam |
dharmyaṃ yaśasyamāyuṣyaṃ svargyaṃ saṃśuddhikṛnnṛṇām || 97 ||
[Analyze grammar]

putrārthī labhate putrānniṣkāmaḥ svargamāpnuyāt |
mucyate sarvapāpebhyastīrthaṃ kṛtvā paraṃ nṛpa || 98 ||
[Analyze grammar]

etatte sarvamākhyātaṃ somanāthasya yatphalam |
śrutvā putramavāpnoti snātvā cāṣṭau na saṃśayaḥ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 85

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: