Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 59 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tataḥ puṣkariṇīṃ gacchetsarvapāpapraṇāśinīm |
śrute yasyāḥ prabhāve tu sarvapāpaiḥ pramucyate || 1 ||
[Analyze grammar]

revāyā uttare kūle tīrthaṃ paramaśobhanam |
yatrāste sarvadā devo vedamūrtirdivākaraḥ || 2 ||
[Analyze grammar]

kurukṣetraṃ yathā puṇyaṃ sārvakāmikamuttamam |
idaṃ tīrthaṃ tathā puṇyaṃ sarvakāmaphalapradam || 3 ||
[Analyze grammar]

kurukṣetre yathā vṛddhirdānasya jagatīpate |
puṣkariṇyāṃ tathā dānaṃ vardhate nātra saṃśayaḥ || 4 ||
[Analyze grammar]

yavamekaṃ tu yo dadyātsauvarṇaṃ mastake nṛpa |
puṣkariṇyāṃ tathā sthānaṃ yathā sthānaṃ nare smṛtam || 5 ||
[Analyze grammar]

sūryagrahe tu yaḥ snātvā dadyāddānaṃ yathāvidhi |
hastyaśvaratharatnādi gṛhaṃ gāśca yugaṃdharān || 6 ||
[Analyze grammar]

suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo dadāti yaḥ |
trayodaśa dinaṃ yāvattrayodaśaguṇaṃ bhavet || 7 ||
[Analyze grammar]

tilamiśreṇa toyena tarpayetpitṛdevatāḥ |
dvādaśābde bhavetprītistatra tīrthe mahīpate || 8 ||
[Analyze grammar]

yastatra kurute śrāddhaṃ pāyasairmadhusarpiṣā |
śrāddhado labhate svargaṃ pitḥṇāṃ dattamakṣayam || 9 ||
[Analyze grammar]

akṣatairbadarairbilvairiṅgudairvā tilaiḥ saha |
akṣayaṃ phalamāpnoti tasmiṃstīrthe na saṃśayaḥ || 10 ||
[Analyze grammar]

tatra snātvā tu yo devaṃ pūjayecca divākaram |
ādityahṛdayaṃ japtvā punarādityamarcayet |
sa gacchetparamaṃ lokaṃ tridaśairapi vanditam || 11 ||
[Analyze grammar]

ṛcamekāṃ japedyastu yajurvā sāma eva ca |
sa samagrasya vedasya phalamāpnoti vai nṛpa || 12 ||
[Analyze grammar]

yastryakṣaraṃ japenmantraṃ dhyāyamāno divākaram |
ādityahṛdayaṃ japtvā mucyate sarvapātakaiḥ || 13 ||
[Analyze grammar]

yastatra vidhivatprāṇāṃstyajate nṛpasattama |
sa gacchetparamaṃ sthānaṃ yatra devo divākaraḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 59

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: