Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 76 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra pāreśvaramanuttamam |
parāśaro mahātmā vai narmadāyāstaṭe śubhe || 1 ||
[Analyze grammar]

tapaścacāra vipulaṃ putrārthaṃ pāṇḍunandana |
himavadduhitā tena gaurī nārāyaṇī nṛpa || 2 ||
[Analyze grammar]

toṣitā parayā bhaktyā narmadottarake taṭe |
tasya tuṣṭā mahādevī śaṅkarārdhāṅgadhāriṇī || 3 ||
[Analyze grammar]

bhobho ṛṣivara śreṣṭha tuṣṭāhaṃ tava bhaktitaḥ |
varaṃ yācaya me vipra parāśara mahāmate || 4 ||
[Analyze grammar]

parāśara uvāca |
parituṣṭāsi me devi yadi deyo varo mama |
dehi putraṃ bhagavati satyaśaucaguṇānvitam || 5 ||
[Analyze grammar]

vedābhyasanaśīlaṃ hi sarvaśāstraviśāradam |
tīrthe cātra bhaveddevi sannidhānavareṇa tu || 6 ||
[Analyze grammar]

lokopakārahetośca sthīyatāṃ girinandini |
parāśarābhidhānena narmadādakṣiṇe taṭe || 7 ||
[Analyze grammar]

śrīdevyuvāca |
evaṃ bhavatu te vipra tatraivāntaradhīyata |
parāśaro mahātmā vai sthāpayāmāsa pārvatīm || 8 ||
[Analyze grammar]

śaṅkaraṃ sthāpayāmāsa surāsuranamaskṛtam |
acchedyamapratarkyaṃ ca devānāṃ tu durāsadam || 9 ||
[Analyze grammar]

parāśaro mahātmā vai kṛtārtho hyabhavannṛpa || 10 ||
[Analyze grammar]

tatra tīrthe tu yo bhaktyā śuciḥ prayatamānasaḥ |
stryathavā puruṣo vāpi kāmakrodhavivarjitaḥ || 11 ||
[Analyze grammar]

māghe caitre'tha vaiśākhe śrāvaṇe nṛpanandana |
māsi mārgaśire caiva śuklapakṣe tu sarvadā || 12 ||
[Analyze grammar]

tatra gatvā śubhe sthāne narmadādakṣiṇe taṭe || 13 ||
[Analyze grammar]

upoṣya parayā bhaktyā vratametatsamācaret |
rātrau jāgaraṇaṃ kṛtvā dīpadānaṃ svaśaktitaḥ || 14 ||
[Analyze grammar]

gītaṃ nṛtyaṃ tathā vādyaṃ kāmakrodhavivarjitaḥ |
prabhāte vimale prāpte dvijāḥ pūjyāḥ svaśaktitaḥ || 15 ||
[Analyze grammar]

sampūjya brāhmaṇān pārtha dhanadānahiraṇyataḥ |
vastreṇa chatradānena śayyātāmbūlabhojanaiḥ || 16 ||
[Analyze grammar]

prīṇayennarmadātīre brāhmaṇāñchaṃsitavratān |
śrāddhaṃ kāryaṃ nṛpaśreṣṭha āmaiḥ pakvairjalena ca || 17 ||
[Analyze grammar]

strīṇāṃ caiva tu śūdrāṇāmāmaśrāddhaṃ praśasyate |
āmaṃ caturguṇaṃ deyaṃ brāhmaṇānāṃ yudhiṣṭhira || 18 ||
[Analyze grammar]

vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ |
hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa || 19 ||
[Analyze grammar]

viprā udaṅmukhāḥ kāryāḥ svayaṃ vai dakṣiṇāmukhaḥ |
darbheṣu nikṣipedannamityuccārya dvijāgrataḥ || 20 ||
[Analyze grammar]

pretā yāntu pare loke tīrthasyāsya prabhāvataḥ |
pāpaṃ me praśamaṃ yātu etu vṛddhiṃ śubhaṃ sadā || 21 ||
[Analyze grammar]

vṛddhiṃ yātu sadā vaṃśo jñātivargo dvijottama |
evamuccārya viprāya dānaṃ deyaṃ svaśaktitaḥ || 22 ||
[Analyze grammar]

gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ |
dātavyaṃ pāṇḍavaśreṣṭha pāreśvaravarāśrame || 23 ||
[Analyze grammar]

ye śṛṇvanti paraṃ bhaktyā mucyante sarvapātakaiḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 76

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: