Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 58 ||
[Analyze grammar]

uttānapāda uvāca |
athāto devadeveśa bhānumatyakarocca kim |
eṣa me saṃśayo deva kathayasva prasādataḥ || 1 ||
[Analyze grammar]

īśvara uvāca |
cintayitvā muhūrtaṃ sā gatā kuṇḍasya sannidhau |
dṛṣṭvā kuṇḍasya māhātmyaṃ rājñī harṣeṇa pūritā || 2 ||
[Analyze grammar]

viprān bahūn samāhūya pūjayāmāsa tatkṣaṇāt |
dattvā tu vidhivaddānaṃ brāhmaṇebhyo nṛpātmaja || 3 ||
[Analyze grammar]

niścayaṃ paramaṃ kṛtvā sthitā śāntena cetasā |
tataḥ sampūjya vidhivatpitṝndevānnarādhipa || 4 ||
[Analyze grammar]

kṣapayitvā pakṣamekaṃ madhumāsasya sā sthitā |
amāvāsyāṃ tato rājñī gatā parvatasannidhau || 5 ||
[Analyze grammar]

nagaśṛṅgaṃ samāruhya kṛtvā mukulitau karau |
vijñāpya brāhmaṇān sarvānidaṃ vacanamabravīt || 6 ||
[Analyze grammar]

mama mātā pitā bhrātā ye cānye sakhibāndhavāḥ |
kṣamāpayitvā sarvāṃstānvacanaṃ mama kathyatām || 7 ||
[Analyze grammar]

tvatputrī śūlabhede tu tapaḥ kṛtvā svaśaktitaḥ |
visṛjya caiva sātmānaṃ tasmiṃstīrthe divaṃ yayau || 8 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
saṃdeśaṃ kathayiṣyāmastvayoktaṃ śobhanavrate |
mātāpitṛbhyāṃ suśroṇi mā te'bhūdatra saṃśayaḥ || 9 ||
[Analyze grammar]

tato visṛjya tāṃllokān sthitā parvatamūrdhani |
ardhottarīyavastreṇa gāḍhaṃ baddhā punaḥpunaḥ || 10 ||
[Analyze grammar]

tataścikṣepa sātmānamekacittā narādhipa |
nagārddhe patitā yāvattāvaddṛṣṭāḥ surāṅganāḥ || 11 ||
[Analyze grammar]

bhobho vatse mahābhāge bhānumatyatitāpasi |
divyaṃ vimānamāruhya kailāsaṃ prati gamyatām || 12 ||
[Analyze grammar]

tataḥ sā paśyatāṃ teṣāṃ janānāṃ tridivaṃ gatā || 13 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
iti te kathitaḥ sarvaḥ śūlabhedasya vistaraḥ |
yaḥ śrutaḥ śaṅkarātpūrvamṛṣidevasamāgame || 14 ||
[Analyze grammar]

ya idaṃ paṭhate bhaktyā tīrthe devakule'pi vā |
sa mucyate mahāpāpādapi janmaśatārjitāt || 15 ||
[Analyze grammar]

brahmahā ca surāpī ca steyī ca gurutalpagaḥ |
goghātī strīvighātī ca devabrahmasvahārakaḥ || 16 ||
[Analyze grammar]

svāmidrohī mitraghātī tathā viśvāsaghātakaḥ |
paranyāsāpahārī ca paranikṣepalopakaḥ || 17 ||
[Analyze grammar]

rasabhedī tulābhedī tathā vārddhuṣikastu yaḥ |
yaḥ kanyāvighnakartā ca tathā vikrayakārakaḥ || 18 ||
[Analyze grammar]

parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā |
abhigāmī paradveṣī tathā dharmapradūṣakaḥ || 19 ||
[Analyze grammar]

mucyante sarve evaite śūlabhedaprabhāvataḥ || 20 ||
[Analyze grammar]

ya idaṃ śrāvayecchrāddhe viprāṇāṃ bhuñjatāṃ nṛpa |
mudaṃ prayānti saṃhṛṣṭāḥ pitarastasya sarvaśaḥ || 21 ||
[Analyze grammar]

yaścedaṃ śṛṇuyādbhaktyā paṭhyamānaṃ naro vaśī |
sa muktaḥ sarvapāpebhyaḥ sarvakalyāṇabhāgbhavet || 22 ||
[Analyze grammar]

idaṃ yaśasyamāyuṣyamidaṃ pāvanamuttamam |
paṭhatāṃ śṛṇvatāṃ nṛṇāmāyuḥkīrtivivardhanam || 23 ||
[Analyze grammar]

iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ |
madanariputaṭinyā yāmyakūlasthitasya prabaladuritakandocchedakuddālakalpam || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 58

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: