Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 69 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra maṅgaleśvaramuttamam |
sthāpitaṃ bhūmiputreṇa lokānāṃ hitakāmyayā || 1 ||
[Analyze grammar]

toṣitaḥ parayā bhaktyā śaṅkaraḥ śaśiśekharaḥ |
caturdaśyāṃ gururdevaḥ pratyakṣo maṅgaleśvaraḥ || 2 ||
[Analyze grammar]

brūhi putra varaṃ śubhraṃ taṃ te dāsyāmi maṅgala || 3 ||
[Analyze grammar]

maṅgala uvāca |
prasādaṃ kuru me śambho pratijanmani śaṅkara |
tvadaṅgasvedasambhūto grahamadhye vasāmyaham || 4 ||
[Analyze grammar]

tvatprasādena īśāna pūjyo'haṃ sarvadaivataiḥ |
kṛtārtho hyadya saṃjātastava darśanabhāṣaṇāt || 5 ||
[Analyze grammar]

sthāne'smin devadeveśa mama nāmnā maheśvaraḥ |
evaṃ bhavatu te putretyuktvā cāntaradhīyata || 6 ||
[Analyze grammar]

maṅgalo'pi mahātmā vai sthāpayitvā maheśvaram |
ātmayogabalenaiva śūlināpūjayattataḥ || 7 ||
[Analyze grammar]

sarvaduḥkhaharaṃ liṅgaṃ nāmnā vai maṅgaleśvaram |
tatra tīrthe tu vai rājanbrāhmaṇānprīṇayetsudhīḥ || 8 ||
[Analyze grammar]

sapatnīkānnṛpaśreṣṭha caturthyaṅgārake vrate |
patnībhartārasaṃyuktaṃ vidvāṃsaṃ śrotriyaṃ dvijam || 9 ||
[Analyze grammar]

vratānte caiva gaurdhuryaiḥ śivamuddiśya dīyate |
prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ || 10 ||
[Analyze grammar]

vastrayugmaṃ pradātavyaṃ lohitaṃ pāṇḍunandana |
dhūrvahau raktavarṇau ca śubhraṃ kṛṣṇaṃ tathaiva ca || 11 ||
[Analyze grammar]

chatraṃ śayyāṃ śubhāṃ caiva raktamālyānulepanam |
dātavyaṃ pāṇḍavaśreṣṭha viśuddhenāntarātmanā || 12 ||
[Analyze grammar]

caturthyāṃ tu tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ |
śrāddhaṃ tatraiva kartavyaṃ vittaśāṭhyena varjitaḥ || 13 ||
[Analyze grammar]

pretā bhavanti suprītā yugamekaṃ mahīpate |
saputro jāyate martyaḥ pratijanma nṛpottama || 14 ||
[Analyze grammar]

tasya tīrthasya bhāvena sarvāṅgaruciro nṛpa |
maṅgalaṃ bhavate vaṃśo nāśubhaṃ vidyate kvacit || 15 ||
[Analyze grammar]

bhaktyā yaḥ kīrtayennityaṃ tasya pāpaṃ vyapohati || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 69

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: