Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
bhūyo'pyahaṃ pravakṣyāmi ādityeśvaramuttamam |
sarvaduḥkhaharaṃ pārtha sarvavighnavināśanam || 1 ||
[Analyze grammar]

āyuḥśrīvarddhanaṃ nityaṃ putradaṃ svargadaṃ śivam |
yasya tīrthasya cānyāni tīrthāni kurunandana || 2 ||
[Analyze grammar]

nālabhanta śriyaṃ nāke martye pātālagocare |
kurukṣetraṃ gayā gaṅgā naimiṣaṃ puṣkaraṃ tathā || 3 ||
[Analyze grammar]

vārāṇasī ca kedāraṃ prayāgaṃ rudranandanam |
mahākālaṃ sahasrākṣaṃ śuklatīrthaṃ nṛpottama || 4 ||
[Analyze grammar]

ravitīrthasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm |
ravitīrthe hi yadvṛttaṃ tacchṛṇuṣva nṛpottama || 5 ||
[Analyze grammar]

snehātte kathayiṣyāmi vārddhakenātipīḍitaḥ |
śṛṇvantu ṛṣayaḥ sarve taponiṣṭhā mahaujasaḥ || 6 ||
[Analyze grammar]

śrutaṃ me rudrasāṃnidhye nandiskandagaṇaiḥ saha |
pārvatyā pṛṣṭaḥ śambhuśca ravitīrthasya yatphalam || 7 ||
[Analyze grammar]

śambhunā ca yadākhyātaṃ girijāyāḥ sasambhramam |
tatsarvamekacittena rudrodgītaṃ śrutaṃ mayā || 8 ||
[Analyze grammar]

tatte'haṃ sampravakṣyāmi śṛṇu yatnena pāṇḍava |
durbhikṣopahatā viprā narmadāṃ tu samāśritāḥ || 9 ||
[Analyze grammar]

uddālako vaśiṣṭhaśca māṇḍavyo gautamastathā |
yājñavalkyo'tha gargaśca śāṇḍilyo gālavastathā || 10 ||
[Analyze grammar]

nāciketo vibhāṇḍaśca vālakhilyādayastathā |
śātātapaśca śaṅkhaśca jaiminirgobhilastathā || 11 ||
[Analyze grammar]

jaigīṣavyaḥ śatānīkaḥ sarva eva samāgatāḥ |
tīrthayātrā kṛtā taistu narmadāyāḥ samantataḥ || 12 ||
[Analyze grammar]

ādityeśvaramāyātāḥ prasaṅgādṛṣipuṃgavāḥ |
vṛkṣaiḥ saṃchāditaṃ śubhraṃ dhavatindukapāṭalaiḥ || 13 ||
[Analyze grammar]

jambīrairarjunaiḥ kubjaiḥ śamīkesarakiṃśukaiḥ |
tasmiṃstīrthe mahāpuṇye sugandhikusumākule || 14 ||
[Analyze grammar]

punnāganālikeraiśca khadiraiḥ kalpapādapaiḥ |
anekaśvāpadākīrṇaṃ mṛgamārjārasaṃkulam || 15 ||
[Analyze grammar]

ṛkṣahastisamākīrṇaṃ citrakaiścopaśobhitam |
praviṣṭā ṛṣayaḥ sarve vane puṣpasamākule || 16 ||
[Analyze grammar]

vanānte ca striyo dṛṣṭvā raktā raktāmbarānvitāḥ |
raktamālyānuśobhāḍhyā raktacandanacarcitāḥ || 17 ||
[Analyze grammar]

raktābharaṇasaṃyuktāḥ pāśahastā bhayāvahāḥ |
tāsāṃ samīpagā dṛṣṭāḥ kṛṣṇajīmūtasannibhāḥ || 18 ||
[Analyze grammar]

mahākāyā bhīmavaktrāḥ pāśahastā bhayāvahāḥ |
anāvṛṣṭyupamā dṛṣṭā āturāḥ piṅgalocanāḥ || 19 ||
[Analyze grammar]

dīrghajihvā karālāsyā tīkṣṇadaṃṣṭrā durāsadā |
vṛddhā nārī kuruśreṣṭha dṛṣṭānyā ṛṣipuṃgavaiḥ || 20 ||
[Analyze grammar]

tataḥ samīpagā vṛddhā tasya vṛndasya bhārata |
svādhyāyaniratā viprā dṛṣṭāstaiḥ pāpakarmabhiḥ || 21 ||
[Analyze grammar]

ūcuste tu samūhena brāhmaṇāṃstapasi sthitān |
asmākaṃ svāminaḥ sarve tiṣṭhante tīrthamadhyataḥ |
te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ || 22 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ sarve caiva tvarānvitāḥ |
jagmuste narmadākakṣaṃ dṛṣṭvā revāṃ dvijottamāḥ || 23 ||
[Analyze grammar]

tataḥ kecitstuvantyanye jaya devi namo'stu te || 24 ||
[Analyze grammar]

namo'stu te siddhagaṇairniṣevite namo'stu te sarvapavitramaṅgale |
namo'stu te viprasahasrasevite namo'stu rudrāṅgasamudbhave vare || 25 ||
[Analyze grammar]

namo'stu te sarvapavitrapāvane namo'stu te devi varaprade śive |
namāmi te śītajale sukhaprade saridvare pāpahare vicitrite || 26 ||
[Analyze grammar]

anekabhūtaughasusevitāṅge gandharvayakṣoragapāvitāṅge |
mahāgajaughairmahiṣairvarāhairāpīyase toyamahormimāle || 27 ||
[Analyze grammar]

namāmi te sarvavare sukhaprade vimocayāsmānaghapāśabaddhān || 28 ||
[Analyze grammar]

bhramanti tāvannarakeṣu martyā yāvattavāmbho nahi saṃśrayanti |
spṛṣṭaṃ karaiścandramaso raveścettaddevi dadyātparamaṃ padaṃ tu || 29 ||
[Analyze grammar]

anekasaṃsārabhayārditānāṃ pāpairanekairabhiveṣṭitānām |
gatistvamambhojasamānavaktre dvandvairanekairabhisaṃvṛtānām || 30 ||
[Analyze grammar]

nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo'tra |
duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi || 31 ||
[Analyze grammar]

viṇmūtradehāśca nimagnadehā bhramanti tāvannarakeṣu martyāḥ |
mahābaladhvastataraṅgabhaṅgaṃ jalaṃ na yāvattava saṃspṛśanti || 32 ||
[Analyze grammar]

mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye'ṃbhastava devi puṇyam |
te'pi pramucyanti bhayācca ghorātkimatra viprā bhavapāśabhītāḥ || 33 ||
[Analyze grammar]

sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge'sminkalināvasṛṣṭe |
tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā || 34 ||
[Analyze grammar]

tava prāsādādvarade viśiṣṭe kālaṃ yathemaṃ paripālayitvā |
yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam || 35 ||
[Analyze grammar]

tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān |
tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ || 36 ||
[Analyze grammar]

evaṃ stutā tadā devī narmadā saritāṃ varā |
pratyakṣā sā parā mūrtirbrāhmaṇānāṃ yudhiṣṭhira || 37 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ |
te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāṅgāḥ || 38 ||
[Analyze grammar]

ye stotrametatsatataṃ japanti snātvā ca toyena tu narmadāyāḥ |
tebhyo'ntakāle sariduttameyaṃ gatiṃ viśuddhāmacirāddadāti || 39 ||
[Analyze grammar]

prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavendram |
dehakṣayaṃ sve salile dadāti samāśrayaṃ tasya mahānubhāva || 40 ||
[Analyze grammar]

pāpairvimuktā divi modamānāḥ sambhoginaścaiva tu nānyathā ca || 41 ||
[Analyze grammar]

prasannā narmadā devī stotreṇānena bhārata |
jalenāpyāyitān viprān dakṣiṇāpathavāhinī || 42 ||
[Analyze grammar]

amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate |
durlabhaṃ yatsuraiḥ sarvairmatprasādāllabhiṣyatha || 43 ||
[Analyze grammar]

iti te brāhmaṇā rājaṃllabdhā varamanuttamam |
gamiṣyantaḥ prītacittā dadṛśuścitramadbhutam || 44 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
dṛṣṭāstaiḥ puruṣāḥ pārtha narmadātaṭasaṃsthitāḥ |
snānadevārcanāsaktāḥ pañca eva mahābalāḥ || 45 ||
[Analyze grammar]

te dṛṣṭā brāhmaṇaiḥ sarvairvedavedāṅgapāragaiḥ |
saṃpṛṣṭāstairmahārāja yathā tadavadhāraya || 46 ||
[Analyze grammar]

viprā ūcuḥ |
vanānte strīyugaṃ dṛṣṭvā mahāraudraṃ bhayāvaham |
vṛddhāśca puruṣāstatra pāśahastā bhayāvahāḥ || 47 ||
[Analyze grammar]

durdharṣā durnirīkṣyāśca itaścetaśca cañcalāḥ |
vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai || 48 ||
[Analyze grammar]

aparasparayoḥ sarve nirīkṣantaḥ punaḥpunaḥ |
taistu yadvacanaṃ proktaṃ tatsarvaṃ kathyatāmiti || 49 ||
[Analyze grammar]

asmākaṃ puruṣāḥ pañca tiṣṭhanti tatra sattamāḥ |
te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ || 50 ||
[Analyze grammar]

atha te puruṣāḥ pañca śrutvā vākyamidaṃ śubham |
parasparaṃ nirīkṣanto vadanti ca punaḥpunaḥ || 51 ||
[Analyze grammar]

kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ || 52 ||
[Analyze grammar]

puruṣā ūcuḥ |
tīrthāvagāhanaṃ sarvaiḥ pūrvadakṣiṇapaścimaiḥ |
uttaraiśca kṛtaṃ bhaktyā na pāpaṃ tairvyapohitam || 53 ||
[Analyze grammar]

niṣpāpāścātha saṃjātāstīrthasyāsya prabhāvataḥ |
śṛṇvantu ṛṣayaḥ sarve vahnikālopamā dvijāḥ || 54 ||
[Analyze grammar]

pātakāni ca ghorāṇi yānyacintyāni dehinām |
pāpiṣṭhena tu caikena gurudārā niṣevitā || 55 ||
[Analyze grammar]

hṛtaṃ cānyena mitrasvaṃ suvarṇaṃ ca dhanaṃ tathā |
brahmahatyā mahāraudrā kṛtā cānyena pātakam || 56 ||
[Analyze grammar]

surāpānaṃ tu cānyasya saṃjātaṃ cāpyakāmataḥ |
govadhyā cāpyakāmena kṛtā caikena pāpinā || 57 ||
[Analyze grammar]

akāmato'pi sarveṣāṃ pātakāni narādhipa |
brāhmaṇānāṃ tu te śrutvā vākyaṃ tadvismayānvitāḥ || 58 ||
[Analyze grammar]

sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ |
tīrthasyāsya prabhāvena narmadāyāḥ prabhāvataḥ || 59 ||
[Analyze grammar]

na kvacitpātakānāṃ tu praveśaścātra jāyate |
evaṃ saṃcitya te sarve pāpiṣṭhāśca parasparam || 60 ||
[Analyze grammar]

citrabhānuḥ smṛtastaistu vicintya hṛdaye harim |
snātvā revājale puṇye tarpitāḥ pitṛdevatāḥ || 61 ||
[Analyze grammar]

natvā tu bhāskaraṃ devaṃ hṛdi dhyātvā janārdanam |
pradakṣiṇaṃ tu taṃ bhaktyā jvalantaṃ jātavedasam || 62 ||
[Analyze grammar]

patitāḥ pāṇḍavaśreṣṭha pāpodvignā mahīpate |
sāttvikīṃ vāsanāṃ kṛtvā tyaktvā rajastamastathā || 63 ||
[Analyze grammar]

hataṃ taiḥ pāvake sarvaṃ revāyā uttare taṭe |
vimānasthāstadā dṛṣṭā brāhmaṇaiste yudhiṣṭhira || 64 ||
[Analyze grammar]

āścaryamatulaṃ dṛṣṭamṛṣibhirnarmadātaṭe |
tadāprabhṛti te sarve rāgadveṣavivarjitāḥ || 65 ||
[Analyze grammar]

ravitīrthaṃ dvijā hṛṣṭāḥ sevante mokṣakāṅkṣayā |
tīrthasyāsya ca yatpuṇyaṃ tacchṛṇuṣva narādhipa || 66 ||
[Analyze grammar]

pīḍito vṛddhabhāvena bhaktyā prīto nareśvara |
uddeśaṃ kathayiṣyāmi dvikrośābhyantare sthitaḥ || 67 ||
[Analyze grammar]

kurukṣetraṃ yathā puṇyaṃ ravitīrthaṃ śrutaṃ mayā |
īśvareṇa purā khyātaṃ ṣaṇmukhasya narādhipa || 68 ||
[Analyze grammar]

śrutaṃ rudrācca taiḥ sarvairahaṃ tatra samīpagaḥ ||
īśvara uvāca |
mārtaṇḍagrahaṇe prāpte ye vrajanti ṣaḍānana |
ravitīrthe kurukṣetre tulyametatphalaṃ labhet || 69 ||
[Analyze grammar]

snāne dāne tathā japye home caiva viśeṣataḥ |
kurukṣetre samaṃ puṇyaṃ nātra kāryā vicāraṇā || 70 ||
[Analyze grammar]

grāme vā yadi vāraṇye puṇyā sarvatra narmadā |
ravitīrthe viśeṣeṇa revā puṇyaphalapradā || 71 ||
[Analyze grammar]

ṣaṣṭhyāṃ sūryadine bhaktyā vyatīpāte ca vai dhṛtau |
saṃkrāntau grahaṇe'māyāṃ ye vrajanti jitendriyāḥ || 72 ||
[Analyze grammar]

kāmakrodhairvimuktāśca rāgadveṣaistathaiva ca |
upoṣya parayā bhaktyā devasyāgre narādhipa || 73 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya bodhayet |
kathāṃ vai vaiṣṇavīṃ pārtha vedābhyasanameva ca || 74 ||
[Analyze grammar]

ṛgvedaṃ vā yajurvedaṃ sāmavedamatharvaṇam |
ṛcamekāṃ japedyastu sa vedaphalamāpnuyāt || 75 ||
[Analyze grammar]

gāyatryā ca caturvedaphalamāpnoti mānavaḥ |
prabhāte pūjayedviprānannadānahiraṇyataḥ || 76 ||
[Analyze grammar]

bhūmidānena vastreṇa annadānena śaktitaḥ |
chatropānahaśayyādigṛhadānena pāṇḍava || 77 ||
[Analyze grammar]

grāmadhūrvahadānena gajakanyāhayena ca |
vidyāśakaṭadānena sarveṣāmabhayaṃ bhavet || 78 ||
[Analyze grammar]

śatruśca mitratāṃ yāti viṣaṃ caivāmṛtaṃ bhavet |
grahā bhavanti suprītāḥ prītastasya divākaraḥ || 79 ||
[Analyze grammar]

etatte sarvamākhyātaṃ ravitīrthaphalaṃ nṛpa |
ye śṛṇvanti narā bhaktyā ravitīrthaphalaṃ śubham || 80 ||
[Analyze grammar]

te'pi pāpavinirmuktā raviloke vasanti hi |
godānena ca yatpuṇyaṃ yatpuṇyaṃ bhṛgudarśane || 81 ||
[Analyze grammar]

kedāra udakaṃ pītvā tatpuṇyaṃ jāyate nṛṇām |
abdamaśvatthasevāyāṃ tilapātraprado bhavet || 82 ||
[Analyze grammar]

tatphalaṃ samavāpnoti ādityeśvarakīrtanāt |
śrute yasya prabhāve na jāyate yannṛpātmaja || 83 ||
[Analyze grammar]

tatsarvaṃ kathayiṣyāmi bhaktyā tava mahīpate |
pāpāni ca pralīyante bhinnapātre yathā jalam || 84 ||
[Analyze grammar]

tīrthasyābhimukho nityaṃ jāyate nātra saṃśayaḥ |
guhyādguhyataraṃ tīrthaṃ kathitaṃ tava pāṇḍava || 85 ||
[Analyze grammar]

pāpiṣṭhānāṃ kṛtaghnānāṃ svāmimitrāvaghātinām |
tīrthākhyānaṃ śubhaṃ teṣāṃ gopitavyaṃ sadā budhaiḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 60

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: